Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 11.2 tat pāpaṃ śatadhā bhūtvā vaktṝn samadhigacchati //
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 8, 25.2 dantavad dantalagneṣu yaccāpyantar mukhe bhavet /
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 11, 11.1 asatsv anyeṣu tadgāmī hy artho bhavati //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 38.2 kṛmir utpadyate tatra prāyaścittaṃ kathaṃ bhavet //
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 11, 43.2 navaiś ca kalaśaiḥ snātvā sadya eva śucir bhavet /
BaudhDhS, 1, 13, 10.1 agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni vā bhavanti //
BaudhDhS, 1, 17, 9.0 tatrāmbaṣṭhograyoḥ saṃyoge bhavatyanulomaḥ //
BaudhDhS, 1, 18, 13.3 na tena bhrūṇahā bhavati manyus tan manyum ṛcchati /
BaudhDhS, 1, 19, 9.1 rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ /
BaudhDhS, 1, 19, 11.2 etayor antarā yat te sukṛtaṃ sukṛtaṃ bhavet /
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
BaudhDhS, 1, 21, 1.1 yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate //
BaudhDhS, 1, 21, 14.3 sarvāsyaiṣa prajā bhavati /
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
BaudhDhS, 1, 21, 20.1 parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate //
BaudhDhS, 2, 1, 6.2 amatyā brāhmaṇaṃ hatvā duṣṭo bhavati dharmataḥ /
BaudhDhS, 2, 1, 39.2 yan ma ātmano mindābhūt /
BaudhDhS, 2, 2, 26.3 śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti //
BaudhDhS, 2, 3, 13.1 guṇavān hi śeṣāṇāṃ bhartā bhavati //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 36.2 janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti //
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
BaudhDhS, 2, 4, 15.2 gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti //
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 6, 19.1 yadi brūyād dhenuṃ bhavyety eva brūyāt //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 15.1 api cātra prajāpatigītau ślokau bhavataḥ /
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 8, 6.1 tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati /
BaudhDhS, 2, 8, 6.2 durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
BaudhDhS, 2, 11, 8.2 svabhyaktaḥ suhitaḥ sukhe śayane śayāno yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavatīti //
BaudhDhS, 2, 11, 34.2 ya etāni kurvate tair it saha smo rajo bhūtvā dhvaṃsate 'nyat praśaṃsann iti /
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
BaudhDhS, 2, 13, 2.1 kevalāgho bhavati kevalādī /
BaudhDhS, 2, 13, 10.2 prāṇāgnihotralopena avakīrṇī bhavet tu saḥ //
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 2, 15, 1.1 atha vai bhavati //
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
BaudhDhS, 2, 16, 4.1 brāhmaṇasyarṇasaṃyogas tribhir bhavati janmataḥ /
BaudhDhS, 2, 16, 4.2 tāni mucyātmavān bhavati vimukto dharmasaṃśayāt //
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
BaudhDhS, 2, 17, 16.3 bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti //
BaudhDhS, 2, 17, 25.2 bhavataṃ naḥ samanasāv iti //
BaudhDhS, 2, 17, 31.1 sa vācaṃyamo bhavati //
BaudhDhS, 2, 18, 2.1 athemāni vratāni bhavanti /
BaudhDhS, 2, 18, 3.1 pañcaivopavratāni bhavanti /
BaudhDhS, 2, 18, 8.2 ādhānaprabhṛti yajamāna evāgnayo bhavanti /
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 1, 8.1 tāsām eva vānyāpi daśamī vṛttir bhavati //
BaudhDhS, 3, 1, 19.4 utpannānām oṣadhīnāṃ nirvāpaṇaṃ dṛṣṭaṃ bhavati //
BaudhDhS, 3, 1, 22.1 haviṣyaṃ ca vratopāyanīyaṃ dṛṣṭaṃ bhavati //
BaudhDhS, 3, 2, 13.1 phālanīty ahiṃsikety evedam uktaṃ bhavati /
BaudhDhS, 3, 3, 19.1 na druhyed daṃśamaśakān himavāṃs tāpaso bhavet /
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 6, 10.1 ṣaḍrātraṃ pītvā pāpakṛcchuddho bhavati //
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
BaudhDhS, 3, 7, 10.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 7, 16.3 yad adīvyann ṛṇam ahaṃ babhūva /
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
BaudhDhS, 3, 9, 10.3 śuddham asya pūtaṃ brahma bhavati //
BaudhDhS, 3, 9, 15.2 brahmabhūto virajo brahma bhavati //
BaudhDhS, 3, 9, 15.2 brahmabhūto virajo brahma bhavati //
BaudhDhS, 4, 1, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 25.2 yogamūlā guṇāḥ sarve tasmād yuktaḥ sadā bhavet //
BaudhDhS, 4, 2, 2.1 yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet /
BaudhDhS, 4, 2, 11.5 sarvatanur bhūtvā sarvam āyur eti /
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 3, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 4, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 5, 6.1 prājāpatyo bhavet kṛcchro divā rātrāv ayācitam /
BaudhDhS, 4, 5, 31.2 mucyate sarvapāpebhyo yadi na bhrūṇahā bhavet //
BaudhDhS, 4, 7, 10.1 vipro bhavati pūtātmā nirdagdhavṛjinendhanaḥ /
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /