Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 1, 16, 4.2 taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā //
AVŚ, 1, 19, 2.2 daivīr manuṣyeṣavo mamāmitrān vi vidhyata //
AVŚ, 1, 19, 3.2 rudraḥ śaravyayaitān mamāmitrān vi vidhyatu //
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 3, 2, 5.2 abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn //
AVŚ, 3, 2, 6.2 tām vidhyata tamasāpavratena yathaiṣām anyo anyaṃ na jānāt //
AVŚ, 3, 25, 1.2 iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 2.2 tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi //
AVŚ, 3, 25, 3.2 prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi //
AVŚ, 3, 25, 4.1 śucā viddhā vyoṣayā śuṣkāsyābhi sarpa mā /
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 5, 14, 9.1 kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi /
AVŚ, 5, 18, 8.2 tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ //
AVŚ, 5, 18, 15.2 sā brāhmaṇasyeṣur ghorā tayā vidhyati pīyataḥ //
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 7, 74, 1.2 muner devasya mūlena sarvā vidhyāmi tā aham //
AVŚ, 7, 74, 2.1 vidhyāmy āsāṃ prathamāṃ vidhyāmi uta madhyamām /
AVŚ, 7, 74, 2.1 vidhyāmy āsāṃ prathamāṃ vidhyāmi uta madhyamām /
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 8, 3, 17.2 pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi //
AVŚ, 8, 4, 3.1 indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam /
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
AVŚ, 10, 1, 26.1 parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 11, 2, 13.2 paścād anuprayuṅkṣe taṃ viddhasya padanīr iva //
AVŚ, 11, 9, 12.2 urugrāhair bāhvaṅkair vidhyāmitrān nyarbude //
AVŚ, 11, 9, 23.1 arbudiś ca triṣandhiś cāmitrān no vi vidhyatām /
AVŚ, 15, 1, 8.0 nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //