Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 201.2 pratibimbam ivādarśe paśyantyātmanyavasthitam //
MBh, 1, 20, 15.29 tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ /
MBh, 1, 78, 16.4 nātidūrācca rājānam avātiṣṭhad avāṅmukhī //
MBh, 1, 90, 4.2 viṣṭabhya lokāṃstrīn eṣāṃ yaśaḥ sphītam avasthitam //
MBh, 1, 94, 24.2 kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam //
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 110, 16.2 tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ //
MBh, 1, 114, 58.2 sthāṇur bhavaśca bhagavān rudrāstatrāvatasthire //
MBh, 1, 120, 10.2 avatasthe mahāprājño dhairyeṇa parameṇa ha //
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 127, 10.1 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam /
MBh, 1, 157, 16.41 darśanīyāṃśca vaḥ sarvān ekarūpān avasthitān /
MBh, 1, 175, 18.1 darśanīyāṃśca vaḥ sarvān devarūpān avasthitān /
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 203, 22.2 brahmā viṣṇuśca bhagavān tṛṇīkṛtyāvatiṣṭhatām /
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 2, 30, 24.1 yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite /
MBh, 2, 58, 30.2 evam uktvā matākṣastān glahe sarvān avasthitān /
MBh, 3, 2, 17.2 śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 43, 35.1 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvavasthitāḥ /
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 137, 18.2 nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva //
MBh, 3, 148, 29.2 satyasya ceha vibhraṃśāt satye kaścid avasthitaḥ //
MBh, 3, 149, 11.2 kṛtāñjalir adīnātmā hanūmantam avasthitam //
MBh, 3, 154, 41.1 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam /
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 3, 164, 14.2 varuṇaṃ devarājaṃ ca yathāsthānam avasthitam //
MBh, 3, 164, 15.2 savyasācin samīkṣasva lokapālān avasthitān //
MBh, 3, 172, 12.2 jaṅgamāni ca bhūtāni sarvāṇyevāvatasthire //
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 234, 28.2 pṛṣṭvā kauśalam anyonyaṃ ratheṣvevāvatasthire //
MBh, 3, 264, 37.2 dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha //
MBh, 3, 270, 8.1 taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam /
MBh, 3, 282, 20.3 tāṃs tān vigaṇayann arthān avasthita ivābhavat //
MBh, 4, 8, 22.1 vṛkṣāṃścāvasthitān paśya ya ime mama veśmani /
MBh, 4, 23, 14.1 tato mahānasadvāri bhīmasenam avasthitam /
MBh, 4, 45, 24.2 antareṣvavatiṣṭhanti girīṇām api dāraṇāḥ //
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 5, 14, 10.1 taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum /
MBh, 5, 34, 10.2 kośe janapade daṇḍe na sa rājye 'vatiṣṭhate //
MBh, 5, 43, 25.3 satyasyaikasya rājendra satye kaścid avasthitaḥ /
MBh, 5, 59, 18.1 yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ /
MBh, 5, 80, 17.1 anyatra brāhmaṇāt tāta sarvapāpeṣvavasthitāt /
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 138, 16.2 purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam //
MBh, 5, 158, 30.2 amānuṣyasamāyuktān dāsyakarmaṇyavasthitān //
MBh, 5, 159, 3.1 nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ /
MBh, 6, 16, 27.2 yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ //
MBh, 6, 16, 37.1 saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ /
MBh, 6, 19, 44.2 dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam //
MBh, 6, BhaGī 1, 11.1 ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ /
MBh, 6, BhaGī 1, 22.1 yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān /
MBh, 6, BhaGī 1, 27.2 tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān //
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 1, 33.2 ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca //
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, BhaGī 4, 23.1 gatasaṅgasya muktasya jñānāvasthitacetasaḥ /
MBh, 6, BhaGī 6, 18.1 yadā viniyataṃ cittamātmanyevāvatiṣṭhate /
MBh, 6, BhaGī 9, 4.2 matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ //
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 13, 32.2 sarvatrāvasthito dehe tathātmā nopalipyate //
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, 43, 43.2 aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam //
MBh, 6, 45, 43.2 kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam /
MBh, 6, 51, 8.1 lakṣmaṇastava pautrastu tava pautram avasthitam /
MBh, 6, 54, 29.2 anyonyaspardhayā rājaṃl lajjayānye 'vatasthire //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 65, 6.1 itaretaram anvīyur yathābhāgam avasthitāḥ /
MBh, 6, 73, 27.2 ekāyanagate bhīme mayi cāvasthite yudhi //
MBh, 6, 77, 22.1 tathā vyūḍheṣvanīkeṣu yathāsthānam avasthitāḥ /
MBh, 6, 101, 25.1 tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam /
MBh, 6, 113, 27.2 atītya senāṃ pārthānām avatasthe camūmukhe //
MBh, 7, 5, 1.2 rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam /
MBh, 7, 17, 9.2 niśceṣṭāvasthitā saṃkhye aśmasāramayī yathā //
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 21, 6.1 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam /
MBh, 7, 33, 18.1 pramukhe tasya sainyasya droṇo 'vasthitanāyake /
MBh, 7, 39, 1.2 śaravikṣatagātrastu pratyamitram avasthitam /
MBh, 7, 97, 38.1 pāṣāṇayodhinaḥ śūrān yatamānān avasthitān /
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 111, 16.1 rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam /
MBh, 7, 120, 39.1 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ /
MBh, 7, 129, 2.1 praviśya vicarantaṃ ca raṇe śūram avasthitam /
MBh, 7, 138, 1.4 nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ //
MBh, 7, 143, 37.1 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ /
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 147, 24.2 vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate //
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 21.1 paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam /
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 7, 164, 86.1 kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam /
MBh, 7, 164, 90.1 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān /
MBh, 7, 165, 71.2 aśaknuvann avasthātum apāyāt tanayastava //
MBh, 7, 165, 85.2 tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire //
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 7, 172, 2.1 tataste sainikā rājannaiva tatrāvatasthire /
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 6, 3.1 tam avasthitam ājñāya putras te bharatarṣabha /
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 6, 31.1 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ /
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 45, 24.2 nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ //
MBh, 8, 45, 26.2 nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ //
MBh, 8, 59, 29.1 vilambamānaṃ tat sainyam apragalbham avasthitam /
MBh, 8, 63, 45.2 antarikṣe mahārāja vinadanto 'vatasthire //
MBh, 8, 63, 46.2 bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt //
MBh, 8, 63, 61.2 devadānavagandharvāḥ sarva evāvatasthire /
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 18, 31.1 na mātikramate pārtho dhanuṣpāṇim avasthitam /
MBh, 9, 18, 37.2 ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire //
MBh, 9, 18, 38.2 avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ //
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 28, 40.1 krośamātram apakrāntaṃ gadāpāṇim avasthitam /
MBh, 9, 28, 41.2 upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam //
MBh, 9, 29, 35.2 apaśyamānāḥ samare duryodhanam avasthitam //
MBh, 9, 31, 38.2 prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam /
MBh, 9, 33, 4.2 duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam //
MBh, 9, 55, 26.2 avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan //
MBh, 9, 56, 20.2 gadāhastau tatastau tu maṇḍalāvasthitau balī //
MBh, 9, 57, 39.1 tato muhūrtam āśvasya duryodhanam avasthitam /
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 10, 6, 1.2 dvāradeśe tato drauṇim avasthitam avekṣya tau /
MBh, 10, 8, 65.1 dadṛśuḥ kālarātriṃ te smayamānām avasthitām /
MBh, 11, 12, 14.2 pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate //
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 12, 47, 19.2 iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam //
MBh, 12, 47, 49.1 ātmajñānam idaṃ jñānaṃ jñātvā pañcasvavasthitam /
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 67, 19.2 tāstathā samayaṃ kṛtvā samaye nāvatasthire //
MBh, 12, 77, 3.1 ṛtvigācāryasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 78, 11.2 dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ //
MBh, 12, 81, 29.1 ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ /
MBh, 12, 82, 26.2 nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate //
MBh, 12, 91, 38.1 mamaitad iti naikasya manuṣyeṣvavatiṣṭhate /
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 115, 5.3 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati //
MBh, 12, 119, 3.1 svajātikulasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 121, 35.2 satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate //
MBh, 12, 149, 24.2 bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate //
MBh, 12, 149, 52.2 jaṅgamājaṅgamānāṃ cāpyāyur agre 'vatiṣṭhate //
MBh, 12, 152, 31.2 samāni yeṣāṃ sthiravikramāṇāṃ buddhātmanāṃ sattvam avasthitānām //
MBh, 12, 156, 13.2 avasthitena nityaṃ ca satyenāmatsarī bhavet //
MBh, 12, 171, 13.2 anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate //
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 182, 2.3 vedādhyayanasampannaḥ ṣaṭsu karmasvavasthitaḥ //
MBh, 12, 187, 22.2 evaṃ narāṇāṃ manasi triṣu bhāveṣvavasthitā //
MBh, 12, 189, 7.2 vedavādābhinirvṛttā śāntir brahmaṇyavasthitau /
MBh, 12, 203, 26.2 mūlaprakṛtayo 'ṣṭau tā jagad etāsvavasthitam //
MBh, 12, 210, 3.1 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram /
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 225, 11.2 manasyuparate 'dhyātmā candramasyavatiṣṭhate //
MBh, 12, 232, 17.2 yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani /
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 263, 6.2 pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 279, 8.2 martyā yatrāvatiṣṭhante sā ca kāmāt pravartate //
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 12, 292, 27.2 divasānte guṇān etān abhyetyaiko 'vatiṣṭhati //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 314, 31.1 tataḥ kadācicchiṣyāstaṃ parivāryāvatasthire /
MBh, 12, 318, 6.2 jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 329, 49.5 adyaprabhṛtyetad avasthitam ṛṣivacanam //
MBh, 12, 336, 31.2 tato hi sātvato dharmo vyāpya lokān avasthitaḥ //
MBh, 12, 336, 48.1 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ /
MBh, 13, 14, 144.1 purastāccaiva devasya nandiṃ paśyāmyavasthitam /
MBh, 13, 14, 171.2 mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām //
MBh, 13, 27, 86.1 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe /
MBh, 13, 69, 4.1 dadṛśuste mahākāyaṃ kṛkalāsam avasthitam /
MBh, 14, 5, 2.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate /
MBh, 14, 17, 35.1 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ /
MBh, 14, 18, 7.2 dadhāti cetasā sadyaḥ prāṇasthāneṣvavasthitaḥ /
MBh, 14, 19, 33.1 pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate /
MBh, 14, 73, 33.1 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān /
MBh, 14, 76, 4.2 bībhatsuṃ pratyapadyanta padātinam avasthitam //
MBh, 15, 41, 5.2 sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan //