Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 4.0 sa vai sāyaṃ ca prātaśca juhoti //
KauṣB, 2, 1, 8.0 payasā juhuyāt //
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 1, 14.0 gārhapatye adhiśritya āhavanīye juhuyāt //
KauṣB, 2, 1, 17.0 tasmād gārhapatye adhiśritya āhavanīye juhuyāt //
KauṣB, 2, 2, 9.0 āhavanīye hoṣyan dvitīyam //
KauṣB, 2, 2, 17.0 dhūmāyantyāṃ grāmakāmasya juhuyāt //
KauṣB, 2, 2, 22.0 ubhe āhutī hutvā japati //
KauṣB, 2, 2, 25.0 uttarāvatīrāhutīr juhuyāt //
KauṣB, 2, 3, 3.0 tasmāddhūyamānasyottarato na tiṣṭhet //
KauṣB, 2, 4, 1.0 āhavanīya eva juhuyād iti haika āhuḥ //
KauṣB, 2, 4, 2.0 sarveṣu tveva juhuyāt //
KauṣB, 2, 4, 11.0 sa ya evaṃ virāṭsampannam agnihotraṃ juhoti //
KauṣB, 2, 4, 13.0 atha yaddhutvāgnīn upatiṣṭhate //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 6.0 atha svāheti juhoti //
KauṣB, 2, 6, 7.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 6, 17.0 atha svāheti juhoti //
KauṣB, 2, 6, 18.0 tasyaitāṃ devāḥ satyahutasyāhutiṃ pratigṛhṇanti //
KauṣB, 2, 6, 23.0 sa vā eṣo 'gnir udyatyāditya ātmānaṃ juhoti //
KauṣB, 2, 6, 24.0 asāvastaṃ yant sāye agnāvāditya ātmānaṃ juhoti //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 2.0 prāṇa evāpāne juhoty apānaḥ prāṇe //
KauṣB, 2, 7, 3.0 tāni vā etāni ṣaḍ juhvaty anyonya ātmānam //
KauṣB, 2, 7, 4.0 sa ya etāni ṣaḍ juhvati veda //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 7.0 sa yadi ha vā api suruśād evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 2, 7, 14.0 ya evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 15.0 tasmād evaṃvid agnihotraṃ juhuyād iti //
KauṣB, 2, 7, 16.0 udite hotavyam anudita iti mīmāṃsante //
KauṣB, 2, 8, 1.0 sa ya udite juhoti //
KauṣB, 2, 8, 3.0 atha yo 'nudite juhoti //
KauṣB, 2, 8, 5.0 tasmād anudite hotavyam //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 12.0 anyedyur vā tad etarhi hūyate //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 16.0 saṃdhau juhuyāt //
KauṣB, 2, 8, 20.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 24.0 yat saṃdhau juhoti //
KauṣB, 2, 8, 27.0 yat saṃdhau juhoti //
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
KauṣB, 2, 9, 5.0 prātaḥ purodayād apahate tamasi tasmin kāle juhuyāt //
KauṣB, 2, 9, 8.0 atha yo 'to 'nyathāgnihotraṃ juhoti //
KauṣB, 2, 9, 12.0 sa yo mahārātre juhoti //
KauṣB, 2, 9, 14.0 atha yo mahāhne juhoti //
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 4, 10, 6.0 api vā yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 4, 9.0 asurā vā ātmann ajuhavur udvāte anagnau //
KauṣB, 7, 4, 10.0 te parābhavann anagnau juhvataḥ //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 6, 1.0 sa yatrādhvaryur audgrabhaṇāni juhoti //
KauṣB, 7, 6, 2.0 tad upa yajamānaḥ pañcāhutīr juhuyāt //
KauṣB, 7, 6, 11.0 na hotavyāḥ //
KauṣB, 7, 6, 12.0 atiriktā āhutayaḥ syur yaddhūyeran //
KauṣB, 7, 6, 13.0 adhvaryum eva juhvatam anvārabhya pratīkair anumantrayet //
KauṣB, 7, 6, 22.0 no 'tiriktā āhutayo hūyanta iti //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 9.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 17.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 26.0 tasmā ajuhavuḥ //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 33.0 tasyā ajuhavuḥ //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 8, 3.0 tasyā ajuhavuḥ //
KauṣB, 8, 2, 27.0 tasmāt soma iti vadanto juhvaty evaṃ bhakṣayanti //
KauṣB, 9, 3, 12.0 yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati //
KauṣB, 9, 4, 22.0 tad adhvaryur āhutiṃ juhoti //
KauṣB, 9, 5, 4.0 athādhvaryur āhavanīye punarāhutiṃ juhoti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 11, 1, 4.0 atha yat prapado japati yad āhutīr juhoti //
KauṣB, 12, 1, 13.0 athādo 'mutrāpsv adhvaryur āhutiṃ juhoti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 10.0 tayor vā udite 'nyam anudite 'nyaṃ juhvati //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //