Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 6, 124, 2.1 yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva /
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 9.2 yadi vṛkṣād abhyapatat phalaṃ yady antarikṣāt tad u vāyur eva /
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
Gopathabrāhmaṇa
GB, 2, 5, 1, 21.0 etāni ha vā indraṃ rātryās tamaso mṛtyor abhipatyāvārayan //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 6.1 divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivāya /
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 16, 7.3 iti japed yadyenam avijñātaṃ phalamabhipatet //
Jaiminīyabrāhmaṇa
JB, 1, 305, 32.0 atho vajreṇābhipatya śāsena vikāraṃ bhuñjate //
Kāṭhakasaṃhitā
KS, 10, 11, 88.0 taṃ marutaḥ kruddhā vajram udyatyābhyapatan //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 8, 39.0 te vajram ādāyābhyapatan //
Carakasaṃhitā
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Cik., 1, 4, 43.2 somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī //
Lalitavistara
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
Mahābhārata
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 1, 25, 33.2 khagottamo drutam abhipatya vegavān babhañja tām aviralapatrasaṃvṛtām //
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 26, 18.2 javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ //
MBh, 1, 29, 4.2 arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha //
MBh, 1, 114, 13.1 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau /
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 140, 20.2 vadhāyābhipapātaināṃ dantair dantān upaspṛśan /
MBh, 1, 141, 18.1 tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ /
MBh, 1, 143, 11.4 tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā /
MBh, 1, 173, 23.2 ṛtukāle 'bhipatito madayantyā nivāritaḥ //
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 212, 1.411 so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham /
MBh, 2, 16, 49.2 taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām //
MBh, 2, 52, 2.1 so 'bhipatya tadadhvānam āsādya nṛpateḥ puram /
MBh, 3, 12, 56.1 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ /
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 20, 7.2 raśmibhiś ca samudyamya javenābhyapatat tadā //
MBh, 3, 25, 22.1 taṃ satyasaṃdhaṃ sahitābhipetur didṛkṣavaś cāraṇasiddhasaṃghāḥ /
MBh, 3, 113, 7.1 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo 'bhyapatat tadānīm /
MBh, 3, 146, 16.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 152, 16.1 te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ /
MBh, 3, 154, 55.1 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ /
MBh, 3, 157, 29.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 170, 27.2 mahīm abhyapatad rājan prabhagnaṃ puram āsuram //
MBh, 3, 234, 21.1 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge /
MBh, 3, 263, 15.1 dahyamānena tu hṛdā rāmo 'bhyapatad āśramam /
MBh, 3, 268, 25.2 koṭīśatasahasreṇa laṅkām abhyapatat tadā //
MBh, 3, 269, 3.1 tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām /
MBh, 3, 270, 16.2 rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt //
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 271, 7.1 tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ /
MBh, 3, 271, 11.1 so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram /
MBh, 3, 273, 27.2 khaḍgam ādāya duṣṭātmā javenābhipapāta ha //
MBh, 3, 274, 9.2 abhipetustadā rājan pragṛhītoccakārmukāḥ //
MBh, 3, 274, 17.2 rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ //
MBh, 4, 22, 15.3 śrutvaivābhyapatad bhīmaḥ śayanād avicārayan //
MBh, 4, 45, 17.1 yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati /
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 55, 21.1 tato 'bhipetur bahavo rādheyasya padānugāḥ /
MBh, 4, 55, 24.1 tasya bhittvā tanutrāṇaṃ kāyam abhyapataccharaḥ /
MBh, 4, 56, 27.2 abhipatya rathair anyair apanītau padānugaiḥ //
MBh, 4, 56, 28.1 sarvā diśaścābhyapatad bībhatsur aparājitaḥ /
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 5, 45, 9.1 hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ /
MBh, 5, 81, 58.2 tūrṇam abhyapataddhṛṣṭaḥ sainyasugrīvavāhanaḥ //
MBh, 6, 44, 4.1 rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ /
MBh, 6, 48, 7.2 abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ //
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 51, 5.2 saubhadro 'bhyapatat tūrṇaṃ vikiranniśitāñ śarān //
MBh, 6, 55, 77.1 sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya /
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 59, 24.1 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ śinipravīro 'bhyapatat pitāmaham /
MBh, 6, 59, 26.2 taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena //
MBh, 6, 69, 30.2 lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave //
MBh, 6, 73, 62.1 tasyābhipatatastūrṇaṃ bhāradvājaḥ pratāpavān /
MBh, 6, 81, 5.1 teṣāṃ rathānām atha pṛṣṭhagopā dvātriṃśad anye 'bhyapatanta pārtham /
MBh, 6, 81, 29.2 gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ //
MBh, 6, 97, 50.2 drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā //
MBh, 6, 111, 32.2 rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ //
MBh, 6, 112, 108.2 abhipetur niṣādāśca sauvīrāśca mahāraṇe //
MBh, 6, 112, 110.2 abhipetū raṇe pārthaṃ pataṃgā iva pāvakam //
MBh, 6, 114, 16.2 abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān //
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 14, 5.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 7, 14, 30.2 śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 35, 21.2 abhipetustam evājau śalabhā iva pāvakam //
MBh, 7, 40, 11.2 śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha //
MBh, 7, 45, 20.2 vegenābhyapatat kruddhaḥ saindhavasya mahad balam //
MBh, 7, 51, 39.2 tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā //
MBh, 7, 73, 8.1 dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ /
MBh, 7, 82, 8.2 sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt //
MBh, 7, 104, 9.3 tumulenaiva śabdena karṇo 'pyabhyapatad balī //
MBh, 7, 104, 13.2 samare sarvayodhānāṃ dhanūṃṣyabhyapatan kṣitau //
MBh, 7, 105, 2.2 tūrṇam abhyapatad droṇaṃ manomārutavegavān //
MBh, 7, 114, 87.2 nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ //
MBh, 7, 115, 12.2 alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya //
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 118, 2.2 vegenābhyapatad bhūmau pañcāsya iva pannagaḥ //
MBh, 7, 120, 82.2 sahitāstāvakāstūrṇam abhipetur dhanaṃjayam //
MBh, 7, 134, 1.3 khaḍgam udyamya vegena drauṇir abhyapatad drutam //
MBh, 7, 142, 26.2 rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ //
MBh, 7, 153, 31.1 athābhipatya vegena samudbhrāmya ca rākṣasam /
MBh, 7, 163, 12.2 vegena mahatānyonyaṃ saṃrabdhāvabhipetatuḥ //
MBh, 7, 164, 43.2 kṣipram abhyapatat karṇaḥ parīpsaṃstanayaṃ tava //
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 7, 164, 155.3 abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau //
MBh, 7, 165, 20.2 abhipatyādade kṣipram āyudhapravaraṃ dṛḍham //
MBh, 7, 169, 42.1 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt /
MBh, 8, 13, 9.2 narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam //
MBh, 8, 18, 1.3 ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 8, 28, 17.1 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti /
MBh, 8, 33, 8.1 sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram /
MBh, 8, 33, 48.1 uttiṣṭhata praharata praitābhipatateti ca /
MBh, 8, 40, 68.2 eko bahūn abhyapatad garutman pannagān iva //
MBh, 8, 44, 14.1 yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe /
MBh, 8, 52, 32.1 śarārciṣā gāṇḍivenāham ekaḥ sarvān kurūn bāhlikāṃś cābhipatya /
MBh, 8, 55, 70.2 javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn //
MBh, 8, 57, 22.1 tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam /
MBh, 8, 60, 29.2 tam abhyadhāvat tvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān //
MBh, 8, 62, 26.1 tam āpatantaṃ nakulaṃ so 'bhipatya samantataḥ sāyakair abhyavidhyat /
MBh, 9, 10, 28.2 so 'bhyavidhyanmahātmānaṃ vegenābhyapatacca gām //
MBh, 9, 11, 3.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 9, 18, 65.2 javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam //
MBh, 9, 20, 9.2 javenābhyapatad dhīmān hārdikyaḥ śinipuṃgavam //
MBh, 9, 20, 32.2 javenābhyapatat tūrṇaṃ sarvāṃścaiko nyavārayat //
MBh, 9, 22, 74.2 bhūmāvabhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ //
MBh, 9, 23, 11.2 javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm //
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 27, 55.2 prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram //
MBh, 12, 98, 18.2 saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca //
MBh, 12, 136, 115.2 vipramukto 'tha mārjārastam evābhyapatad drumam //
MBh, 12, 226, 21.2 chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 23.2 arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam //
MBh, 12, 274, 34.2 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā //
MBh, 12, 289, 52.2 panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā //
MBh, 12, 320, 10.1 so 'viśaṅkena manasā tathaivābhyapatacchukaḥ /
MBh, 16, 6, 13.2 abhipatya praruruduḥ parivārya dhanaṃjayam //
MBh, 16, 8, 48.2 abhipetur dhanārthaṃ te kālaparyāyacoditāḥ //
MBh, 16, 8, 51.2 abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ //
Rāmāyaṇa
Rām, Ay, 31, 15.1 taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ /
Rām, Ay, 71, 10.1 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam /
Rām, Ay, 98, 54.2 abhipattā kṛtaṃ karma loke dhīravigarhitam //
Rām, Ār, 25, 6.3 dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ //
Rām, Ār, 25, 7.1 tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ /
Rām, Ār, 63, 12.1 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Rām, Su, 1, 152.1 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ /
Rām, Su, 2, 44.2 laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye //
Rām, Su, 6, 16.1 tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām /
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Su, 40, 30.2 citraiḥ praharaṇair bhīmair abhipetustatastataḥ //
Rām, Su, 43, 6.2 abhipetur hanūmantaṃ toraṇastham avasthitam //
Rām, Su, 44, 19.2 taistaiḥ praharaṇair bhīmair abhipetustatastataḥ //
Rām, Su, 56, 30.2 abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt //
Rām, Yu, 15, 14.2 abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ //
Rām, Yu, 59, 37.2 abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ //
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 63, 25.2 rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ //
Rām, Yu, 69, 6.1 abhipetuśca garjanto rākṣasān vānararṣabhāḥ /
Rām, Yu, 70, 11.2 abhipetuḥ samutpatya sarvataḥ kapisattamāḥ //
Rām, Yu, 72, 24.2 laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva //
Rām, Yu, 81, 31.2 abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ //
Rām, Yu, 84, 18.2 abhipatya jaghānāsya pramukhe taṃ mahāgajam //
Rām, Yu, 88, 32.2 śaktir abhyapatad vegāllakṣmaṇaṃ raṇamūrdhani //
Rām, Yu, 97, 23.1 nardantaścābhipetustān vānarā drumayodhinaḥ /
Rām, Yu, 97, 24.1 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt /
Daśakumāracarita
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 91.1 avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakam anabhisaram abhipatya jīvagrāhamagrahīṣam //
DKCar, 2, 6, 95.1 durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
Kirātārjunīya
Kir, 7, 19.1 setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena /
Kir, 10, 42.2 caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā //
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Matsyapurāṇa
MPur, 153, 55.0 nimirabhyapatattūrṇaṃ surasainyāni loḍayan //
MPur, 153, 159.1 raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
BhāgPur, 4, 10, 7.2 asahantastanninādamabhipeturudāyudhāḥ //
Bhāratamañjarī
BhāMañj, 7, 25.2 abhipatya padānyaṣṭau gadābhyāṃ jaghnaturmithaḥ //
BhāMañj, 9, 22.1 maṇḍalāni carantau tāvabhipatya parasparam /
BhāMañj, 11, 33.2 bhaktyātmānaṃ trinetrāya nivedyābhyapatatsvayam //
BhāMañj, 13, 417.1 tataḥ kadācittadvṛttaṃ śrutvā vyāghro 'bhipatya tam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //