Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasavas tvā gāyatreṇa chandasā nirvapantu / (1.1) Par.?
ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati // (1.2) Par.?
rudrās tvā traiṣṭubhena chandasā / (2.1) Par.?
ādityās tvā jāgatena chandasā / (2.2) Par.?
viśve tvā devā ānuṣṭubhena chandasā nirvapantu / (2.3) Par.?
ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati // (2.4) Par.?
niruptaṃ sūktenābhimṛśati // (3.1) Par.?
svargabrahmaudanau tantram // (4.1) Par.?
saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam // (5.1) Par.?
yāvantas taṇḍulāḥ syur nāvasiñcen na pratiṣiñcet // (6.1) Par.?
yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati // (7.1) Par.?
atha pratiṣiñcet // (8.1) Par.?
ā pyāyasva saṃ te payāṃsīti dvābhyāṃ pratiṣiñcet // (9.1) Par.?
ā pyāyasva sam etu te viśvataḥ soma vṛṣṇyam / (10.1) Par.?
bhavā vājasya saṃgathe / (10.2) Par.?
saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ / (10.3) Par.?
āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti // (10.4) Par.?
tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tad vṛthānnaṃ sampadyate // (11.1) Par.?
ahataṃ vāso dakṣiṇata upaśete // (12.1) Par.?
tat sahiraṇyam // (13.1) Par.?
tatra dve udapātre nihite bhavataḥ // (14.1) Par.?
dakṣiṇam anyad antaram anyat // (15.1) Par.?
antaraṃ yato 'dhicariṣyan bhavati // (16.1) Par.?
bāhyaṃ jāṅmāyanam // (17.1) Par.?
tata udakam ādāya pātryām ānayati // (18.1) Par.?
darvyā kumbhyām // (19.1) Par.?
darvikṛte tatraiva pratyānayati // (20.1) Par.?
darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati // (21.1) Par.?
athoddharati // (22.1) Par.?
uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati // (23.1) Par.?
tasminn anvārabdhaṃ dātāraṃ vācayati // (24.1) Par.?
tantraṃ sūktaṃ pacchaḥ snātena yau te pakṣau yad atiṣṭhaḥ // (25.1) Par.?
yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana / (26.1) Par.?
tābhyāṃ pathyāsma sukṛtasya lokaṃ yatra ṛṣayaḥ prathamajāḥ purāṇāḥ / (26.2) Par.?
yad atiṣṭho divas pṛṣṭhe vyomann adhy odana / (26.3) Par.?
anvāyan satyadharmāṇo brāhmaṇā rādhasā saha // (26.4) Par.?
kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā // (27.1) Par.?
ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet // (28.1) Par.?
sadakṣiṇaṃ kāmas tad ity uktam // (29.1) Par.?
ye bhakṣayanta iti purastāddhomāḥ // (30.1) Par.?
agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ / (31.1) Par.?
taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ / (31.2) Par.?
gayasphāno amīvahā vasuvit puṣṭivardhanaḥ / (31.3) Par.?
sumitraḥ sumano bhavety ājyabhāgau // (31.4) Par.?
pāṇāv udakam ānīyety uktam // (32.1) Par.?
pratimantraṇāntam // (33.1) Par.?
pratimantrite vyavadāyāśnanti // (34.1) Par.?
idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt // (35.1) Par.?
samidho 'bhyādadhyāt // (36.1) Par.?
tatra ślokau / (37.1) Par.?
yajuṣā mathite agnau yajuṣopasamāhite / (37.2) Par.?
savān dattvā savāgnes tu katham utsarjanaṃ bhavet / (37.3) Par.?
vācayitvā savān sarvān pratigṛhya yathāvidhi / (37.4) Par.?
hutvā saṃnatibhis tatrotsargaṃ kauśiko 'bravīt // (37.5) Par.?
prāñco 'parājitāṃ vā diśam avabhṛthāya vrajanti // (38.1) Par.?
apāṃ sūktair āplutya pradakṣiṇam āvṛtyāpa upaspṛśyānavekṣamāṇāḥ pratyudāvrajanti // (39.1) Par.?
brāhmaṇān bhaktenopepsanti // (40.1) Par.?
yathoktā dakṣiṇā yathoktā dakṣiṇā // (41.1) Par.?
Duration=0.08974814414978 secs.