Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 18, 3.1 mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 1, 31, 13.2 yo rātahavyo 'vṛkāya dhāyase kīreś cin mantram manasā vanoṣi tam //
ṚV, 1, 46, 6.2 tām asme rāsāthām iṣam //
ṚV, 1, 54, 7.1 sa ghā rājā satpatiḥ śūśuvaj jano rātahavyaḥ prati yaḥ śāsam invati /
ṚV, 1, 61, 11.1 asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayacchat /
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 114, 6.2 rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa //
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 117, 23.2 asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām //
ṚV, 1, 117, 24.1 hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam /
ṚV, 1, 118, 11.2 have hi vām aśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau //
ṚV, 1, 131, 1.3 indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā //
ṚV, 1, 138, 4.1 asyā ū ṣu ṇa upa sātaye bhuvo 'heᄆamāno rarivāṁ ajāśva śravasyatām ajāśva /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 1, 150, 2.1 vy aninasya dhaninaḥ prahoṣe cid araruṣaḥ /
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 162, 11.2 mā tad bhūmyām ā śriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 1, 166, 12.2 indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam //
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 2, 5, 7.2 stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam //
ṚV, 2, 11, 13.2 śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam //
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 27, 10.2 śataṃ no rāsva śarado vicakṣe 'śyāmāyūṃṣi sudhitāni pūrvā //
ṚV, 2, 32, 5.2 tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 3, 1, 22.1 imaṃ yajñaṃ sahasāvan tvaṃ no devatrā dhehi sukrato rarāṇaḥ /
ṚV, 3, 4, 1.1 samit samit sumanā bodhy asme śucā śucā sumatiṃ rāsi vasvaḥ /
ṚV, 3, 4, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 3, 13, 7.1 nū no rāsva sahasravat tokavat puṣṭimad vasu /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 35, 7.2 tadokase puruśākāya vṛṣṇe marutvate tubhyaṃ rātā havīṃṣi //
ṚV, 3, 53, 13.1 viśvāmitrā arāsata brahmendrāya vajriṇe /
ṚV, 3, 57, 6.2 tām asmabhyam pramatiṃ jātavedo vaso rāsva sumatiṃ viśvajanyām //
ṚV, 3, 62, 4.2 rāsva ratnāni dāśuṣe //
ṚV, 4, 1, 5.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi //
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 11.2 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya //
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 55, 8.2 tāny asmabhyaṃ rāsate //
ṚV, 5, 13, 5.2 sa no rāsva suvīryam //
ṚV, 5, 25, 1.2 rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ //
ṚV, 5, 33, 8.1 uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ /
ṚV, 5, 41, 8.1 abhi vo arce poṣyāvato nṝn vāstoṣpatiṃ tvaṣṭāraṃ rarāṇaḥ /
ṚV, 5, 43, 3.2 hoteva naḥ prathamaḥ pāhy asya deva madhvo rarimā te madāya //
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 43, 13.1 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ /
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 5, 53, 12.1 kasmā adya sujātāya rātahavyāya pra yayuḥ /
ṚV, 5, 77, 1.1 prātaryāvāṇā prathamā yajadhvam purā gṛdhrād araruṣaḥ pibātaḥ /
ṚV, 5, 77, 4.1 yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāge /
ṚV, 5, 79, 6.2 ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte //
ṚV, 5, 83, 6.1 divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ /
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 23, 7.1 sa no bodhi puroᄆāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra /
ṚV, 6, 39, 5.2 apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi //
ṚV, 6, 44, 11.1 mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma /
ṚV, 6, 46, 8.2 asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe //
ṚV, 6, 48, 4.2 arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 65, 6.2 suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ //
ṚV, 6, 69, 6.1 indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā /
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 2, 9.1 tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
ṚV, 7, 16, 4.2 viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe //
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 32, 18.2 stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya //
ṚV, 7, 34, 22.1 tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu /
ṚV, 7, 35, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 39, 6.1 rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan /
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 45, 3.2 viśrayamāṇo amatim urūcīm martabhojanam adha rāsate naḥ //
ṚV, 7, 56, 19.2 ime śaṃsaṃ vanuṣyato ni pānti guru dveṣo araruṣe dadhanti //
ṚV, 7, 59, 4.1 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ /
ṚV, 7, 59, 5.2 imā vo havyā maruto rare hi kam mo ṣv anyatra gantana //
ṚV, 7, 67, 7.1 eṣa sya vām pūrvagatveva sakhye nidhir hito mādhvī rāto asme /
ṚV, 7, 79, 4.1 tāvad uṣo rādho asmabhyaṃ rāsva yāvat stotṛbhyo arado gṛṇānā /
ṚV, 7, 81, 5.2 yat te divo duhitar martabhojanaṃ tad rāsva bhunajāmahai //
ṚV, 7, 94, 8.1 mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya /
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 99, 6.2 rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra //
ṚV, 8, 1, 22.2 sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ //
ṚV, 8, 2, 1.2 anābhayin rarimā te //
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana /
ṚV, 8, 5, 14.2 madhvo rātasya dhiṣṇyā //
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 23, 12.1 sa tvaṃ na ūrjām pate rayiṃ rāsva suvīryam /
ṚV, 8, 31, 2.1 puroᄆāśaṃ yo asmai somaṃ rarata āśiram /
ṚV, 8, 32, 21.2 imaṃ rātaṃ sutam piba //
ṚV, 8, 47, 4.1 yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ /
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 8, 60, 11.2 rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram //
ṚV, 8, 98, 12.2 sa no rāsva suvīryam //
ṚV, 8, 103, 13.2 kīriś ciddhi tvām īṭṭe dūtyāya rātahavyaḥ svadhvaraḥ //
ṚV, 9, 9, 9.1 pavamāna mahi śravo gām aśvaṃ rāsi vīravat /
ṚV, 9, 11, 9.1 pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ /
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 43, 6.2 soma rāsva suvīryam //
ṚV, 9, 61, 26.2 rāsvendo vīravad yaśaḥ //
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 10, 7, 7.2 rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan //
ṚV, 10, 15, 8.2 tebhir yamaḥ saṃ rarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu //
ṚV, 10, 36, 14.2 savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ //
ṚV, 10, 49, 3.2 ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave //
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 61, 15.2 manuṣvad vṛktabarhiṣe rarāṇā mandū hitaprayasā vikṣu yajyū //
ṚV, 10, 65, 3.2 ye apsavam arṇavaṃ citrarādhasas te no rāsantām mahaye sumitryāḥ //
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 98, 7.2 devaśrutaṃ vṛṣṭivaniṃ rarāṇo bṛhaspatir vācam asmā ayacchat //
ṚV, 10, 98, 10.2 tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi //
ṚV, 10, 116, 7.1 idaṃ havir maghavan tubhyaṃ rātam prati samrāḍ ahṛṇāno gṛbhāya /
ṚV, 10, 122, 1.2 sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam //
ṚV, 10, 169, 3.2 tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi //
ṚV, 10, 169, 4.1 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 183, 1.2 iha prajām iha rayiṃ rarāṇaḥ pra jāyasva prajayā putrakāma //