Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 1, 8.2 vācaspatis tvā punātu //
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 2, 1, 10.1 tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam //
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 1, 3, 4, 1.1 vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //
MS, 1, 3, 31, 1.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 4, 9, 7.0 ayaṃ vāva yaḥ pavata eṣa yajñaḥ //
MS, 1, 5, 1, 10.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 5, 1, 11.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 4, 56.0 ātmānam eva tena punīte //
MS, 1, 6, 5, 53.0 punāty enam //
MS, 1, 6, 8, 3.0 yat pāvakāya punāty enam //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 8, 4, 43.0 apupod evainat //
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 28.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 3, 5, 34.0 ayaṃ vāva yaḥ pavata eṣa prāṇaḥ //
MS, 2, 3, 8, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 2, 3, 8, 7.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
MS, 2, 6, 8, 2.5 śukrā vaḥ śukreṇa punāmi /
MS, 2, 6, 8, 2.6 candrā vaś candreṇa punāmi /
MS, 2, 6, 8, 2.7 devo vaḥ savitā punātv acchidreṇa pavitreṇa /
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 16, 12.2 vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman pavamānam ābhṛtam //
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 11, 5, 57.0 pūtabhṛc ca me 'pūtabhṛc ca me //
MS, 3, 11, 7, 2.5 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 7, 3.1 vāyoḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ /
MS, 3, 11, 7, 4.1 vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 11, 10, 2.1 punantu mā pitāmahāḥ punantu prapitāmahāḥ /
MS, 3, 11, 10, 2.1 punantu mā pitāmahāḥ punantu prapitāmahāḥ /
MS, 3, 11, 10, 3.1 agnā āyūṃṣi pavase //
MS, 3, 11, 10, 4.1 pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ /
MS, 3, 11, 10, 4.2 yaḥ potā sa punātu mā //
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
MS, 3, 11, 10, 5.1 punantu mā devajanāḥ punantu manavo dhiyā /
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi mā //
MS, 3, 11, 10, 5.2 punantu viśvā bhūtā mā jātavedaḥ punāhi mā //
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 7.2 māṃ punāhi viśvataḥ //
MS, 3, 11, 10, 8.1 pavitreṇa punāhi mā śukreṇa deva dīdyat /
MS, 3, 11, 10, 9.2 brahma tena punīmahe //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 11, 10, 11.1 vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ /
MS, 3, 11, 10, 11.2 dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //
MS, 3, 11, 10, 12.2 agne dakṣaiḥ punīmahe //
MS, 3, 11, 10, 20.4 tan mā punātu sarvato viśvasmād devakilbiṣāt /
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
MS, 4, 4, 2, 1.17 achidreṇaivaināḥ pavitreṇa punāti /