Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasyonmeṣanimeṣābhyāṃ jagataḥ pralayodayau / (1.1) Par.?
taṃ śakticakravibhavaprabhavaṃ śaṃkaraṃ stumaḥ // (1.2) Par.?
yatra sthitamidaṃ sarvaṃ kāryaṃ yasmāc ca nirgatam / (2.1) Par.?
tasyānāvṛtarūpatvān na nirodho'sti kutracit // (2.2) Par.?
jāgradādivibhede'pi tadabhinne prasarpati / (3.1) Par.?
nivartate nijān naiva svabhāvādupalabdhṛtaḥ // (3.2) Par.?
ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ / (4.1) Par.?
sukhādyavasthānusyūte vartante 'nyatra tāḥ sphuṭam // (4.2) Par.?
na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca / (5.1) Par.?
na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ // (5.2) Par.?
yataḥ karaṇavargo 'yaṃ vimūḍho 'mūḍhavat svayam / (6.1) Par.?
sahāntareṇa cakreṇa pravṛttisthitisaṃhṛtīḥ // (6.2) Par.?
labhate tatprayatnena parīkṣyaṃ tattvamādarāt / (7.1) Par.?
yataḥ svatantratā tasya sarvatreyam akṛtrimā // (7.2) Par.?
na hīcchānodanasyāyaṃ prerakatvena vartate / (8.1) Par.?
api tv ātmabalasparśāt puruṣas tatsamo bhavet // (8.2) Par.?
nijāśuddhyāsamarthasya kartavyeṣvabhilāṣiṇaḥ / (9.1) Par.?
yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam // (9.2) Par.?
tadāsyākṛtrimo dharmo jñatvakartṛtvalakṣaṇaḥ / (10.1) Par.?
yatas tadepsitaṃ sarvaṃ jānāti ca karoti ca // (10.2) Par.?
tamadhiṣṭhātṛbhāvena svabhāvamavalokayan / (11.1) Par.?
smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ // (11.2) Par.?
nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā / (12.1) Par.?
yato 'bhiyogasaṃsparśāt tadāsīd iti niścayaḥ // (12.2) Par.?
atas tat kṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā / (13.1) Par.?
na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate // (13.2) Par.?
avasthāyugalaṃ cātra kāryakartṛtvaśabditam / (14.1) Par.?
kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam // (14.2) Par.?
kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate / (15.1) Par.?
tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate // (15.2) Par.?
na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam / (16.1) Par.?
tasya lopaḥ kadācitsyād anyasyānupalambhanāt // (16.2) Par.?
tasyopalabdhiḥ satataṃ tripadāvyabhicāriṇī / (17.1) Par.?
nityaṃ syāt suprabuddhasya tadādyante parasya tu // (17.2) Par.?
jñānajñeyasvarūpiṇyā śaktyā paramayā yutaḥ / (18.1) Par.?
padadvaye vibhurbhāti tadanyatra tu cinmayaḥ // (18.2) Par.?
guṇādispandaniḥṣyandāḥ sāmānyaspandasaṃśrayāt / (19.1) Par.?
labdhātmalābhāḥ satataṃ syur jñasyāparipanthinaḥ // (19.2) Par.?
aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ / (20.1) Par.?
pātayanti duruttāre ghore saṃsāravartmani // (20.2) Par.?
ataḥ satatam udyuktaḥ spandatattvaviviktaye / (21.1) Par.?
jāgradeva nijaṃ bhāvam acireṇādhigacchati // (21.2) Par.?
atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan / (22.1) Par.?
dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ // (22.2) Par.?
yāmavasthāṃ samālambya yadayaṃ mama vakṣyati / (23.1) Par.?
tadavaśyaṃ kariṣye 'hamiti saṃkalpya tiṣṭhati // (23.2) Par.?
tāmāśrityordhvamārgeṇa candrasūryāv ubhāv api / (24.1) Par.?
sauṣumne'dhvany astamito hitvā brahmāṇḍagocaram // (24.2) Par.?
tadā tasminmahāvyomni pralīnaśaśibhāskare / (25.1) Par.?
sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ // (25.2) Par.?
Duration=0.090184926986694 secs.