Occurrences

Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnākara
Rājanighaṇṭu
Spandakārikānirṇaya
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu vā viṣaṃ vā /
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
Carakasaṃhitā
Ca, Sū., 26, 112.1 ṣaṇṇāmāsvādyamānānāṃ rasānāṃ yatsvalakṣaṇam /
Ca, Sū., 27, 170.2 hṛdyāny āsvādanīyāni pittamutkleśayanti ca //
Lalitavistara
LalVis, 1, 48.1 lābhī ca bhagavān prabhūtānāṃ khādanīyaṃ bhojanīyamāsvādanīyākalpikānāṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
Mahābhārata
MBh, 3, 126, 29.1 pradeśinīṃ śakradattām āsvādya sa śiśus tadā /
MBh, 4, 2, 2.5 svādu vyañjanam āsvādya manye prīto bhaviṣyati /
MBh, 4, 7, 7.3 āsvāditā ye nṛpate purābhavan yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ //
MBh, 8, 61, 6.3 āsvādya cāsvādya ca vīkṣamāṇaḥ kruddho 'tivelaṃ prajagāda vākyam //
MBh, 8, 61, 6.3 āsvādya cāsvādya ca vīkṣamāṇaḥ kruddho 'tivelaṃ prajagāda vākyam //
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 12, 170, 7.1 akiṃcanaḥ paripatan sukham āsvādayiṣyasi /
MBh, 13, 115, 11.3 tathā śāstreṣu niyataṃ rāgo hyāsvāditād bhavet //
MBh, 14, 46, 29.2 nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā /
Rāmāyaṇa
Rām, Bā, 9, 21.1 tāni cāsvādya tejasvī phalānīti sma manyate /
Rām, Su, 1, 102.3 tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi //
Rām, Su, 23, 17.2 tīkṣṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam //
Rām, Utt, 38, 14.2 māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca //
Rām, Utt, 84, 6.2 jātāni parvatāgreṣu āsvādyāsvādya gīyatām //
Rām, Utt, 84, 6.2 jātāni parvatāgreṣu āsvādyāsvādya gīyatām //
Saundarānanda
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 21.1 sahakārarasonmiśrān āsvādya priyayārpitān /
AHS, Sū., 10, 2.2 āsvādyamāno dehasya hlādano 'kṣaprasādanaḥ //
AHS, Cikitsitasthāna, 7, 58.1 yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati /
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 5.2 eṣā dhanapateḥ śeṣā svādur āsvādyatām iti //
BKŚS, 13, 12.1 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ /
BKŚS, 13, 33.2 svayam āsvādya tad bhrātre tvayā prasthāpyatām iti //
BKŚS, 13, 35.1 tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk /
BKŚS, 18, 91.1 ahaṃ tu sakṛd āsvādya pramadāmadirārasam /
BKŚS, 18, 115.1 iti ceti ca niścitya trāsāsvāditacetasā /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 8, 91.0 nārjitasya vastuno lavamapyāsvādayitumīhante //
Kirātārjunīya
Kir, 2, 16.2 dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ //
Liṅgapurāṇa
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
Meghadūta
Megh, Uttarameghaḥ, 27.2 sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Nāṭyaśāstra
NāṭŚ, 6, 32.12 kathamāsvādyate rasaḥ /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.17 āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ //
Suśrutasaṃhitā
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Tantrākhyāyikā
TAkhy, 1, 144.1 enam api tāvad rasaviśeṣam āsvādayiṣyāmi //
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
Viṣṇupurāṇa
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 13.3 nāsvādya manyudaṣṭānāṃ teṣām ātmāpy atṛpyata //
Bhāratamañjarī
BhāMañj, 13, 1353.2 sakṛdāsvādya gokṣīraṃ yācitā jananī mayā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.2 karṇāṭāndhravyatikaravaśāt karbure gītibhede muhyantīnāṃ madanakaluṣaṃ maugdhyam āsvādayethāḥ //
Kathāsaritsāgara
KSS, 5, 1, 72.2 animeṣekṣaṇāsvādyaśobhā śakrapurī yathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 20.0 tadanusāriṇi naṭe raudra āsvādyata iti manuṣyaprakṛtiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 21.0 asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam //
Rasaratnākara
RRĀ, Ras.kh., 4, 40.3 āsvādayet svādumustānāṃ svarasaṃ dantapīḍitam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 79.0 tiktaśca picumandādau vyaktamāsvādyate rasaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Ānandakanda
ĀK, 1, 15, 239.2 prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā //
Āryāsaptaśatī
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 2, 51.1 ayi śabdamātrasāmyād āsvāditaśarkarasya tava pathika /
Āsapt, 2, 97.1 āsvādito 'si mohād bata viditā vadanamādhurī bhavataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.0 rasyata āsvādyate ṣaḍrasatvādrasaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 97.1 tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati //
SDhPS, 18, 97.1 tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati //