Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 25, 17.1 saṃ nu vocāvahai punar yato me madhv ābhṛtam /
ṚV, 1, 27, 4.2 agne deveṣu pra vocaḥ //
ṚV, 1, 31, 14.2 ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ //
ṚV, 1, 32, 1.1 indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī /
ṚV, 1, 40, 6.1 tam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam /
ṚV, 1, 41, 8.1 mā vo ghnantam mā śapantam prati voce devayantam /
ṚV, 1, 43, 1.2 vocema śantamaṃ hṛde //
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 1, 59, 6.1 pra nū mahitvaṃ vṛṣabhasya vocaṃ yam pūravo vṛtrahaṇaṃ sacante /
ṚV, 1, 67, 8.1 vi ye cṛtanty ṛtā sapanta ād id vasūni pra vavācāsmai //
ṚV, 1, 74, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
ṚV, 1, 75, 2.2 vocema brahma sānasi //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 78, 5.1 avocāma rahūgaṇā agnaye madhumad vacaḥ /
ṚV, 1, 105, 4.1 yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati /
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 11.1 avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān /
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 116, 25.1 pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ /
ṚV, 1, 117, 22.2 sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām //
ṚV, 1, 117, 25.1 etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan /
ṚV, 1, 120, 3.1 tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetam adya /
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 1, 123, 3.2 devo no atra savitā damūnā anāgaso vocati sūryāya //
ṚV, 1, 129, 3.3 mitrāya vocaṃ varuṇāya saprathaḥ sumṛᄆīkāya saprathaḥ //
ṚV, 1, 129, 6.1 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati /
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 1, 132, 3.2 vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ /
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 154, 1.1 viṣṇor nu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimame rajāṃsi /
ṚV, 1, 156, 3.2 āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe //
ṚV, 1, 161, 1.1 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan kim īyate dūtyaṃ kad yad ūcima /
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 1, 164, 26.2 śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam //
ṚV, 1, 165, 3.2 sam pṛcchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //
ṚV, 1, 166, 1.1 tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave /
ṚV, 1, 167, 7.1 pra taṃ vivakmi vakmyo ya eṣām marutām mahimā satyo asti /
ṚV, 1, 167, 10.1 vayam adyendrasya preṣṭhā vayaṃ śvo vocemahi samarye /
ṚV, 1, 182, 8.1 tad vāṃ narā nāsatyāv anu ṣyād yad vām mānāsa ucatham avocan /
ṚV, 1, 185, 10.1 ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ /
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 15, 1.1 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 21, 2.2 tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata //
ṚV, 2, 21, 3.2 vṛtañcayaḥ sahurir vikṣv ārita indrasya vocam pra kṛtāni vīryā //
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 30, 2.1 yo vṛtrāya sinam atrābhariṣyat pra taṃ janitrī viduṣa uvāca /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 3, 29, 11.1 tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate /
ṚV, 3, 54, 5.1 ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti /
ṚV, 3, 54, 19.1 devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā /
ṚV, 3, 55, 18.1 vīrasya nu svaśvyaṃ janāsaḥ pra nu vocāma vidur asya devāḥ /
ṚV, 3, 57, 4.1 acchā vivakmi rodasī sumeke grāvṇo yujāno adhvare manīṣā /
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 4, 1, 14.1 te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan /
ṚV, 4, 1, 19.1 acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham /
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 11.1 ṛtaṃ voce namasā pṛcchyamānas tavāśasā jātavedo yadīdam /
ṚV, 4, 5, 12.1 kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaś cikitvān /
ṚV, 4, 20, 5.2 maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram //
ṚV, 4, 32, 10.1 pra te vocāma vīryā yā mandasāna ārujaḥ /
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 5, 1, 12.1 avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
ṚV, 5, 2, 8.1 hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca /
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 31, 6.1 pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha /
ṚV, 5, 41, 14.1 ā daivyāni pārthivāni janmāpaś cācchā sumakhāya vocam /
ṚV, 5, 44, 6.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā /
ṚV, 5, 49, 4.2 upa yad voce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ //
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 52, 16.2 adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ //
ṚV, 5, 61, 18.1 uta me vocatād iti sutasome rathavītau /
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 85, 5.1 imām ū ṣv āsurasya śrutasya mahīm māyāṃ varuṇasya pra vocam /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 8, 1.1 pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathā jātavedasaḥ /
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 14, 6.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 15, 10.2 sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat //
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 31, 1.2 vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ //
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 45, 6.2 nṛbhiḥ suvīra ucyase //
ṚV, 6, 45, 8.1 yasya viśvāni hastayor ūcur vasūni ni dvitā /
ṚV, 6, 51, 3.2 aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 55, 4.2 svasur yo jāra ucyate //
ṚV, 6, 59, 1.1 pra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ /
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 6, 1.2 indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi //
ṚV, 7, 22, 5.2 sadā te nāma svayaśo vivakmi //
ṚV, 7, 28, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 29, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 30, 5.1 vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ /
ṚV, 7, 31, 5.1 mā no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 33, 1.2 uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ //
ṚV, 7, 62, 2.2 pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 7, 72, 3.2 āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti //
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 83, 2.2 yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam //
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 87, 4.1 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti /
ṚV, 7, 87, 4.2 vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan //
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 98, 5.1 prendrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra /
ṚV, 8, 13, 8.2 ayā dhiyā ya ucyate patir divaḥ //
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 13, 19.2 śuciḥ pāvaka ucyate so adbhutaḥ //
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 24, 20.2 ghṛtāt svādīyo madhunaś ca vocata //
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 30, 3.1 te nas trādhvaṃ te 'vata ta u no adhi vocata /
ṚV, 8, 32, 1.2 made somasya vocata //
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 8, 45, 25.2 tā saṃsatsu pra vocata //
ṚV, 8, 48, 14.1 trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ /
ṚV, 8, 52, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚV, 8, 59, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚV, 8, 67, 6.2 tenā no adhi vocata //
ṚV, 8, 75, 2.1 uta no deva devāṁ acchā voco viduṣṭaraḥ /
ṚV, 8, 84, 5.2 kad u voca idaṃ namaḥ //
ṚV, 8, 100, 5.2 manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ //
ṚV, 8, 101, 15.2 pra nu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa //
ṚV, 9, 24, 7.1 śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ /
ṚV, 9, 96, 19.2 apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti //
ṚV, 9, 97, 7.1 pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 12, 8.2 mitro no atrāditir anāgān savitā devo varuṇāya vocat //
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 27, 10.1 atred u me maṃsase satyam uktaṃ dvipāc ca yac catuṣpāt saṃsṛjāni /
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 32, 6.1 nidhīyamānam apagūḍham apsu pra me devānāṃ vratapā uvāca /
ṚV, 10, 33, 6.2 kṣetraṃ na raṇvam ūcuṣe //
ṚV, 10, 40, 5.1 yuvāṃ ha ghoṣā pary aśvinā yatī rājña ūce duhitā pṛcche vāṃ narā /
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 54, 6.2 adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci //
ṚV, 10, 63, 11.1 viśve yajatrā adhi vocatotaye trāyadhvaṃ no durevāyā abhihrutaḥ /
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 69, 9.1 devāś cit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan /
ṚV, 10, 72, 1.1 devānāṃ nu vayaṃ jānā pra vocāma vipanyayā /
ṚV, 10, 75, 1.1 pra su va āpo mahimānam uttamaṃ kārur vocāti sadane vivasvataḥ /
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 88, 17.2 ā śekur it sadhamādaṃ sakhāyo nakṣanta yajñaṃ ka idaṃ vi vocat //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 91, 13.1 imām pratnāya suṣṭutiṃ navīyasīṃ voceyam asmā uśate śṛṇotu naḥ /
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
ṚV, 10, 97, 6.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
ṚV, 10, 100, 8.2 grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 112, 8.1 pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocam prathamā kṛtāni /
ṚV, 10, 113, 9.1 bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata /
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 128, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā naḥ //
ṚV, 10, 129, 6.1 ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ /
ṚV, 10, 135, 7.1 idaṃ yamasya sādanaṃ devamānaṃ yad ucyate /
ṚV, 10, 136, 1.2 keśī viśvaṃ svar dṛśe keśīdaṃ jyotir ucyate //
ṚV, 10, 139, 6.2 prāsāṃ gandharvo amṛtāni vocad indro dakṣam pari jānād ahīnām //
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /