Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15290
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā hi tūlam aiṣīkam agnau protaṃ pradīpyate / (1.1) Par.?
tadvat sarvāṇi pāpāni dahyante hy ātmayājinaḥ // (1.2) Par.?
kevalāgho bhavati kevalādī / (2.1) Par.?
mogham annaṃ vindate apracetā iti // (2.2) Par.?
sa evam evāharahaḥ sāyaṃ prātar juhuyāt // (3.1) Par.?
adbhir vā sāyam // (4.1) Par.?
athāpy udāharanti / (5.1) Par.?
agre bhojayed atithīn antarvatnīr anantaram / (5.2) Par.?
bālavṛddhāṃs tathā dīnān vyādhitāṃś ca viśeṣataḥ // (5.3) Par.?
adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte yathāvidhi / (6.1) Par.?
bhujyamāno na jānāti na sa bhuṅkte sa bhujyate // (6.2) Par.?
pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā / (7.1) Par.?
vāgyato vighasam aśnīyād evaṃ dharmo vidhīyata iti // (7.2) Par.?
athāpy udāharanti / (8.1) Par.?
aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ / (8.2) Par.?
dvātriṃśat tu gṛhasthasyāmitaṃ brahmacāriṇaḥ // (8.3) Par.?
āhitāgnir anaḍvāṃś ca brahmacārī ca te trayaḥ / (9.1) Par.?
aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti // (9.2) Par.?
gṛhastho brahmacārī vā yo 'naśnaṃs tu tapaś caret / (10.1) Par.?
prāṇāgnihotralopena avakīrṇī bhavet tu saḥ // (10.2) Par.?
anyatra prāyaścittāt / (11.1) Par.?
prāyaścitte tad eva vidhānam // (11.2) Par.?
athāpy udāharanti / (12.1) Par.?
antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca / (12.2) Par.?
sadopavāsī bhavati yo na bhuṅkte kadācana // (12.3) Par.?
prāṇāgnihotramantrāṃs tu niruddhe bhojane japet / (13.1) Par.?
tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti // (13.2) Par.?
evam ācaran brahmabhūyāya kalpate / (14.1) Par.?
brahmabhūyāya kalpata iti // (14.2) Par.?
Duration=0.058788061141968 secs.