Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasādhyāya
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 100, 1.1 ud ehi devi kanya ācitā vasunā saha /
Atharvaveda (Śaunaka)
AVŚ, 4, 7, 5.1 pari grāmam ivācitaṃ vacasā sthāpayāmasi /
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
Gopathabrāhmaṇa
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
Jaiminīyabrāhmaṇa
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 15.0 prāgagre yūna udagagraṃ barhir ācinoti //
KātyŚS, 15, 8, 27.0 ṛṣabhaṃ brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitam acchāvākāya gām agnīdhe //
Nirukta
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Taittirīyasaṃhitā
TS, 1, 8, 18, 16.1 sthūri yavācitam acchāvākāya //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 14.0 yasmāddharmān ācinoti sa ācāryaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 21, 7.7 sthūri yavācitam acchāvākāyeti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 18.0 ekayuktaṃ yavācitam acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
Ṛgveda
ṚV, 1, 182, 2.2 pūrṇaṃ rathaṃ vahethe madhva ācitaṃ tena dāśvāṃsam upa yātho aśvinā //
ṚV, 10, 86, 18.2 asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ //
Arthaśāstra
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
Aṣṭasāhasrikā
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 12.4 bhagavānāha eṣa eva śāriputra paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati yadanena vāṅmanoduścaritena akuśalena karmābhisaṃskāreṇa abhisaṃskṛtena saṃcitenācitenopacitena iyacciraduḥkhaṃ pratyanubhaviṣyatīti /
Buddhacarita
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
Carakasaṃhitā
Ca, Sū., 6, 41.2 taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Indr., 7, 29.2 kaṇṭakaiścācitā jihvā yathā pretastathaiva saḥ //
Mahābhārata
MBh, 1, 15, 9.1 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham /
MBh, 1, 151, 1.43 ācitaṃ vividhair bhojyair annair girinibhair idam /
MBh, 1, 212, 1.419 ojastejodyutibalair ācitasya mahātmanaḥ /
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 2, 3, 29.2 mārutenaiva coddhūtair muktābindubhir ācitām /
MBh, 3, 100, 9.2 ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ //
MBh, 3, 119, 19.2 so 'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ //
MBh, 3, 145, 19.1 phalair upacitair divyair ācitāṃ svādubhir bhṛśam /
MBh, 3, 145, 27.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ /
MBh, 3, 155, 44.1 phalair amṛtakalpais tān ācitān svādubhis tarūn /
MBh, 3, 155, 49.3 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ //
MBh, 3, 186, 102.1 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam /
MBh, 3, 272, 26.1 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau /
MBh, 5, 94, 35.2 pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam //
MBh, 5, 178, 32.1 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ /
MBh, 5, 179, 3.1 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam /
MBh, 6, 43, 13.1 tau śarācitasarvāṅgau śuśubhāte mahābalau /
MBh, 6, 74, 34.2 bhūr bhāti bharataśreṣṭha parvatair ācitā yathā //
MBh, 6, 78, 55.1 śarair bahuvidhaiścainam ācinot paravīrahā /
MBh, 6, 115, 50.2 upāsiṣye vivasvantam evaṃ śaraśatācitaḥ /
MBh, 7, 24, 42.2 sāśvasūtadhvajarathāḥ parasparaśarācitāḥ //
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 44, 20.2 ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva //
MBh, 7, 47, 2.2 sa tair ācitasarvāṅgo bahvaśobhata bhārata //
MBh, 7, 48, 6.2 śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata //
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 92, 14.3 athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot //
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 131, 48.1 virathasyodyataṃ hastāddhemabindubhir ācitam /
MBh, 7, 133, 58.2 yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ //
MBh, 7, 137, 13.1 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām /
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 141, 20.1 sa śarair ācitastena rākṣaso raṇamūrdhani /
MBh, 7, 146, 31.2 samāstīrṇā dharā tatra babhau puṣpair ivācitā //
MBh, 8, 5, 61.2 yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ /
MBh, 8, 59, 14.1 te hemapuṅkhair iṣubhir ācitā hemamālinaḥ /
MBh, 8, 66, 39.2 mahīruhair ācitasānukandaro yathā mahendraḥ śubhakarṇikāravān //
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 44, 2.2 divyaratnācite divye niṣaṇṇaḥ paramāsane //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 12, 160, 32.1 śatayojanavistāre maṇimuktācayācite /
MBh, 12, 163, 11.1 tato 'paśyat suramye sa suvarṇasikatācite /
MBh, 12, 210, 13.1 tasmāccatuṣṭayaṃ vedyam etair hetubhir ācitam /
MBh, 13, 1, 3.1 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca /
MBh, 13, 19, 13.2 vanarājī yathā citrā vasante kusumācitā //
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
Rāmāyaṇa
Rām, Ār, 70, 2.1 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Yu, 35, 17.1 tato vibhinnasarvāṅgau śaraśalyācitāvubhau /
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Rām, Yu, 40, 3.1 śarajālācitau vīrāvubhau daśarathātmajau /
Rām, Yu, 55, 26.1 sa vānarasahasraistair ācitaḥ parvatopamaḥ /
Rām, Yu, 60, 5.2 gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram //
Rām, Yu, 63, 33.2 ācitāste drumā rejur yathā ghorāḥ śataghnayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 8.1 valībhirācitaḥ śyāvaḥ śīryamāṇatanūruhaḥ /
AHS, Śār., 5, 8.2 nāsikātyarthavivṛtā saṃvṛtā piṭikācitā //
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 5, 53.1 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā /
AHS, Nidānasthāna, 14, 26.2 sotsedham ācitaṃ raktaiḥ padmapattram ivāṃśubhiḥ //
AHS, Utt., 3, 26.2 sirābhirasitābhābhirācitodaratā jvaraḥ //
AHS, Utt., 8, 15.1 doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣmakhācitam /
AHS, Utt., 12, 17.1 śaṅkhendukundakusumaiḥ kumudairiva cācitam /
AHS, Utt., 12, 17.2 kāce tu niṣprabhendvarkapradīpādyairivācitam //
AHS, Utt., 12, 28.2 bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā //
AHS, Utt., 15, 3.1 akṣyādhmātam ivābhāti sūkṣmaiḥ śalyairivācitam /
AHS, Utt., 21, 44.1 kaphena picchilā pāṇḍurasṛjā sphoṭakācitā /
AHS, Utt., 21, 59.1 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā /
AHS, Utt., 31, 9.2 yā padmakarṇikākārā piṭikā piṭikācitā //
AHS, Utt., 31, 10.2 maṇḍalā vipulotsannā sarāgapiṭikācitā //
AHS, Utt., 33, 14.2 piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā //
AHS, Utt., 37, 62.1 dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ /
Bodhicaryāvatāra
BoCA, 2, 64.1 mayā bālena mūḍhena yatkiṃcitpāpamācitam /
Kirātārjunīya
Kir, 1, 36.1 vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kir, 18, 18.2 rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje //
Kumārasaṃbhava
KumSaṃ, 7, 61.1 ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī /
Liṅgapurāṇa
LiPur, 1, 10, 16.1 ācinoti ca śāstrārthānācāryastena cocyate /
LiPur, 1, 92, 30.2 kvacitkāñcanasaṃkāśaiḥ puṣpair ācitabhūtalam //
LiPur, 2, 20, 20.2 ācinoti ca śāstrārthān ācāryastena cocyate //
Matsyapurāṇa
MPur, 129, 9.1 anyadācaritāhārāḥ paṅkenācitavalkalāḥ /
MPur, 130, 14.1 ratnācitāni śobhante purāṇyamaravidviṣām /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 16.3 ācinoti ca śāstrārthān ācāryas tena kīrtyate //
Suśrutasaṃhitā
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 6, 17.2 mahatyalpācitā jñeyā piḍakā sā tu putriṇī //
Su, Nid., 11, 16.1 sāsrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurair ācitamāśuvṛddhim /
Su, Nid., 13, 12.1 maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitam /
Su, Nid., 13, 41.1 kaṇṭakair ācitaṃ vṛttaṃ kaṇḍūmat pāṇḍumaṇḍalam /
Su, Nid., 14, 9.2 pittaśoṇitasambhūtā piḍakā piḍakācitā //
Su, Nid., 16, 6.1 ācitau piḍakābhistu sarṣapākṛtibhir bhṛśam /
Su, Nid., 16, 8.2 sannipātena vijñeyāvanekapiḍikācitau //
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Nid., 16, 65.1 sphoṭaiḥ satodair vadanaṃ samantādyasyācitaṃ sarvasaraḥ sa vātāt /
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Cik., 17, 33.1 sūcībhir yavavaktrābhir ācitān vā samantataḥ /
Su, Cik., 30, 35.1 kṣitipradeśo valmīkair ācito yojanatrayam /
Su, Utt., 3, 10.1 vijñeyotsaṅginī nāma tadrūpapiḍakācitā /
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
Viṣṇupurāṇa
ViPur, 5, 29, 16.2 ācitā mauravaiḥ pāśaiḥ kṣurāntairbhūrdvijottama //
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
Viṣṇusmṛti
ViSmṛ, 1, 38.2 phalāvalīsamudbhūtavanasaṃgham ivācitam //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 10.2 śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam //
BhāgPur, 4, 12, 18.2 viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ //
Bhāratamañjarī
BhāMañj, 1, 571.2 mādrī cacāra kusumāvacayācitāṅgī śākhāntare taralatārakuraṅgadṛṣṭiḥ //
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 13, 1784.1 atha jyotistaḍitpiñjarāṃśuśatācitam /
BhāMañj, 14, 131.1 ratnadīptāṃśukapiśaṃ dīptauṣadhiśatācitam /
Garuḍapurāṇa
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 164, 26.1 sotsedhamācitaṃ raktaiḥ kañjaparṇamivāmbubhiḥ /
Narmamālā
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
Rasādhyāya
RAdhy, 1, 108.1 kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /
Skandapurāṇa
SkPur, 13, 13.1 mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ /
Tantrāloka
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
Rasakāmadhenu
RKDh, 1, 1, 43.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
Rasataraṅgiṇī
RTar, 4, 21.1 vālukācitasarvāṅgāṃ kumudīṃ kuṇḍagāṃ pacet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.3 mahākanakavarṇābhe nānāvarṇaśilācite //