Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 100.7 śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva /
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 32.4 amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ //
MBh, 1, 118, 21.3 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ /
MBh, 1, 119, 30.18 jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 168, 20.2 aśobhata tadā tena śakreṇevāmarāvatī //
MBh, 1, 176, 16.2 samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ //
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 1, 192, 7.119 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ /
MBh, 1, 199, 14.1 taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ /
MBh, 1, 199, 30.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā //
MBh, 1, 199, 32.3 talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam //
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 1, 199, 36.2 śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam /
MBh, 1, 199, 46.6 tathā prāsādamālāśca śobhante sma sahasraśaḥ /
MBh, 1, 199, 49.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā /
MBh, 1, 206, 10.2 śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ //
MBh, 1, 213, 18.1 sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī /
MBh, 1, 216, 13.5 vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata //
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 11, 61.2 abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa /
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 19, 26.2 aśobhanta mahārāja bāhavo bāhuśālinām //
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 2, 22, 20.2 adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata //
MBh, 2, 32, 14.2 aśobhata sado rājan kaunteyasya mahātmanaḥ //
MBh, 2, 33, 2.2 samāsīnāḥ śuśubhire saha rājarṣibhistadā //
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 3, 1, 41.3 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ //
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 54, 7.2 mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi //
MBh, 3, 65, 18.2 eṣā virahitā tena śobhanāpi na śobhate //
MBh, 3, 81, 149.2 śobhamāno mahārāja viṣṇulokaṃ prapadyate //
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 103, 11.2 nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 155, 72.2 saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 158, 8.1 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata /
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 172, 4.3 pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ //
MBh, 3, 218, 23.3 atīva śuśubhe tatra pūjyamāno maharṣibhiḥ //
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 220, 24.2 divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ //
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 249, 1.2 kā tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā /
MBh, 3, 262, 34.1 tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha /
MBh, 3, 264, 34.1 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā /
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 30, 30.1 tad balāgryaṃ virāṭasya samprasthitam aśobhata /
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 4, 51, 7.2 vimānaṃ devarājasya śuśubhe khecaraṃ tadā //
MBh, 4, 59, 3.2 śuśubhe sa naravyāghro giriḥ sūryodaye yathā //
MBh, 4, 63, 2.2 aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ //
MBh, 4, 67, 37.2 nagaraṃ matsyarājasya śuśubhe bharatarṣabha //
MBh, 5, 19, 4.2 tailadhautaiḥ prakāśadbhistad aśobhata vai balam //
MBh, 5, 19, 18.2 aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 143, 11.1 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ /
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 5, 185, 9.2 aśobhata mahārāja saśṛṅga iva parvataḥ //
MBh, 5, 197, 4.3 aśobhanta maheṣvāsā grahāḥ prajvalitā iva //
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 17, 31.2 anantarathanāgāśvam aśobhata mahad balam //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 44, 43.3 aśobhanta mahārāja puṣpitā iva kiṃśukāḥ //
MBh, 6, 46, 56.2 śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca //
MBh, 6, 55, 15.2 śuśubhe tad raṇasthānaṃ śaradīva nabhastalam //
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 65, 8.1 aśobhata mukhe tasya bhīmaseno mahābalaḥ /
MBh, 6, 71, 26.2 śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī //
MBh, 6, 74, 28.1 taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ /
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 80, 34.1 saumadattir uraḥsthaistair bhṛśaṃ bāṇair aśobhata /
MBh, 6, 83, 30.2 aśobhanta raṇe rājan patamānāni sarvaśaḥ //
MBh, 6, 83, 31.2 aśobhetāṃ yathā daityadevasene samudyate /
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 96, 7.1 tānyanīkāni saubhadro drāvayan bahvaśobhata /
MBh, 6, 96, 38.1 sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 97, 15.2 sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 106, 33.1 lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ /
MBh, 6, 112, 35.1 bhīmaseno gajānīkaṃ yodhayan bahvaśobhata /
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 18, 14.2 aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ //
MBh, 7, 18, 24.1 uhyamānāstu te rājan bahvaśobhanta vāyunā /
MBh, 7, 19, 17.2 āsthitaḥ śuśubhe rājann aṃśumān udaye yathā //
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 25, 8.1 sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata /
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 7, 44, 2.2 abhimanyustadānīkaṃ loḍayan bahvaśobhata //
MBh, 7, 47, 2.2 sa tair ācitasarvāṅgo bahvaśobhata bhārata //
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 48, 22.1 tasmiṃstu nihate vīre bahvaśobhata medinī /
MBh, 7, 48, 26.2 vividhair āyudhaiścānyaiḥ saṃvṛtā bhūr aśobhata //
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 58, 26.2 dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ //
MBh, 7, 71, 12.2 manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 72, 22.3 hayāḥ śuśubhire rājanmeghā iva savidyutaḥ //
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 80, 21.2 yathā devāsure yuddhe purā pūṣā sma śobhate //
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 91, 27.2 aśobhata mahārāja savidyud iva toyadaḥ //
MBh, 7, 92, 12.1 sātyakiḥ kururājena nirviddho bahvaśobhata /
MBh, 7, 99, 10.2 aśobhata mahārāja kiṃśukair iva puṣpitaiḥ //
MBh, 7, 101, 68.2 samantād drāvayan droṇo bahvaśobhata māriṣa //
MBh, 7, 107, 27.1 te hayā bahvaśobhanta miśritā vātaraṃhasaḥ /
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 150, 83.1 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ /
MBh, 7, 159, 38.1 gajāḥ śuśubhire tatra niḥśvasanto mahītale /
MBh, 7, 162, 37.2 aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ //
MBh, 7, 164, 130.1 te miśrā bahvaśobhanta javanā vātaraṃhasaḥ /
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 8, 33.1 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ /
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 24, 94.1 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī /
MBh, 8, 31, 18.2 vāhinīpramukhaṃ vīraḥ samprakarṣann aśobhata //
MBh, 8, 31, 21.2 aśobhata mahārāja devair iva śatakratuḥ //
MBh, 8, 32, 4.2 dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 8, 40, 26.2 aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 69.2 ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata //
MBh, 8, 40, 77.2 bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata //
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 44, 18.1 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata /
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 8, 57, 4.2 karṇena bhagnān pāñcālān drāvayan bahu śobhate //
MBh, 8, 57, 6.2 sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate //
MBh, 8, 68, 60.1 mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ /
MBh, 9, 8, 13.2 aśobhata yathā nārī karajakṣatavikṣatā //
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 9, 15.2 nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ //
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 9, 28, 31.2 rathe śvetahaye tiṣṭhann arjuno bahvaśobhata //
MBh, 9, 36, 44.2 aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ //
MBh, 9, 54, 17.2 aśobhetāṃ mahārāja candrasūryāvivoditau //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 56, 14.2 aśobhata tadā vīro bhūya eva vṛkodaraḥ //
MBh, 9, 56, 29.2 adrisāramayīṃ gurvīm āvidhyan bahvaśobhata //
MBh, 9, 56, 32.2 aśobhetāṃ mahārāja śoṇitena pariplutau //
MBh, 9, 56, 58.1 sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 13, 6.1 aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau /
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 11, 22, 6.1 atīva mukhavarṇo 'sya nihatasyāpi śobhate /
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 39, 2.1 sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ /
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 150, 17.2 tathā sārthādhivāsaiśca śobhase meruvad druma //
MBh, 12, 282, 3.1 sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ /
MBh, 12, 282, 21.1 damena śobhate vipraḥ kṣatriyo vijayena tu /
MBh, 12, 282, 21.2 dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate //
MBh, 12, 315, 13.1 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate /
MBh, 12, 337, 12.2 śuśubhe himavatpāde bhūtair bhūtapatir yathā //
MBh, 13, 14, 110.2 aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ //
MBh, 13, 14, 120.1 aśobhata ca devasya mālā gātre sitaprabhe /
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 76, 12.2 taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā //
MBh, 14, 90, 30.2 śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ //
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 91, 30.2 aśobhanta mahārāja grahāstārāgaṇair iva //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 15, 30, 13.2 śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha //
MBh, 15, 34, 20.1 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ /