Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhunā raudrarasaṃ lakṣayati atha raudro nāmeti // (1) Par.?
ātmagrahaṇasyāyamāśayaḥ // (2) Par.?
anyāyakāritā prādhānyena krodhasya viṣayaḥ // (3) Par.?
tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante // (4) Par.?
tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate // (5) Par.?
mahākavinā bhāsenāpi svaprabandha uktaḥ / (6.1) Par.?
tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ / (6.2) Par.?
labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī // (6.3) Par.?
iti // (7) Par.?
tena hāsyavat sādhāraṇavibhāvatvāccarvaṇāpi krodhamayyeveti tadrasanācaraṇau raudraḥ krodhātmaka eva // (8) Par.?
udriktaṃ hantṛtvaṃ yeṣāṃ ta uddhatāḥ // (9) Par.?
tadveṣadhāriṇo ye naṭāste // (10) Par.?
prakṛtiścarvaṇodayahetur asya // (11) Par.?
atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ // (12) Par.?
rakṣodānavāstu svabhāvaraudrā iti // (13) Par.?
tadasat // (14) Par.?
bhīmasya rudhirapānaṃ na yuddhahetukam // (15) Par.?
api tu viparyayeṇa // (16) Par.?
uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān // (17) Par.?
tannirvāhāyaiva ca rākṣasādhiṣṭhānamasya kavinā veṇīsaṃhāre varṇitam // (18) Par.?
tasmātsarva evaite svabhāvāt krodhanāḥ // (19) Par.?
tadanusāriṇi naṭe raudra āsvādyata iti manuṣyaprakṛtiḥ // (20) Par.?
saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ // (21) Par.?
tasyocito heturna krodhaḥ // (22) Par.?
tathā ca prādhānyena yuddhena vīra eva vyapadekṣyate // (23) Par.?
nanvete svabhāvakrodhanā api kim uddīpanam apekṣante // (24) Par.?
omityāha sa ceti // (25) Par.?
krodhādi parakartṛkam // (26) Par.?
āgharṣaṇaṃ dārādikhalīkaraṇam // (27) Par.?
avikṣepo deśajātyabhijanavidyākarmanindā // (28) Par.?
anṛtasya kasyāpyapasatyasya vacanam // (29) Par.?
upaghāto gṛhabhṛtyādyupamardanam // (30) Par.?
vākpāruṣyaṃ vadhādyupanyāsena tarjanam // (31) Par.?
abhidroho jighāṃsā // (32) Par.?
mātsaryaṃ guṇeṣvasūyā // (33) Par.?
ādigrahaṇād rājyāpaharaṇādi // (34) Par.?
etairutpadyate kavinā vibhāvatvena varṇyamānaiḥ // (35) Par.?
asya tāḍanādīni karmāṇi raktanayanādayo'nubhāvā iti pṛthaṅnirūpaṇaṃ tulye 'pyanubhāvatve viśeṣakhyāpanārtham // (36) Par.?
viśeṣastu pūrveṣāṃ vacanamātreṇa vyāvarṇanam // (37) Par.?
raṅge pratyakṣato 'pradarśanīyatvāt // (38) Par.?
yadvakṣyate / (39.1) Par.?
yuddhaṃ rājyabhraṃśo maraṇaṃ nagaroparodhanaṃ caiva // (39.2) Par.?
apratyakṣakṛtāni praveśakaiḥ saṃvidheyāni // (40) Par.?
iti // (41) Par.?
raktanayanādi raṅge pratyakṣeṇa kṛtam // (42) Par.?
praharaṇāharaṇaṃ tu pūrvatra pramādapaṭhitamiti kecit // (43) Par.?
idaṃ tu pṛthagabhidhāne tucchaṃ prayojanam // (44) Par.?
ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam // (45) Par.?
tadvakṣyati yacca kiṃcidārabhante iti // (46) Par.?
uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati // (47) Par.?
ata eva punaḥśabdaḥ // (48) Par.?
tatra tāḍanaṃ talādyabhighātaḥ // (49) Par.?
pāṭanaṃ dvidhākaraṇam // (50) Par.?
pīḍanaṃ mardanam // (51) Par.?
chedanaṃ kartanam // (52) Par.?
bhedanaṃ parasparamityādiviyojanam // (53) Par.?
bhāve ṇyadantau // (54) Par.?
praharaṇānām ā samantāddharaṇam // (55) Par.?
Duration=0.1739068031311 secs.