Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, pregnancy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatheyam urvī pṛthivī vṛddhaiva garbham ā dadhe / (1.1) Par.?
evā dadhāmi te garbhaṃ tasmai tvām avase huve // (1.2) Par.?
parvatād divo yoner ity ekā // (2.1) Par.?
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (3.1) Par.?
ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te // (3.2) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (4.1) Par.?
garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā // (4.2) Par.?
garbhaṃ te rājā varuṇo garbhaṃ devo bṛhaspatiḥ / (5.1) Par.?
garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te // (5.2) Par.?
garbho asy oṣadhīnāṃ garbho vanaspatīnām / (6.1) Par.?
garbho viśvasya bhūtasya so agne garbham eha dhāḥ // (6.2) Par.?
yenauṣadhayo garbhiṇīḥ paśavo yena garbhiṇaḥ / (7.1) Par.?
teṣāṃ garbhasya yo garbhas tena tvaṃ garbhiṇī bhava // (7.2) Par.?
vi te granthiṃ cṛtāmasi dhātā garbhaṃ dadhātu te / (8.1) Par.?
ā yoniṃ putro rohatu jananaṃ prati jāyatām // (8.2) Par.?
janiṣṭa hi mahi yā ā yoniṃ sam ihāsarat / (9.1) Par.?
athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam // (9.2) Par.?
dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ / (10.1) Par.?
pumāṃsaṃ putram ā dhehi daśame māsi sūtave // (10.2) Par.?
Duration=0.028471946716309 secs.