Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śuka uvāca / (1.1) Par.?
adhyātmaṃ vistareṇeha punar eva vadasva me / (1.2) Par.?
yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate / (2.2) Par.?
tat te 'haṃ sampravakṣyāmi tasya vyākhyām imāṃ śṛṇu // (2.3) Par.?
bhūmir āpastathā jyotir vāyur ākāśam eva ca / (3.1) Par.?
mahābhūtāni bhūtānāṃ sāgarasyormayo yathā // (3.2) Par.?
prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ / (4.1) Par.?
tadvanmahānti bhūtāni yavīyaḥsu vikurvate // (4.2) Par.?
iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam / (5.1) Par.?
sarge ca pralaye caiva tasmānnirdiśyate tathā // (5.2) Par.?
mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt / (6.1) Par.?
akarot tāta vaiṣamyaṃ yasmin yad anupaśyati // (6.2) Par.?
śuka uvāca / (7.1) Par.?
akarod yaccharīreṣu kathaṃ tad upalakṣayet / (7.2) Par.?
indriyāṇi guṇāḥ kecit kathaṃ tān upalakṣayet // (7.3) Par.?
vyāsa uvāca / (8.1) Par.?
etat te vartayiṣyāmi yathāvad iha darśanam / (8.2) Par.?
śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat // (8.3) Par.?
śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam / (9.1) Par.?
prāṇaśceṣṭā tathā sparśa ete vāyuguṇāstrayaḥ // (9.2) Par.?
rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate / (10.1) Par.?
raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām // (10.2) Par.?
ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ / (11.1) Par.?
etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ // (11.2) Par.?
vāyoḥ sparśo raso 'dbhyaśca jyotiṣo rūpam ucyate / (12.1) Par.?
ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ // (12.2) Par.?
mano buddhiśca bhāvaśca traya ete ''tmayonijāḥ / (13.1) Par.?
na guṇān ativartante guṇebhyaḥ paramā matāḥ // (13.2) Par.?
indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate / (14.1) Par.?
saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam // (14.2) Par.?
cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ / (15.1) Par.?
buddhir adhyavasānāya sākṣī kṣetrajña ucyate // (15.2) Par.?
rajastamaśca sattvaṃ ca traya ete svayonijāḥ / (16.1) Par.?
samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet // (16.2) Par.?
yathā kūrma ihāṅgāni prasārya viniyacchati / (17.1) Par.?
evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati // (17.2) Par.?
yad ūrdhvaṃ pādatalayor avāṅmūrdhnaśca paśyati / (18.1) Par.?
etasminn eva kṛtye vai vartate buddhir uttamā // (18.2) Par.?
guṇān nenīyate buddhir buddhir evendriyāṇyapi / (19.1) Par.?
manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ // (19.2) Par.?
tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet / (20.1) Par.?
praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet // (20.2) Par.?
yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet / (21.1) Par.?
rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām // (21.2) Par.?
yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet / (22.1) Par.?
apratarkyam avijñeyaṃ tamastad upadhāryatām // (22.2) Par.?
praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā / (23.1) Par.?
akasmād yadi vā kasmād vartate sāttviko guṇaḥ // (23.2) Par.?
abhimāno mṛṣāvādo lobho mohastathākṣamā / (24.1) Par.?
liṅgāni rajasastāni vartante hetvahetutaḥ // (24.2) Par.?
tathā mohaḥ pramādaśca tandrī nidrāprabodhitā / (25.1) Par.?
kathaṃcid abhivartante vijñeyāstāmasā guṇāḥ // (25.2) Par.?
Duration=0.097393035888672 secs.