Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 10.0 evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 7.0 īśvarapratyabhijñāyām uktam etan malatrayam //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 10.1, 7.0 ity uktaniṣpratidvandvisaṃvitsāmrājyavaibhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 11.0 ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 5.0 ity uktanītyā tat sarvam aham ity anusaṃhiteḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 12.0 akhilaṃ vācakaṃ vācyam aham ity avamarśanam //
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 1.0 uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 2.0 śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 2, 6.1, 10.0 iti śrīmālinīśāstrasiddhātantroktavaibhavāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 8.1, 3.0 ity uktanītyā śūnyādeḥ pramātā tv asya bhittibhūḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 4.0 jñānaṃ tat paramāhlādakāritvād annam ucyate //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 5.1, 9.0 iti svacchandaśāstroktadhāraṇābhir vaśīkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 12.0 bhūtasaṃdhāna ityādisūtroktaṃ yat phalaṃ purā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 2.0 pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet //
ŚSūtraV zu ŚSūtra, 3, 8.1, 2.0 jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate //
ŚSūtraV zu ŚSūtra, 3, 9.1, 4.0 ābhāsayati yat tasmād ātmā nartaka ucyate //
ŚSūtraV zu ŚSūtra, 3, 17.1, 1.0 svasya sambandhinī mātrā caitanyasyoktarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 2.0 caturtham iti pūrvoktaṃ śuddhavidyāprathātmakam //
ŚSūtraV zu ŚSūtra, 3, 24.1, 4.0 amuṣmin sati naṣṭāya hāritasyoktavargataḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 10.0 ity uktanītyā sā sarvasvātmeśāmarśasampadaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 14.0 atha cāsyocyate caryā maryādānuvidhāyinī //
ŚSūtraV zu ŚSūtra, 3, 29.1, 3.0 adhitiṣṭhati yaḥ svairam avipasthaḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 3.0 tuśabdo 'ntaram ākhyāti vakṣyamāṇavyapekṣayā //
ŚSūtraV zu ŚSūtra, 3, 34.1, 5.0 tad evāha tuśabdoktam antaraṃ candraśekharaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 2.0 yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate //
ŚSūtraV zu ŚSūtra, 3, 40.1, 9.0 api tūktacarasvātmārāmataiveti kathyate //
ŚSūtraV zu ŚSūtra, 3, 41.1, 1.0 tad ityuktacare dhāmni saṃvettṛtvasvarūpiṇi //
ŚSūtraV zu ŚSūtra, 3, 41.1, 9.0 ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 1.0 tadety uktābhilāṣasya praśamāj jīvasaṃkṣaye //
ŚSūtraV zu ŚSūtra, 3, 42.1, 9.0 kasmād ity api śaṅkāyām uttaraṃ vakti śaṃkaraḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 6.0 uktam arthaṃ dṛḍhīkartuṃ saṃvādaḥ so 'yam atra tu //
ŚSūtraV zu ŚSūtra, 3, 44.1, 9.0 kim atra saṃyame vācyam iyam eva samāhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 17.0 upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //