Occurrences

Atharvaveda (Śaunaka)
Āśvālāyanaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 58.0 aghnye padavīr bhava brāhmaṇasyābhiśastyā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Ṛgveda
ṚV, 1, 72, 2.2 śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ //
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 37.0 māthottarapadapadavyanupadaṃ dhāvati //
Mahābhārata
MBh, 2, 68, 45.1 nideśād dharmarājasya draupadyāḥ padavīṃ caran /
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 253, 17.2 gṛhṇīta cāpāni mahādhanāni śarāṃś ca śīghraṃ padavīṃ vrajadhvam //
MBh, 5, 22, 9.1 yasyārjunaḥ padavīṃ keśavaśca vṛkodaraḥ sātyako 'jātaśatroḥ /
MBh, 5, 88, 79.2 arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 135, 19.2 arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara //
MBh, 6, 73, 51.2 gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi //
MBh, 7, 85, 89.1 tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā /
MBh, 7, 87, 6.1 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada /
MBh, 7, 87, 26.2 prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ //
MBh, 7, 88, 27.2 dhanaṃjayasya padavīṃ dharmarājasya śāsanāt /
MBh, 7, 102, 9.1 padavīṃ preṣitaścaiva phalgunasya mayā raṇe /
MBh, 7, 102, 14.2 padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ //
MBh, 7, 102, 42.3 padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ //
MBh, 7, 122, 30.2 mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ //
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava //
MBh, 8, 18, 47.2 gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge //
MBh, 10, 3, 24.2 gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ //
MBh, 10, 3, 32.2 gamayiṣyāmi pāñcālān padavīm adya durgamām //
MBh, 10, 8, 3.2 duryodhanasya padavīṃ gatau paramikāṃ raṇe //
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 15, 43, 13.2 sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ //
MBh, 16, 4, 25.1 eṣa gacchāmi padavīṃ satyena ca tathā śape /
Rāmāyaṇa
Rām, Ār, 19, 4.2 imān asyā vadhiṣyāmi padavīm āgatān iha //
Rām, Ār, 20, 12.2 ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ //
Rām, Yu, 31, 54.1 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa /
Amarakośa
AKośa, 1, 294.2 dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau //
AKośa, 2, 16.1 ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ /
Amaruśataka
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
AmaruŚ, 1, 100.2 purā yenāvaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ //
Bhallaṭaśataka
BhallŚ, 1, 63.1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 36.1 idānīm eva tau yātau padavī dṛśyatām iyam /
BKŚS, 18, 450.2 bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ //
BKŚS, 18, 514.2 kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva //
Daśakumāracarita
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
Harivaṃśa
HV, 3, 20.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ /
Kirātārjunīya
Kir, 1, 9.1 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā /
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 5, 40.2 kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu //
Kir, 7, 21.2 ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām //
Kir, 7, 24.1 āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām /
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 16, 10.1 asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ /
Kir, 16, 27.1 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī /
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kir, 17, 17.1 tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ /
Kir, 17, 27.1 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 10.1 paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava /
KumSaṃ, 7, 58.2 utsṛṣṭalīlāgatir ā gavākṣād alaktakāṅkāṃ padavīṃ tatāna //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 64.1 tatpadavyām padaṃ dhatte tasya kakṣāṃ vigāhate /
Meghadūta
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 4, 13, 36.1 viditalokāpavādavṛttāntaś ca bhagavān sarvayadusainyaparivāraparivṛtaḥ prasenāśvapadavīm anusasāra //
ViPur, 6, 7, 19.1 anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan /
Viṣṇusmṛti
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
Śatakatraya
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 2, 33.1 saṃsāra tava paryantapadavī na davīyasī /
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 38.2 sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ //
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 13, 28.1 ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 27, 3.1 tena saṃsārapadavīm avaśo 'bhyety anirvṛtaḥ /
BhāgPur, 3, 31, 16.2 taṃ jīvakarmapadavīm anuvartamānās tāpatrayopaśamanāya vayaṃ bhajema //
BhāgPur, 3, 32, 43.2 yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me //
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 7, 42.3 pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ //
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 13, 49.1 alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm /
BhāgPur, 4, 23, 31.2 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt //
BhāgPur, 8, 6, 20.2 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ //
BhāgPur, 11, 2, 18.2 upāsīnas tatpadavīṃ lebhe vai janṛnabhis tribhiḥ //
BhāgPur, 11, 21, 39.1 chandomayo 'mṛtamayaḥ sahasrapadavīṃ prabhuḥ /
Bhāratamañjarī
BhāMañj, 7, 424.2 carāmi padavīṃ jiṣṇordārayankuruvāhinīm //
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 1237.2 spṛśantyabhāvapadavīṃ bhavanti ca punaḥ punaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 17.2 śabalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara //
GarPur, 1, 15, 137.2 padavyaścaiva gantā ca gantavyaṃ gamanaṃ tathā //
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Kathāsaritsāgara
KSS, 2, 2, 151.2 mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ //
KSS, 4, 2, 257.2 svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
Tantrāloka
TĀ, 2, 33.2 akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
Ānandakanda
ĀK, 1, 20, 110.2 śaktitrayaṃ tripadavī brāhmī caindrī ca vaiṣṇavī //
Āryāsaptaśatī
Āsapt, 2, 38.1 asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm /
Āsapt, 2, 360.2 radapadavikalitaphūtkṛtiśatadhutadīpāṃ manaḥ smarati //
Haṃsadūta
Haṃsadūta, 1, 10.2 tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu //
Haṃsadūta, 1, 12.2 tayā gantavyā te nikhilajagadekaprathitayā padavyā bhavyānāṃ tilaka kila dāśārhanagarī //
Haṃsadūta, 1, 13.2 tvayā vijñātavyā haricaraṇasaṅgapraṇayino dhruvaṃ sā cakrāṅgī ratisakhaśatāṅgasya padavī //
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṃsadūta, 1, 74.2 pravīṇā gopīnāṃ tava caraṇapadme 'rpitamanā yayau rādhā sādhāraṇasamucitapraśnapadavīm //
Haṃsadūta, 1, 87.2 sadā kaṃsārāte bhajasi yamināṃ netrapadavīm iti vyaktaṃ sajjībhavati yamam ālambitum api //
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Kokilasaṃdeśa
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 200.1 krośamātre 'pi gantavye padavīṃ na vinā gatiḥ /