Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti // (1) Par.?
dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti // (2) Par.?
madhye haviḥ // (3) Par.?
upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo 'vadyati madhyāt pūrvārdhācca // (4) Par.?
avattam abhighārya dvir haviḥ pratyabhighārayati // (5) Par.?
yato yato 'vadyati tad anupūrvam // (6) Par.?
evaṃ sarvāṇyavadānāni // (7) Par.?
anyatra sauviṣṭakṛtāt // (8) Par.?
ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām // (9) Par.?
evaṃ pūrvāṃ pūrvāṃ saṃhatāṃ juhoti // (10) Par.?
svāhāntābhiḥ pratyṛcaṃ homāḥ // (11) Par.?
yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā // (12) Par.?
tasmād antarā hotavyā devaloka eva hūyante // (13) Par.?
yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bhavati // (14) Par.?
yāṃ parāṃ parāṃ saṃhatāṃ juhoti sābhikramantī sa vasīyān yajamāno bhavati // (15) Par.?
yām anagnau juhoti sāndhā tayā cakṣur yajamānasya mīyate so 'ndhaṃbhāvuko yajamāno bhavati // (16) Par.?
yāṃ dhūme juhoti sā tamasi hūyate so 'rocako yajamāno bhavati // (17) Par.?
yāṃ jyotiṣmati juhoti tayā brahmavarcasī bhavati tasmājjyotiṣmati hotavyam // (18) Par.?
evam asmai kṣatram agnīṣomau ityagniṣomīyasya // (19) Par.?
Duration=0.032332897186279 secs.