Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Mahābhārata
MBh, 1, 119, 7.9 rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām /
MBh, 1, 121, 20.1 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 154, 10.2 śarīramātram evādya mayedam avaśeṣitam /
MBh, 2, 13, 2.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam /
MBh, 3, 244, 8.1 tān vepamānān vitrastān bījamātrāvaśeṣitān /
MBh, 5, 70, 58.1 śeṣo hi balam āsādya na śeṣam avaśeṣayet /
MBh, 6, 1, 7.1 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 6, 1, 25.1 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā /
MBh, 9, 28, 78.1 duryodhanasya sacivā ye kecid avaśeṣitāḥ /
MBh, 10, 16, 32.1 yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam /
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
MBh, 15, 44, 32.1 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ /
Rāmāyaṇa
Rām, Yu, 50, 16.2 trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 47.1 āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet /
AHS, Utt., 7, 21.1 dvipalāḥ saliladroṇe paktvā pādāvaśeṣite /
AHS, Utt., 11, 18.1 kanīnakam upānīya caturbhāgāvaśeṣitam /
AHS, Utt., 27, 5.2 bhagnaṃ yaccābhighātena kiṃcid evāvaśeṣitam //
Harivaṃśa
HV, 10, 49.2 dagdhāḥ sarve mahārāja catvāras tv avaśeṣitāḥ //
Matsyapurāṇa
MPur, 120, 30.1 kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam /
MPur, 153, 122.2 kimanantaramatrāsti kartavyasyāvaśeṣitam //
Nāradasmṛti
NāSmṛ, 2, 19, 49.1 sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 109.0 savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye //
Suśrutasaṃhitā
Su, Cik., 12, 12.1 sālasārādiniryūhe caturthāṃśāvaśeṣite /
Su, Cik., 31, 27.2 yā mātrā parijīryeta caturbhāgāvaśeṣite //
Su, Utt., 42, 47.1 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam /
Viṣṇupurāṇa
ViPur, 4, 2, 23.1 dṛḍhāśvacandrāśvakapilāśvās trayaḥ kevalaṃ avaśeṣitāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 23.2 ajānatām ivānyonyaṃ catuḥpañcāvaśeṣitāḥ //
BhāgPur, 11, 1, 21.2 samudrasalile prāsyal lohaṃ cāsyāvaśeṣitam //
BhāgPur, 11, 6, 26.1 nādhunā te 'khilādhāra devakāryāvaśeṣitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
Rasaratnasamuccaya
RRS, 8, 44.2 vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //
RRS, 14, 91.2 etaiḥ pañcapalaiḥ kvāthaṃ ṣoḍaśāṃśāvaśeṣitam //
Rasaratnākara
RRĀ, R.kh., 10, 73.1 bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam /
RRĀ, Ras.kh., 4, 4.2 kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam //
RRĀ, V.kh., 5, 38.1 evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 5, 39.1 pūrvavat puṭapākena pacetsvarṇāvaśeṣitam /
RRĀ, V.kh., 5, 47.1 koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /
RRĀ, V.kh., 6, 96.2 andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 6, 101.1 tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /
RRĀ, V.kh., 7, 57.1 dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 7, 90.1 ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 8, 36.2 dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //
RRĀ, V.kh., 8, 43.2 jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam //
RRĀ, V.kh., 9, 58.1 jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 10, 2.2 sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //
RRĀ, V.kh., 14, 24.1 pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 25.1 ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /
RRĀ, V.kh., 14, 56.1 pūrvavatkramayogena dhametsvarṇāvaśeṣitam /
RRĀ, V.kh., 15, 7.1 kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 18, 178.2 śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //
RRĀ, V.kh., 19, 76.2 vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //
RRĀ, V.kh., 20, 39.1 pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /
RRĀ, V.kh., 20, 74.1 prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /
RRĀ, V.kh., 20, 129.1 dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /
Rasendracūḍāmaṇi
RCūM, 4, 49.2 iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //
RCūM, 4, 55.1 vimardya puṭayettāvadyāvat karṣāvaśeṣitam /
Rasendrasārasaṃgraha
RSS, 1, 302.2 jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam //
RSS, 1, 306.1 tasya ṣoḍaśikaṃ toyamaṣṭabhāgāvaśeṣitam /
Rasārṇava
RArṇ, 7, 143.1 kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /
RArṇ, 8, 52.1 śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /
RArṇ, 11, 180.1 saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /
RArṇ, 12, 296.1 kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /
RArṇ, 13, 23.1 tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /
RArṇ, 14, 72.2 andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //
RArṇ, 17, 43.1 pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /
RArṇ, 17, 45.1 kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 60.2 prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam //
Ānandakanda
ĀK, 1, 4, 286.2 sahasraguṇitaṃ hemni yāvatsvarṇāvaśeṣitam //
ĀK, 1, 4, 400.1 tāni patrāṇi ca puṭe paceddhemāvaśeṣitam /
ĀK, 1, 4, 414.2 śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam //
ĀK, 1, 23, 498.2 kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam //
ĀK, 1, 23, 657.2 andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //
ĀK, 1, 25, 47.2 iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 4.3 vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam //
Rasakāmadhenu
RKDh, 1, 5, 30.3 satuṣe karṣage'gnau ca yāvatsūtāvaśeṣitam //
RKDh, 1, 5, 52.2 śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam //
RKDh, 1, 5, 70.4 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam //
RKDh, 1, 5, 112.1 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 34, 13.1 śīrṇaghrāṇā gatadhiyo hyasthicarmāvaśeṣitāḥ /