Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8628
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tatrākarod duṣkaraṃ rājaputro duḥśāsanas tumule yudhyamānaḥ / (1.2) Par.?
cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat // (1.3) Par.?
tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā / (2.1) Par.?
sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai // (2.2) Par.?
tayāharad daśa dhanvantarāṇi duḥśāsanaṃ bhīmasenaḥ prasahya / (3.1) Par.?
tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā // (3.2) Par.?
hayāḥ sasūtāś ca hatā narendra cūrṇīkṛtaś cāsya rathaḥ patantyā / (4.1) Par.?
vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ // (4.2) Par.?
tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te / (5.1) Par.?
rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ // (5.2) Par.?
asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam / (6.1) Par.?
utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam / (6.2) Par.?
āsvādya cāsvādya ca vīkṣamāṇaḥ kruddho 'tivelaṃ prajagāda vākyam // (6.3) Par.?
stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya / (7.1) Par.?
divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt / (7.2) Par.?
sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya // (7.3) Par.?
evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam / (8.1) Par.?
ye bhīmasenaṃ dadṛśus tadānīṃ bhayena te 'pi vyathitā nipetuḥ // (8.2) Par.?
ye cāpi tatrāpatitā manuṣyās teṣāṃ karebhyaḥ patitaṃ ca śastram / (9.1) Par.?
bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na // (9.2) Par.?
ye tatra bhīmaṃ dadṛśuḥ samantād dauḥśāsanaṃ tadrudhiraṃ pibantam / (10.1) Par.?
sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ // (10.2) Par.?
śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt / (11.1) Par.?
eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama / (11.2) Par.?
brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti // (11.3) Par.?
pramāṇakoṭyāṃ śayanaṃ kālakūṭasya bhojanam / (12.1) Par.?
daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani // (12.2) Par.?
dyūtena rājyaharaṇam araṇye vasatiś ca yā / (13.1) Par.?
iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani // (13.2) Par.?
duḥkhāny etāni jānīmo na sukhāni kadācana / (14.1) Par.?
dhṛtarāṣṭrasya daurātmyāt saputrasya sadā vayam // (14.2) Par.?
ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ / (15.1) Par.?
punar āha mahārāja smayaṃs tau keśavārjunau // (15.2) Par.?
duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau / (16.1) Par.?
adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya / (16.2) Par.?
śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam // (16.3) Par.?
etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ / (17.1) Par.?
nanarta caivātibalo mahātmā vṛtraṃ nihatyeva sahasranetraḥ // (17.2) Par.?
Duration=0.059487104415894 secs.