Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, anadhyāya, interrupting the Veda study, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Marriage
yathā yukto vivāhas tathā yuktā prajā bhavatīti vijñāyate // (1.1) Par.?
athāpy udāharanti / (2.1) Par.?
krītā dravyeṇa yā nārī sā na patnī vidhīyate / (2.2) Par.?
sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo 'bravīt // (2.3) Par.?
śulkena ye prayacchanti svasutāṃ lobhamohitāḥ / (3.1) Par.?
ātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ // (3.2) Par.?
patanti narake ghore ghnanti cāsaptamaṃ kulam / (4.1) Par.?
gamanāgamanaṃ caiva sarvaṃ śulke vidhīyate // (4.2) Par.?
Suspension of Vedic recitation
paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ // (5.1) Par.?
vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam // (6.1) Par.?
stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt // (7.1) Par.?
varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam // (8.1) Par.?
pitryapratigrahabhojanayoś ca taddivasaśeṣam // (9.1) Par.?
bhojaneṣv ā jaraṇam // (10.1) Par.?
pāṇimukho hi brāhmaṇaḥ // (11.1) Par.?
athāpy udāharanti / (12.1) Par.?
bhuktaṃ pratigṛhītaṃ ca nirviśeṣam iti śrutiḥ // (12.2) Par.?
pitaryuparate trirātram // (13.1) Par.?
dvayam u ha vai suśravaso 'nūcānasya reto brāhmaṇasyordhvaṃ nābher adhastād anyat / (14.1) Par.?
sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti / (14.2) Par.?
sarvāsyaiṣa prajā bhavati / (14.3) Par.?
atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati / (14.4) Par.?
tasmācchrotriyam anūcānam aprajo 'sīti na vadanti // (14.5) Par.?
tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti // (15.1) Par.?
śūdrāpapātraśravaṇasaṃdarśanayoś ca tāvantaṃ kālam // (16.1) Par.?
naktaṃ śivāvirāve nādhīyīta svapnāntam // (17.1) Par.?
ahorātrayoś ca saṃdhyayoḥ parvasu ca nādhīyīta // (18.1) Par.?
na māṃsam aśnīyān na striyam upeyāt // (19.1) Par.?
parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate // (20.1) Par.?
anyeṣu cādbhutotpāteṣv ahorātram anadhyāyo 'nyatra mānasāt // (21.1) Par.?
mānase 'pi jananamaraṇayor anadhyāyaḥ // (22.1) Par.?
athāpy udāharanti / (23.1) Par.?
hantyaṣṭamī hy upādhyāyaṃ hanti śiṣyaṃ caturdaśī / (23.2) Par.?
hanti pañcadaśī vidyāṃ tasmāt parvaṇi varjayet / (23.3) Par.?
tasmāt parvaṇi varjayed iti // (23.4) Par.?
Duration=0.059831142425537 secs.