Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 1.1 sa udatiṣṭhat sa prācīṃ diśam anuvyacalat /
AVŚ, 15, 2, 1.2 taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan /
AVŚ, 15, 2, 2.1 sa udatiṣṭhat sa dakṣiṇāṃ diśam anuvyacalat /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 3.1 sa udatiṣṭhat sa pratīcīṃ diśam anuvyacalat /
AVŚ, 15, 2, 3.2 taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan /
AVŚ, 15, 2, 4.1 sa udatiṣṭhat sa udīcīṃ diśam anuvyacalat /
AVŚ, 15, 2, 4.2 taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan /
AVŚ, 15, 6, 1.1 sa dhruvāṃ diśam anuvyacalat /
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 2.1 sa ūrdhvāṃ diśam anuvyacalat /
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 6, 3.1 sa uttamāṃ diśam anuvyacalat /
AVŚ, 15, 6, 3.2 tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan /
AVŚ, 15, 6, 4.1 sa bṛhatīṃ diśam anuvyacalat /
AVŚ, 15, 6, 4.2 tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan /
AVŚ, 15, 6, 5.1 sa paramāṃ diśam anuvyacalat /
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 6.1 so 'nādiṣṭāṃ diśam anuvyacalat /
AVŚ, 15, 6, 6.2 tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan /
AVŚ, 15, 6, 7.1 so 'nāvṛttāṃ diśam anuvyacalat tato nāvartsyann amanyata /
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 9.1 sa sarvān antardeśān anuvyacalat /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 9, 1.0 sa viśo 'nuvyacalat //
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 1.1 sa yat prācīṃ diśam anuvyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 2.1 sa yad dakṣiṇāṃ diśam anuvyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 3.1 sa yat pratīcīṃ diśam anuvyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 4.1 sa yad udīcīṃ diśam anuvyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
AVŚ, 15, 14, 12.1 sa yat sarvān antardeśān anuvyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 21, 4.1 tava prajās tavauṣadhayas tavāpo vicalitam anuvicalanti //