Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate / (1.2) Par.?
jñānavān eva karmāṇi kurvan sarvatra sidhyati // (1.3) Par.?
tatra cenna bhaved evaṃ saṃśayaḥ karmaniścaye / (2.1) Par.?
kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ // (2.2) Par.?
tatra ceha vivitsā syājjñānaṃ cet puruṣaṃ prati / (3.1) Par.?
upapattyupalabdhibhyāṃ varṇayiṣyāmi tacchṛṇu // (3.2) Par.?
pauruṣaṃ kāraṇaṃ kecid āhuḥ karmasu mānavāḥ / (4.1) Par.?
daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ // (4.2) Par.?
pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ / (5.1) Par.?
trayam etat pṛthagbhūtam avivekaṃ tu kecana // (5.2) Par.?
evam etanna cāpyevam ubhe cāpi na cāpyubhe / (6.1) Par.?
karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // (6.2) Par.?
tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ / (7.1) Par.?
tapasvinaḥ praśāntāśca sattvasthāśca kṛte yuge // (7.2) Par.?
apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca / (8.1) Par.?
kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate // (8.2) Par.?
tapodharmeṇa saṃyuktastaponityaḥ susaṃśitaḥ / (9.1) Par.?
tena sarvān avāpnoti kāmān yānmanasecchati // (9.2) Par.?
tapasā tad avāpnoti yad bhūtvā sṛjate jagat / (10.1) Par.?
tadbhūtaśca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ // (10.2) Par.?
tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ / (11.1) Par.?
vedānteṣu punar vyaktaṃ kramayogena lakṣyate // (11.2) Par.?
ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ / (12.1) Par.?
paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ // (12.2) Par.?
pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet / (13.1) Par.?
kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate // (13.2) Par.?
tretādau sakalā vedā yajñā varṇāśramāstathā / (14.1) Par.?
saṃrodhād āyuṣastvete vyasyante dvāpare yuge // (14.2) Par.?
dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā / (15.1) Par.?
dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ // (15.2) Par.?
utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ / (16.1) Par.?
gavāṃ bhūmeśca ye cāpām oṣadhīnāṃ ca ye rasāḥ // (16.2) Par.?
adharmāntarhitā vedā vedadharmāstathāśramāḥ / (17.1) Par.?
vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca // (17.2) Par.?
yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati / (18.1) Par.?
sṛjate sarvato 'ṅgāni tathā vedā yuge yuge // (18.2) Par.?
visṛtaṃ kālanānātvam anādinidhanaṃ ca yat / (19.1) Par.?
kīrtitaṃ tat purastānme yataḥ saṃyānti yānti ca // (19.2) Par.?
dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ / (20.1) Par.?
svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ // (20.2) Par.?
sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam / (21.1) Par.?
etat te kathitaṃ tāta yanmāṃ tvaṃ paripṛcchasi // (21.2) Par.?
Duration=0.083761930465698 secs.