Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 4, 14.0 yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati //
KauśS, 1, 4, 15.0 yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati //
KauśS, 1, 4, 16.0 yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati //
KauśS, 1, 4, 17.0 yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati //
KauśS, 1, 4, 18.0 yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 18.0 vīrapatny ahaṃ bhūyāsam iti mukhaṃ vimārṣṭi //
KauśS, 1, 6, 24.0 yad vai yajñasyānanvitaṃ bhavati tad anvāhāryeṇānvāhriyate //
KauśS, 1, 6, 28.0 te 'syobhe prītā yajñe bhavantīti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 6, 35.0 aindrāgno 'tra dvitīyo bhavati //
KauśS, 3, 1, 32.0 catvāro dhāyāḥ palāśayaṣṭīnāṃ bhavanti //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
KauśS, 5, 8, 14.0 sam asyai tanvā bhavety anyataraṃ darbham avāsyati //
KauśS, 5, 9, 11.1 jātavedo vapayā gaccha devāṃs tvaṃ hi hotā prathamo babhūtha /
KauśS, 5, 10, 53.0 prehi prahareti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 5, 10, 54.13 iti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 7, 7, 3.2 suśravaḥ suśravasaṃ mā kurv avakro 'vithuro 'haṃ bhūyāsam iti pratigṛhṇāti //
KauśS, 7, 8, 32.0 yathākāmaṃ dvādaśarātram arasāśī bhavati //
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 8, 4, 2.0 dvitīyaṃ tat pāpacailaṃ bhavati tan manuṣyādhamāya dadyād ity eke //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 8, 9, 10.2 bhavā vājasya saṃgathe /
KauśS, 8, 9, 14.1 tatra dve udapātre nihite bhavataḥ //
KauśS, 8, 9, 16.1 antaraṃ yato 'dhicariṣyan bhavati //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 8, 9, 31.4 sumitraḥ sumano bhavety ājyabhāgau //
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 5, 12.2 ānumatī vā bhavati sthālīpākeṣv atharvaṇām //
KauśS, 10, 2, 9.1 antato ha maṇir bhavati bāhyo granthiḥ //
KauśS, 10, 2, 24.1 ūrje tvā rāyaspoṣāya tvā saubhāgyāya tvā sāmrājyāya tvā saṃpade tvā jīvātave tvā sumaṅgali prajāvati suśīma iti saptamaṃ sakhā saptapadī bhaveti //
KauśS, 10, 3, 5.0 sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 4, 5.0 māghe nidadhyānmāghaṃ bhūd iti //
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 8, 25.0 yad atropasamāhāryaṃ bhavati tad upasamāhṛtya //
KauśS, 11, 9, 20.1 yo 'sāvantaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 2.1 yaccarusthālyām odanāvaśiṣṭaṃ bhavati tasyoṣmabhakṣaṃ bhakṣayitvā brāhmaṇāya dadyāt //
KauśS, 11, 10, 7.1 yadyanyā dvitīyā bhavatyaparaṃ tasyai //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 11, 10, 14.1 abhūd dūta ity agniṃ pratyānayati //
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 2, 1.2 mādhvīr gāvo bhavantu naḥ /
KauśS, 12, 2, 20.1 athāpy ayaṃ nigamo bhavati /
KauśS, 12, 3, 7.1 sa khalv eṣa dvaye bhavati sautrāmaṇyāṃ ca rājasūye ca //
KauśS, 12, 3, 11.1 iti khalv eṣa navavidho madhuparko bhavati //
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 12, 3, 16.1 nālohito madhuparko bhavati //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 12, 3, 23.1 yad atropasamāhāryaṃ bhavati tad upasamāhṛtya //
KauśS, 12, 3, 25.2 bhūyāṃso bhūyāsma ye ca no bhūyasaḥ kārṣṭāpi ca no 'nye bhūyāṃso jāyantām //
KauśS, 12, 3, 28.2 annādā bhūyāsma ye ca no 'nnādān kārṣṭāpi ca no 'nye 'nnādā bhūyāṃso jāyantām //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
KauśS, 13, 6, 1.1 atha yatraitad bhūmicalo bhavati tatra juhuyāt //
KauśS, 13, 9, 2.2 ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti /
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 16, 2.1 bhavataṃ naḥ samanasau samokasāv arepasau /
KauśS, 13, 16, 2.2 mā hiṃsiṣṭaṃ yajñapatiṃ mā yajñaṃ jātavedasau śivau bhavatam adya naḥ /
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 28, 3.0 dvādaśyāḥ prātar yatraivādo 'vadīrṇaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 41, 3.2 mama viṣṇuś ca somaś ca mamaiva maruto bhavan /
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
KauśS, 13, 41, 7.1 bhavataṃ naḥ samanasau samokasāv ity etena sūktena juhuyāt //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 43, 9.11 yasmai bhūtaṃ ca bhavyaṃ ca sarvam etat pratiṣṭhitam /
KauśS, 13, 43, 9.13 mukhaṃ devānām iha yo babhūva yo jānāti vayunānāṃ samīpe /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad vā gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 3, 1.1 abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati //
KauśS, 14, 3, 12.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 18.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 3, 27.1 yo yo bhogaḥ kartavyo bhavati taṃ taṃ kurvate //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 33.2 yac cānyad daivam adbhutaṃ sarvaṃ nirghātavad bhavet //