Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1190
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktā tu vaidehī priyārhā priyavādinī / (1.1) Par.?
praṇayād eva saṃkruddhā bhartāram idam abravīt // (1.2) Par.?
āryaputra pitā mātā bhrātā putras tathā snuṣā / (2.1) Par.?
svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // (2.2) Par.?
bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha / (3.1) Par.?
ataś caivāham ādiṣṭā vane vastavyam ity api // (3.2) Par.?
na pitā nātmajo nātmā na mātā na sakhījanaḥ / (4.1) Par.?
iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // (4.2) Par.?
yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava / (5.1) Par.?
agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // (5.2) Par.?
īrṣyāroṣau bahiṣkṛtya bhuktaśeṣam ivodakam / (6.1) Par.?
naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // (6.2) Par.?
prāsādāgrair vimānair vā vaihāyasagatena vā / (7.1) Par.?
sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // (7.2) Par.?
anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam / (8.1) Par.?
nāsmi samprati vaktavyā vartitavyaṃ yathā mayā // (8.2) Par.?
sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ / (9.1) Par.?
acintayantī trīṃl lokāṃś cintayantī pativratam // (9.2) Par.?
śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī / (10.1) Par.?
saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // (10.2) Par.?
tvaṃ hi kartuṃ vane śakto rāma samparipālanam / (11.1) Par.?
anyasyāpi janasyeha kiṃ punar mama mānada // (11.2) Par.?
phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ / (12.1) Par.?
na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // (12.2) Par.?
icchāmi saritaḥ śailān palvalāni vanāni ca / (13.1) Par.?
draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // (13.2) Par.?
haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ / (14.1) Par.?
iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // (14.2) Par.?
saha tvayā viśālākṣa raṃsye paramanandinī / (15.1) Par.?
evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // (15.2) Par.?
svarge 'pi ca vinā vāso bhavitā yadi rāghava / (16.1) Par.?
tvayā mama naravyāghra nāhaṃ tam api rocaye // (16.2) Par.?
ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam / (17.1) Par.?
vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā // (17.2) Par.?
ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām / (18.1) Par.?
nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati // (18.2) Par.?
tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati / (19.1) Par.?
uvāca caināṃ bahu saṃnivartane vane nivāsasya ca duḥkhitāṃ prati // (19.2) Par.?
Duration=0.12425494194031 secs.