Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Bhāgavatapurāṇa
Rasārṇava
Spandakārikā
Spandakārikānirṇaya
Tantrāloka

Atharvaveda (Paippalāda)
AVP, 5, 18, 8.2 anāmayitnubhyāṃ śaṃbhubhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVP, 5, 30, 8.2 tāsāṃ yā sphātir uttamā tayā tvābhi mṛśāmasi //
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 6.2 tāsāṃ yā sphātimattamā tayā tvābhi mṛśāmasi //
AVŚ, 4, 13, 7.2 anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi //
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 13, 1, 8.1 vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
Ṛgveda
ṚV, 1, 34, 11.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 126, 7.1 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ /
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
ṚV, 4, 30, 13.1 uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam /
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 67, 9.2 devā abhi pra mṛkṣata //
ṚV, 8, 70, 9.1 ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase /
ṚV, 8, 81, 6.1 ā no bhara dakṣiṇenābhi savyena pra mṛśa /
ṚV, 9, 20, 3.1 pari viśvāni cetasā mṛśase pavase matī /
ṚV, 10, 34, 4.1 anye jāyām pari mṛśanty asya yasyāgṛdhad vedane vājy akṣaḥ /
ṚV, 10, 173, 6.1 dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi /
Mahābhārata
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 28, 17.2 abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ //
MBh, 16, 9, 12.1 punaḥ punar na mṛśyāmi vināśam amitaujasām /
Saundarānanda
SaundĀ, 2, 22.2 parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam //
Bodhicaryāvatāra
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 38.1 evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam /
BhāgPur, 4, 22, 21.1 śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ /
Rasārṇava
RArṇ, 8, 67.2 bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam //
Spandakārikā
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Tantrāloka
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //