Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 23, 9.2 ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām //
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Sū., 31, 19.2 puruṣaṃ hanti nārīṃ tu mukhajo guhyajo dvayam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 8.2 piḍakāpīḍitaṃ gāḍhaṃ prameho hanti mānavam //
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Sū., 33, 9.2 pañcakarmaguṇātītaṃ kuṣṭhaṃ hantīha kuṣṭhinam //
Su, Sū., 33, 13.2 hanyāt striyaṃ mūḍhagarbhe yathoktāścāpyupadravāḥ //
Su, Sū., 33, 16.2 nityaṃ vaktreṇa cocchvasyāttaṃ jvaro hanti mānavam //
Su, Sū., 33, 20.2 kṛcchreṇa bahu mehantaṃ yakṣmā hantīha mānavam //
Su, Sū., 38, 38.1 ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ /
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 40, 6.3 raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam //
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti vā //
Su, Sū., 44, 26.1 hantyanyān api cāpyetannirapāyaṃ virecanam /
Su, Sū., 44, 69.2 saṃtarpaṇakṛtān rogān prāyo hanti harītakī //
Su, Sū., 44, 79.1 ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 45, 71.1 vātamarśāṃsi kuṣṭhāni kṛmīn hantyudarāṇi ca /
Su, Sū., 45, 104.2 hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //
Su, Sū., 45, 147.2 viruddhopakramatvāttat sarvaṃ hanti yathā viṣam //
Su, Sū., 46, 50.1 anārtavaṃ vyādhihatam aparyāgatam eva ca /
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 127.2 viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet //
Su, Sū., 46, 144.1 hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ /
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 376.2 balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ //
Su, Sū., 46, 448.2 siddhair mantrair hataviṣaṃ siddhamannaṃ nivedayet //
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Nid., 1, 28.1 hanti sandhigataḥ sandhīn śūlaśophau karoti ca /
Su, Nid., 1, 61.2 hanti pakṣaṃ tamāhurhi pakṣāghātaṃ bhiṣagvarāḥ //
Su, Nid., 1, 63.1 śuddhavātahataṃ pakṣaṃ kṛcchrasādhyatamaṃ viduḥ /
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Śār., 5, 35.2 vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 14.3 kṣiprāṇi viddhamātrāṇi ghnanti kālāntareṇa ca //
Su, Śār., 6, 32.1 kṣipreṣu tatra sataleṣu hateṣu raktaṃ gacchatyatīva pavanaś ca rujaṃ karoti /
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 6, 37.1 rujaś ca vividhāstīvrā bhavantyāśuhare hate /
Su, Śār., 6, 37.2 hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām //
Su, Śār., 6, 38.2 hate vaikalyajanane kevalaṃ vaidyanaipuṇāt //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 70.2 hanyādenaṃ tato vāyustasmād evamupācaret //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 2, 78.2 ayam eva vidhiḥ kāryaḥ kṣīṇe marmahate tathā //
Su, Cik., 4, 19.1 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam /
Su, Cik., 4, 19.2 śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam //
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi vā /
Su, Cik., 5, 35.2 tato hanti kaphākrāntaṃ samedaskaṃ prabhañjanam //
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 6, 19.2 yathā sarvāṇi kuṣṭhāni hataḥ khadirabījakau /
Su, Cik., 6, 19.3 tathaivārśāṃsi sarvāṇi vṛkṣakāruṣkarau hataḥ //
Su, Cik., 7, 31.2 hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ //
Su, Cik., 9, 40.2 lepaḥ śvitraṃ hanti dadrūrvraṇāṃś ca duṣṭānyarśāṃsyeṣa nāḍīvraṇāṃś ca //
Su, Cik., 9, 49.2 jīrṇaṃ pakvaṃ taddharidrādvayena hanyāt kuṣṭhaṃ muṣkake cāpi sarpiḥ //
Su, Cik., 9, 71.1 yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā /
Su, Cik., 9, 71.2 tathā hantyupayuktastu khadiraḥ kuṣṭhamojasā //
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 13, 35.2 paillyaṃ hanyād armanaktāndhyakācān nīlīrogaṃ taimiraṃ cāñjanena //
Su, Cik., 15, 15.2 sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 16, 29.2 acirādvidradhiṃ hanti prātaḥ prātarniṣevitam //
Su, Cik., 16, 31.2 dattāvāpo yathādoṣamapakvaṃ hanti vidradhim //
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 22.2 ghṛtaṃ sadugdhaṃ vraṇatarpaṇena hanyādgatiṃ koṣṭhagatāpi yā syāt //
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 18, 21.1 sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam /
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 19, 65.2 eṣa kṣārastu pānīyaḥ ślīpadaṃ hanti sevitaḥ //
Su, Cik., 19, 66.2 bhaktasyānaśanaṃ caiva hanyāt sarvaviṣāṇi ca //
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 22, 33.1 tailaṃ saṃśodhanaṃ taddhi hanyāddantagatāṃ gatim /
Su, Cik., 24, 47.1 balasyārdhena kartavyo vyāyāmo hantyato 'nyathā /
Su, Cik., 25, 31.2 kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt //
Su, Cik., 25, 41.1 hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit /
Su, Cik., 31, 45.1 balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu /
Su, Cik., 32, 22.2 kuryāt svedo hanti nidrāṃ satandrāṃ sandhīn stabdhāṃśceṣṭayedāśu yuktaḥ //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Cik., 37, 7.2 pānānvāsananasyeṣu yāni hanyurgadān bahūn //
Su, Cik., 37, 22.2 hanyādvātavikārāṃstu bastiyogair niṣevitam //
Su, Cik., 37, 29.2 pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 38.2 hanyādanvāsanair dattaṃ sarvān kaphakṛtān gadān //
Su, Cik., 37, 42.2 pramehaśarkarārśāṃsi hanyādāśvanuvāsanaiḥ //
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 38, 42.2 yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 74.1 āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān /
Su, Cik., 39, 37.1 asātmyabhojanaṃ hanyādbalavarṇamasaṃśayam /
Su, Ka., 1, 74.1 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā /
Su, Ka., 1, 74.2 svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ //
Su, Ka., 2, 22.1 āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet /
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā //
Su, Ka., 2, 46.2 eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam //
Su, Ka., 2, 49.2 viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 5, 9.2 bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram //
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 72.2 etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Utt., 1, 29.3 hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 3, 7.1 praklinnamapariklinnaṃ vartma vātahataṃ tu yat /
Su, Utt., 3, 23.2 etadvātahataṃ vidyāt sarujaṃ yadi vārujam //
Su, Utt., 6, 4.1 hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ /
Su, Utt., 6, 20.1 hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt /
Su, Utt., 7, 44.1 hanyeta dṛṣṭirmanujasya yasya sa liṅganāśastvanimittasaṃjñaḥ /
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Su, Utt., 15, 28.2 armāṇi piḍakāṃ hanyāt sirājālāni tena vai //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Su, Utt., 18, 48.2 rogāñchirasi sambhūtān hatvātiprabalān guṇān //
Su, Utt., 18, 67.1 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā /
Su, Utt., 18, 70.2 rajodhūmahate rāgasrāvādhīmanthasaṃbhavam //
Su, Utt., 19, 5.1 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ /
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 24, 34.2 bheṣajānyupayuktāni hanyuḥ sarvaprakopajam //
Su, Utt., 27, 8.1 śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ /
Su, Utt., 27, 17.2 taṃ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ //
Su, Utt., 38, 13.2 sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt //
Su, Utt., 39, 40.1 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ /
Su, Utt., 39, 46.1 punar ghorataro bhūtvā praśamaṃ yāti hanti vā /
Su, Utt., 39, 89.2 dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam //
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 39, 145.1 tadeva taruṇe pītaṃ viṣavaddhanti mānavam /
Su, Utt., 39, 169.2 kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram //
Su, Utt., 39, 176.1 śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram /
Su, Utt., 39, 176.2 pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram //
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 188.1 kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram /
Su, Utt., 39, 190.2 mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram //
Su, Utt., 39, 192.2 kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ //
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 209.1 eṣa sarvajvarān hanti dīpayatyāśu cānalam /
Su, Utt., 39, 229.1 hanyānnayanavadanaśravaṇaghrāṇajān gadān /
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 40, 78.1 sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam /
Su, Utt., 40, 90.1 kauṭajaṃ phāṇitaṃ vāpi hantyatīsāramojasā /
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 40, 97.1 śarkarākṣaudrasaṃyuktāḥ pītā ghnantyudarāmayam /
Su, Utt., 40, 105.2 tridoṣamapyatīsāraṃ pītaṃ hanti sudāruṇam //
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 41, 19.2 kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ //
Su, Utt., 41, 44.1 yakṣmāṇametat prabalaṃ ca kāsaṃ śvāsaṃ ca hanyād api pāṇḍutāṃ ca /
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 41, 54.1 śvāsaṃ ca hanti svarabhedakāsahṛtplīhagulmagrahaṇīgadāṃśca /
Su, Utt., 42, 37.1 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam /
Su, Utt., 42, 38.2 ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam //
Su, Utt., 42, 44.2 gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam //
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 44, 20.1 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā māgadhikā yathāgni /
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 47, 4.1 auṣṇyācchītopacāraṃ tattaikṣṇyāddhanti manogatim /
Su, Utt., 47, 22.2 hīnottarauṣṭham atiśītam amandadāhaṃ tailaprabhāsyamatipānahataṃ vijahyāt //
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 49, 18.2 hanyāt kṣīraghṛtaṃ pītaṃ chardiṃ pavanasaṃbhavām //
Su, Utt., 49, 21.2 kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm //
Su, Utt., 50, 21.1 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 51, 13.2 ūrdhvaprekṣī hataravastamūrdhvaśvāsamādiśet //
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Su, Utt., 51, 41.1 sarpirmadhubhyāṃ vilihan hanti śvāsān sudāruṇān /
Su, Utt., 52, 34.2 cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam //
Su, Utt., 52, 41.1 śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ /
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 52, 47.2 pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam /
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 53, 6.1 dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ /
Su, Utt., 53, 11.1 pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase /
Su, Utt., 54, 33.2 purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak //
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 44.2 yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ //
Su, Utt., 56, 19.1 chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena /
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Su, Utt., 57, 16.1 icchābhighātabhayaśokahate 'ntaragnau bhāvān bhavāya vitaret khalu śakyarūpān /
Su, Utt., 60, 54.1 hanyādalpena kālena snehādirapi ca kramaḥ /
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Su, Utt., 64, 67.1 vīryādhikaṃ bhavati bheṣajamannahīnaṃ hanyāttathāmayamasaṃśayamāśu caiva /
Su, Utt., 64, 72.1 pītaṃ yadannam upayujya tadūrdhvakāye hanyādgadān bahuvidhāṃśca balaṃ dadāti /