Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 33, 6.2 śāpaḥ sṛṣṭo mahāghoro mātrā khalvavinītayā /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 57, 90.4 dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā //
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 1, 63, 26.1 śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu /
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 1, 65, 34.6 anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ /
MBh, 1, 68, 51.2 ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 77, 21.5 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 1, 85, 10.2 asraṃ retaḥ puṣpaphalānupṛktam anveti tad vai puruṣeṇa sṛṣṭam /
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 99, 9.7 uktamātro mayā tatra nīhāram asṛjat prabhuḥ /
MBh, 1, 99, 11.10 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 113, 40.6 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ /
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 125, 20.1 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn /
MBh, 1, 143, 39.1 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā /
MBh, 1, 165, 35.1 asṛjat pahlavān pucchācchakṛtaḥ śabarāñ śakān /
MBh, 1, 165, 35.3 mūtrataścāsṛjaccāpi yavanān krodhamūrchitā /
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 1, 203, 13.2 tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm //
MBh, 1, 209, 4.1 avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ /
MBh, 1, 216, 10.1 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ /
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 1, 218, 15.1 tadvighātārtham asṛjad arjuno 'pyastram uttamam /
MBh, 1, 220, 24.1 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 2, 3, 12.2 yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ /
MBh, 2, 17, 1.5 gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā /
MBh, 2, 51, 10.3 vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam //
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 64, 5.2 apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ //
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 2, 72, 28.2 pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati //
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 3, 5.1 purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam /
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 54, 26.2 skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām /
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 81, 109.1 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram /
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 137, 13.1 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā /
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 159, 28.2 sākṣān maghavatā sṛṣṭaḥ samprāpsyati dhanaṃjayaḥ //
MBh, 3, 160, 33.2 punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ //
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 178, 22.2 dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām //
MBh, 3, 181, 11.2 sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ //
MBh, 3, 181, 23.1 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 4.2 tvam eva sṛjyamānāni bhūtānīha prapaśyasi //
MBh, 3, 187, 26.2 abhyutthānam adharmasya tadātmānaṃ sṛjāmyaham //
MBh, 3, 187, 29.1 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān /
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 187, 46.2 ekībhūto hi srakṣyāmi śarīrād dvijasattama //
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 202, 11.1 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 210, 7.2 śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 210, 10.2 devān yajñamuṣaś cānyān sṛjan pañcadaśottarān //
MBh, 3, 210, 13.2 surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ //
MBh, 3, 211, 8.1 tapasaś ca manuṃ putraṃ bhānuṃ cāpyaṅgirāsṛjat /
MBh, 3, 211, 9.2 asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim //
MBh, 3, 212, 12.2 bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi //
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 17.2 āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ //
MBh, 3, 258, 13.2 tasya kopāt pitā rājan sasarjātmānam ātmanā //
MBh, 3, 272, 17.2 sasarjendrajitaḥ krodhācchālaskandham amitrajit //
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 3, 273, 20.2 asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān //
MBh, 3, 274, 21.1 tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān /
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 59, 12.2 gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān //
MBh, 4, 60, 9.1 pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam /
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 9, 47.2 asṛjaṃste mahāsattvā jṛmbhikāṃ vṛtranāśinīm //
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 49, 11.3 vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 56, 39.1 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān /
MBh, 5, 90, 25.1 tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ /
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 104, 22.1 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate /
MBh, 5, 107, 8.2 sṛṣṭāni pratikūlāni draṣṭavyānyakṛtātmabhiḥ //
MBh, 5, 130, 7.1 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā /
MBh, 5, 130, 7.2 urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā /
MBh, 5, 133, 11.1 yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca /
MBh, 5, 146, 22.3 prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā //
MBh, 5, 149, 79.2 sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ //
MBh, 5, 181, 22.2 asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā //
MBh, 5, 186, 1.3 prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana //
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 7, 43.1 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ /
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, BhaGī 3, 10.1 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ /
MBh, 6, BhaGī 4, 7.2 abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham //
MBh, 6, BhaGī 4, 13.1 cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ /
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 61, 65.1 sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā /
MBh, 6, 61, 65.2 kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam //
MBh, 6, 61, 66.2 aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam //
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 5.1 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca /
MBh, 6, 63, 5.2 sarasvatīṃ ca vedāṃśca manasaḥ sasṛje 'cyutaḥ //
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 6, 63, 15.1 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃstathā /
MBh, 6, 72, 26.2 purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā //
MBh, 6, 86, 65.2 irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame //
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 112, 113.1 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ /
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 14, 19.2 vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu //
MBh, 7, 14, 21.2 śvasantyau nāgakanyeva sasṛjāte vibhāvasum //
MBh, 7, 43, 4.2 sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām //
MBh, 7, 46, 23.2 sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām //
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 68, 22.1 te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān /
MBh, 7, 75, 32.1 kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ /
MBh, 7, 93, 10.1 tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ /
MBh, 7, 101, 19.2 asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati //
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 131, 67.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 132, 14.2 prāpya cetaśca balavān gadām asmai sasarja ha //
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 150, 66.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 158, 55.2 sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ //
MBh, 7, 166, 14.1 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā /
MBh, 7, 166, 37.3 prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ //
MBh, 7, 169, 17.1 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila /
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 172, 31.2 yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā //
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 8, 34.2 sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān //
MBh, 8, 10, 32.1 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ /
MBh, 8, 12, 29.2 sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam //
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 17, 43.3 vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 24, 25.2 sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho //
MBh, 8, 32, 54.2 suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ //
MBh, 8, 37, 28.2 sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa //
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 50, 56.1 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam /
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 52, 14.3 gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim //
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 65, 24.3 sasarja bāṇān bharatarṣabho 'pi śataṃśatān ekavad āśuvegān //
MBh, 8, 65, 40.2 sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 8, 66, 46.2 indrāśanisamān ghorān asṛjat pāvakopamān //
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 9, 10, 20.3 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 9, 34, 55.2 sasarja roṣāt somāya sa coḍupatim āviśat //
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 37, 44.1 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ /
MBh, 9, 38, 31.1 sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ /
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 40, 33.2 tatra tatra saricchreṣṭhā sasarja subahūn rasān //
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
MBh, 9, 46, 21.1 sasarja bhagavān yatra sarvalokapitāmahaḥ /
MBh, 9, 46, 21.3 sasarja cānnāni tathā devatānāṃ yathāvidhi //
MBh, 9, 56, 36.2 prādurāsīnmahārāja sṛṣṭayor vajrayor iva //
MBh, 10, 3, 18.1 prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca /
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 84.3 purīṣam asṛjan kecit kecinmūtraṃ prasusruvuḥ //
MBh, 10, 14, 7.1 tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā /
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 10, 15, 18.2 vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe //
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 10, 17, 12.2 sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam //
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 10, 17, 16.1 tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 10, 18, 6.2 dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ //
MBh, 12, 12, 19.1 asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ /
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 20, 10.1 yajñāya sṛṣṭāni dhanāni dhātrā yaṣṭādiṣṭaḥ puruṣo rakṣitā ca /
MBh, 12, 27, 32.1 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru /
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 59, 94.2 taijasaṃ vai virajasaṃ so 'sṛjanmānasaṃ sutam //
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 66, 20.1 yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat /
MBh, 12, 73, 4.2 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama /
MBh, 12, 73, 4.3 bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 75, 13.1 brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 92, 11.1 durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate /
MBh, 12, 94, 10.1 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet /
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 122, 24.2 ātmānam ātmanā daṇḍam asṛjad devasattamaḥ //
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 32.2 ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai //
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 160, 13.1 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān /
MBh, 12, 160, 13.2 ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim //
MBh, 12, 175, 1.2 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam /
MBh, 12, 175, 3.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 8.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 12.2 yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca //
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 175, 15.1 tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 12, 175, 34.1 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ /
MBh, 12, 175, 37.2 tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ //
MBh, 12, 176, 1.2 prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ /
MBh, 12, 176, 2.2 prajāvisargaṃ vividhaṃ mānaso manasāsṛjat /
MBh, 12, 176, 2.3 saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam //
MBh, 12, 176, 5.3 kathaṃ ca medinī sṛṣṭetyatra me saṃśayo mahān //
MBh, 12, 177, 1.2 ete te dhātavaḥ pañca brahmā yān asṛjat purā /
MBh, 12, 179, 15.1 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate /
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 181, 19.2 ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ //
MBh, 12, 183, 1.2 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ /
MBh, 12, 187, 5.1 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ /
MBh, 12, 187, 6.2 tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 42.1 sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati /
MBh, 12, 187, 48.1 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān /
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 194, 23.2 agrāhyam avyaktam avarṇam ekaṃ pañcaprakāraṃ sasṛje prajānām //
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 200, 17.1 brahmā tu sasṛje putrānmānasān dakṣasaptamān /
MBh, 12, 200, 18.1 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam /
MBh, 12, 200, 19.1 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam /
MBh, 12, 200, 28.1 vipracittipradhānāṃśca dānavān asṛjad danuḥ /
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 12, 200, 30.2 pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā //
MBh, 12, 200, 31.2 brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ //
MBh, 12, 203, 13.2 nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ //
MBh, 12, 203, 14.2 pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ //
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 213, 7.2 teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā //
MBh, 12, 224, 31.2 sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ //
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 224, 45.1 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ /
MBh, 12, 224, 47.2 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 69.2 sṛjyante jaṅgamasthāni tathā dharmā yuge yuge //
MBh, 12, 227, 16.2 dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam //
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /
MBh, 12, 229, 10.2 vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ //
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 230, 18.2 sṛjate sarvato 'ṅgāni tathā vedā yuge yuge //
MBh, 12, 230, 20.2 svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ //
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 241, 2.2 ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān //
MBh, 12, 245, 13.1 pṛthagbhūteṣu sṛṣṭeṣu caturṣvāśramakarmasu /
MBh, 12, 247, 12.3 bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti //
MBh, 12, 248, 13.1 prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ /
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 250, 2.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara /
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 252, 3.1 imāni hi prāpayanti sṛjantyuttārayanti ca /
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 267, 3.1 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam /
MBh, 12, 267, 4.2 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ /
MBh, 12, 267, 5.1 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 271, 19.2 sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 271, 60.3 tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ //
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 282, 10.1 svayaṃbhūr asṛjaccāgre dhātāraṃ lokapūjitam /
MBh, 12, 282, 10.2 dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam //
MBh, 12, 284, 15.1 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ /
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
MBh, 12, 291, 20.1 eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā /
MBh, 12, 291, 38.1 yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati /
MBh, 12, 294, 31.2 līyante pratilomāni sṛjyante cāntarātmanā //
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 299, 2.2 sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām //
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 299, 9.1 parameṣṭhī tvahaṃkāro 'sṛjad bhūtāni pañcadhā /
MBh, 12, 300, 2.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ /
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
MBh, 12, 315, 52.1 yena sṛṣṭaḥ parābhūto yātyeva na nivartate /
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 326, 57.1 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam /
MBh, 12, 326, 68.1 asmanmūrtiścaturthī yā sāsṛjaccheṣam avyayam /
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 31.1 rudro roṣātmako jāto daśānyān so 'sṛjat svayam /
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 329, 5.1 tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja /
MBh, 12, 329, 9.1 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram /
MBh, 12, 330, 43.2 sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 335, 1.4 mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī //
MBh, 12, 335, 20.2 sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat //
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 336, 30.2 asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 18.1 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham /
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
MBh, 12, 337, 35.2 rūpāṇyanekānyasṛjat prādurbhāvabhavāya saḥ //
MBh, 12, 338, 22.2 bahavaḥ puruṣā brahmaṃstvayā sṛṣṭāḥ svayaṃbhuvā /
MBh, 12, 338, 22.3 sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 14, 15.2 lokān sṛjestvam aparān icchan yadukulodvaha //
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 14, 183.1 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam /
MBh, 13, 14, 183.3 yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ //
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 28, 8.1 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa /
MBh, 13, 35, 4.2 sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat //
MBh, 13, 36, 9.1 so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ /
MBh, 13, 40, 3.1 pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha /
MBh, 13, 40, 7.2 mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ //
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
MBh, 13, 40, 36.2 api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat //
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 54, 27.2 icchann eṣa tapovīryād anyāṃllokān sṛjed api //
MBh, 13, 65, 6.1 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 76, 18.1 sāsṛjat saurabheyīstu surabhir lokamātaraḥ /
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 126, 33.2 putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ //
MBh, 13, 127, 44.2 tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ //
MBh, 13, 128, 10.2 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam /
MBh, 13, 128, 10.3 sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 4.2 pṛthivyāḥ sarjane nityaṃ sṛṣṭāstān api me śṛṇu //
MBh, 13, 131, 2.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 136, 16.2 lokān anyān sṛjeyuśca lokapālāṃśca kopitāḥ //
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 142, 17.1 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ /
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 144, 11.1 anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā /
MBh, 13, 145, 5.1 prajāpatistat sasṛje tapaso 'nte mahātapāḥ /
MBh, 13, 145, 5.2 śaṃkarastvasṛjat tāta prajāḥ sthāvarajaṅgamāḥ //
MBh, 14, 18, 24.2 trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam //
MBh, 14, 18, 25.1 tataḥ pradhānam asṛjaccetanā sā śarīriṇām /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 43, 37.1 ādimadhyāvasānāntaṃ sṛjyamānam acetanam /
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 31.2 puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam //
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /