Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Gītagovinda
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 3, 30, 3.0 te ete dhāyye anirukte prājāpatye śasyete abhita ārbhavaṃ surūpakṛtnum ūtaye 'yaṃ venaś codayat pṛśnigarbhā iti prajāpatir evaināṃs tad ubhayataḥ paripibati tasmād u śreṣṭhī pātre rocayaty eva yaṃ kāmayate tam //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 31.2 brahmaṇaspate patim asyai rocaya cāru saṃbhalo vadatu vācam etām //
Kāṭhakasaṃhitā
KS, 8, 1, 2.0 tata etām agnaye prācīṃ diśam arocayan yat kṛttikāḥ //
Taittirīyāraṇyaka
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 5, 1.3 sa mā rucito rocayety āha /
TĀ, 5, 5, 1.5 indras tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasety āha /
TĀ, 5, 5, 1.6 indra evainaṃ rudrair dakṣiṇato rocayati traiṣṭubhena chandasā /
TĀ, 5, 5, 1.7 sa mā rucito rocayety āha /
TĀ, 5, 5, 1.9 varuṇas tvādityaiḥ paścād rocayatu jāgatena chandasety āha /
TĀ, 5, 5, 1.10 varuṇa evainaṃ ādityaiḥ paścād rocayati jāgatena chandasā //
TĀ, 5, 5, 2.1 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.3 dyutānas tvā māruto marudbhir uttarato rocayatv ānuṣṭubhena chandasety āha /
TĀ, 5, 5, 2.4 dyutāna evainaṃ māruto marudbhir uttarato rocayaty ānuṣṭubhena chandasā /
TĀ, 5, 5, 2.5 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 5, 2.9 sa mā rucito rocayety āha /
TĀ, 5, 5, 3.1 rocitas tvaṃ deva gharma deveṣv asīty āha /
TĀ, 5, 5, 3.2 rocito hy eṣa deveṣu /
TĀ, 5, 5, 3.11 taṃ yad etair yajurbhir arocayitvā /
TĀ, 5, 5, 3.15 atha yad enam etair yajurbhī rocayitvā /
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
Ṛgveda
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 3, 44, 2.1 haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ /
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 8, 3, 6.1 indro mahnā rodasī paprathacchava indraḥ sūryam arocayat /
ṚV, 8, 29, 10.1 arcanta eke mahi sāma manvata tena sūryam arocayan //
ṚV, 8, 98, 2.1 tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ /
ṚV, 9, 9, 3.1 sa sūnur mātarā śucir jāto jāte arocayat /
ṚV, 9, 9, 8.2 pratnavad rocayā rucaḥ //
ṚV, 9, 28, 5.1 eṣa sūryam arocayat pavamāno vicarṣaṇiḥ /
ṚV, 9, 36, 3.1 sa no jyotīṃṣi pūrvya pavamāna vi rocaya /
ṚV, 9, 37, 4.1 sa tritasyādhi sānavi pavamāno arocayat /
ṚV, 9, 49, 5.2 pratnavad rocayan rucaḥ //
ṚV, 9, 63, 7.1 ayā pavasva dhārayā yayā sūryam arocayaḥ /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
Ṛgvedakhilāni
ṚVKh, 2, 13, 3.2 tena sūryam arocayad yeneme rodasī ubhe //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Lalitavistara
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
Mahābhārata
MBh, 1, 37, 21.2 nyāyato rakṣitāstena tasya pāpaṃ na rocaye //
MBh, 1, 74, 11.10 dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye //
MBh, 1, 91, 7.2 pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam //
MBh, 1, 119, 31.2 vihārāvasatheṣveva vīrā vāsam arocayan //
MBh, 1, 119, 43.52 vihārāyataneṣveva vīrā vāsam arocayan /
MBh, 1, 133, 8.1 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ /
MBh, 1, 134, 19.2 iha yattair nirākārair vastavyam iti rocaye /
MBh, 1, 149, 1.4 naiva svayaṃ saputrasya gamanaṃ tatra rocaye //
MBh, 1, 149, 2.2 na te tayostathā patnyā gamanaṃ tatra rocaye //
MBh, 1, 149, 6.1 ātmanastu mayā śreyo boddhavyam iti rocaye /
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 188, 22.57 paryupetya punar meruṃ merau vāsam arocayat /
MBh, 1, 193, 7.2 atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 199, 37.2 nivāsaṃ rocayanti sma sarvabhāṣāvidastathā //
MBh, 1, 210, 15.2 vārṣṇeyaṃ samanujñāya tato vāsam arocayat /
MBh, 2, 15, 5.1 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana /
MBh, 2, 51, 10.2 sarvathā putra balibhir vigrahaṃ te na rocaye /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 25, 11.1 atremā dvādaśa samā viharemeti rocaye /
MBh, 3, 79, 29.1 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama /
MBh, 3, 92, 6.2 arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ //
MBh, 3, 198, 15.2 gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha //
MBh, 3, 228, 17.2 na svayaṃ tatra gamanaṃ rocaye tava bhārata //
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 1, 9.2 ramaṇīyāni guptāni teṣāṃ kiṃcit sma rocaya //
MBh, 4, 3, 1.7 so 'yam ārtaśca śāntaśca kiṃ nu rocayitā tviha /
MBh, 4, 63, 35.1 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye /
MBh, 4, 66, 16.1 prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye /
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 33, 90.2 na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ //
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 56, 45.1 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ /
MBh, 5, 70, 83.2 teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye //
MBh, 5, 95, 18.2 arocayaṃ varakṛte tathaiva bahulān ṛṣīn //
MBh, 5, 96, 5.2 dṛṣṭvā tatra varaṃ kaṃcid rocayiṣyāva mātale //
MBh, 5, 98, 18.2 aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham //
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 103, 4.2 cintayitvā ciraṃ dhyātvā avahāram arocayat //
MBh, 6, 103, 19.2 na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā //
MBh, 7, 86, 41.2 vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye //
MBh, 7, 159, 26.2 arocayanta sainyāni tathā cānyonyam abruvan //
MBh, 7, 164, 70.1 etannārocayad rājan kuntīputro dhanaṃjayaḥ /
MBh, 7, 164, 70.2 anye tvarocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 7, 165, 112.1 etannārocayad vākyaṃ kuntīputro dhanaṃjayaḥ /
MBh, 7, 165, 112.2 arocayaṃstu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ //
MBh, 8, 5, 85.2 vāsudevasya durbuddhiḥ pratyākhyānam arocayat //
MBh, 8, 51, 63.2 rocito bhavatā sārdhaṃ jānatāpi balaṃ tava //
MBh, 9, 9, 56.2 parivārya susaṃrabdhāḥ punar yuddham arocayan //
MBh, 9, 23, 35.3 pratyākhyātā hyasatkṛtya sa kasmai rocayed vacaḥ //
MBh, 9, 23, 45.1 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati /
MBh, 9, 24, 12.2 putrān anye pitṝn anye punar yuddham arocayan //
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 29, 15.3 udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye //
MBh, 9, 30, 30.2 kathaṃ hi tvadvidho mohād rocayeta palāyanam //
MBh, 9, 30, 36.2 ekaścāpyagaṇaḥ saṃkhye pratyāśvāsam arocayam //
MBh, 9, 32, 10.2 paṇitvā caikapāṇena rocayed evam āhavam //
MBh, 9, 49, 60.2 tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat //
MBh, 9, 54, 13.2 tasmin deśe tvaniriṇe tatra yuddham arocayan //
MBh, 9, 60, 62.1 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe /
MBh, 10, 3, 11.2 madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim //
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 112, 7.2 janmabhūmyanurodhācca nānyad vāsam arocayat //
MBh, 12, 112, 16.2 iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye //
MBh, 12, 133, 18.1 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet /
MBh, 12, 192, 24.2 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho /
MBh, 12, 221, 26.2 viparītāṃstu tān buddhvā tvayi vāsam arocayam //
MBh, 12, 221, 44.2 indriyasya visargaṃ te 'rocayanta kadācana //
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 261, 33.2 anujñāya ca tat sarvam anyad rocayate 'phalam //
MBh, 13, 12, 46.2 puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho //
MBh, 13, 21, 24.2 na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham //
MBh, 13, 57, 42.3 nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā //
MBh, 13, 84, 3.2 samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye /
MBh, 14, 5, 6.2 arthān utsṛjya digvāsā vanavāsam arocayat //
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
MBh, 15, 28, 5.2 rājyaśriyaṃ parityajya vanavāsam arocayat //
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 15, 46, 9.2 yat samutsṛjya rājyaṃ sā vanavāsam arocayat //
Manusmṛti
ManuS, 2, 243.1 yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule /
Rāmāyaṇa
Rām, Bā, 15, 7.2 pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam //
Rām, Bā, 34, 3.2 gamanaṃ rocayāmāsa vākyaṃ cedam uvāca ha //
Rām, Bā, 41, 1.2 rājānaṃ rocayāmāsur aṃśumantaṃ sudhārmikam //
Rām, Ay, 24, 16.2 tvayā mama naravyāghra nāhaṃ tam api rocaye //
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 48, 22.3 anena kāraṇenāham iha vāsaṃ na rocaye //
Rām, Ay, 109, 1.2 na tatrārocayad vāsaṃ kāraṇair bahubhis tadā //
Rām, Ār, 10, 41.3 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ //
Rām, Ār, 14, 8.2 vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam //
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Su, 46, 45.1 sa rocayāmāsa paraiśca bandhanaṃ prasahya vīrair abhinigrahaṃ ca /
Rām, Yu, 3, 12.2 śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ //
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 68, 5.2 balena mahatāvṛtya tasyā vadham arocayat //
Rām, Utt, 3, 26.1 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām /
Rām, Utt, 12, 15.2 dātuṃ duhitaraṃ tasya rocayāmāsa tatra vai //
Rām, Utt, 13, 29.1 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara /
Rām, Utt, 17, 9.2 te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
Daśakumāracarita
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
Harivaṃśa
HV, 3, 103.2 rocayan vai gaṇaśreṣṭhaṃ devānām amitaujasām //
HV, 25, 16.1 kṛtvā ca niścayaṃ sarve palāyanam arocayan /
Kumārasaṃbhava
KumSaṃ, 3, 16.1 tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva /
Kāmasūtra
KāSū, 6, 2, 4.17 tena saha deśamokṣaṃ rocayed rājani niṣkrayaṃ ca /
Matsyapurāṇa
MPur, 45, 14.2 tatastuṣṭastu bhagavānvareṇainamarocayat //
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
Viṣṇupurāṇa
ViPur, 3, 12, 5.1 nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara /
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
ViPur, 3, 18, 32.3 vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat //
ViPur, 5, 12, 1.3 rocayāmāsa kṛṣṇasya darśanaṃ pākaśāsanaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 2.2 cittaṃ nirastasarvāśam atyarthaṃ rocayiṣyati //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 11.1 yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham /
BhāgPur, 2, 5, 11.1 yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham /
BhāgPur, 10, 1, 42.2 guṇeṣu māyārociteṣu dehyasau prapadyamānaḥ saha tena jāyate //
Gītagovinda
GītGov, 7, 21.1 smarasamarocitaviracitaveśā /
GītGov, 10, 2.2 sphuradadharasīdhave tava vadanacandramāḥ rocayatu locanacakoram //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 291.0 āgnīdhre rocyeta //