Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 166.1 saptamaṃ bhārate parva mahad etad udāhṛtam /
MBh, 1, 2, 194.2 saptaviṃśatir adhyāyāḥ parvaṇyasminn udāhṛtāḥ //
MBh, 1, 2, 233.5 tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam /
MBh, 1, 2, 233.39 adhyāyāstvekam ekānāṃ saptāśītir udāhṛtā /
MBh, 1, 20, 15.48 bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam //
MBh, 1, 64, 30.3 tathaiva sāmagītaiśca sāmavidbhir udāhṛtaiḥ /
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 99, 3.11 aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 2, 11, 21.2 ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ //
MBh, 2, 40, 6.1 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ /
MBh, 2, 61, 58.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 29, 1.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 3, 30, 35.1 atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām /
MBh, 3, 31, 20.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 53, 21.1 etāvad eva vibudhā yathāvṛttam udāhṛtam /
MBh, 3, 136, 3.1 atrāpyudāharantīmā gāthā devair udāhṛtāḥ /
MBh, 3, 136, 3.1 atrāpyudāharantīmā gāthā devair udāhṛtāḥ /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 207, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 219, 4.1 asmābhiḥ kila jātas tvam iti kenāpyudāhṛtam /
MBh, 3, 219, 20.2 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam /
MBh, 3, 245, 34.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 3, 281, 23.2 vijñānato dharmam udāharanti tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 5, 33, 84.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 35, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 36, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 5, 95, 11.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 104, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 131, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 5, 149, 39.1 mamāpyete mahārāja bhavadbhir ya udāhṛtāḥ /
MBh, 6, 13, 45.2 candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ //
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 15, 17.1 uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ /
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ vā tattāmasamudāhṛtam //
MBh, 6, BhaGī 17, 22.2 asatkṛtamavajñātaṃ tattāmasamudāhṛtam //
MBh, 6, BhaGī 17, 24.1 tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ /
MBh, 6, BhaGī 18, 22.2 atattvārthavadalpaṃ ca tattāmasamudāhṛtam //
MBh, 6, BhaGī 18, 24.2 kriyate bahulāyāsaṃ tadrājasamudāhṛtam //
MBh, 6, BhaGī 18, 39.2 nidrālasyapramādotthaṃ tattāmasamudāhṛtam //
MBh, 6, 99, 42.1 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ /
MBh, 6, 103, 24.2 svadharmasyāvirodhena tad udāhara keśava //
MBh, 8, 28, 1.3 śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan //
MBh, 10, 8, 19.1 tudannakhaistu sa drauṇiṃ nātivyaktam udāharat /
MBh, 11, 6, 4.2 upamānam idaṃ rājanmokṣavidbhir udāhṛtam /
MBh, 12, 11, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 21, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 24, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 26, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 28, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 29, 12.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 36, 39.1 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam /
MBh, 12, 37, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 57, 43.1 prācetasena manunā ślokau cemāvudāhṛtau /
MBh, 12, 64, 7.1 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam /
MBh, 12, 68, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 73, 2.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 74, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 75, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 78, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 82, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 83, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 85, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 93, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 99, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 100, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 112, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 114, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 117, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 122, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 123, 10.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 124, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 127, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 133, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 136, 18.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 138, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 139, 12.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 148, 8.2 api hyudāharantīmā gāthā gītā yayātinā //
MBh, 12, 148, 13.2 atrāpyudāharantīmā gāthāḥ satyavatā kṛtāḥ //
MBh, 12, 150, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 164, 7.2 so 'bravīd gautamo 'smīti brāhma nānyad udāharat //
MBh, 12, 168, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 169, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 170, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 55.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 171, 57.1 atraivodāharantīmaṃ bodhyasya padasaṃcayam /
MBh, 12, 172, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 173, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 175, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 175, 31.3 adṛśyāya tvagamyāya kaḥ pramāṇam udāharet //
MBh, 12, 184, 8.3 tatra gurukulavāsam eva tāvat prathamam āśramam udāharanti /
MBh, 12, 184, 10.5 taddhi sarvāśramāṇāṃ mūlam udāharanti /
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 189, 6.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 192, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 194, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 203, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 211, 2.2 atrāpy udāharantīmam itihāsaṃ purātanam /
MBh, 12, 215, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 216, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 219, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 220, 6.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 221, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 222, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 228, 30.1 viparītam ato yat tu tad avyaktam udāhṛtam /
MBh, 12, 228, 30.2 dvāvātmānau ca vedeṣu siddhānteṣvapyudāhṛtau //
MBh, 12, 252, 20.1 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ /
MBh, 12, 253, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 257, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 258, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
MBh, 12, 259, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 260, 5.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 267, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 268, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 275, 2.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 12, 276, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 276, 57.1 pṛcchataste mayā tāta śreya etad udāhṛtam /
MBh, 12, 285, 28.1 vaidehakaṃ śūdram udāharanti dvijā mahārāja śrutopapannāḥ /
MBh, 12, 289, 57.1 nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam /
MBh, 12, 307, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 308, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 315, 19.1 yanmayā samanuṣṭheyaṃ brahmarṣe tad udāhara /
MBh, 12, 321, 7.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 324, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 12, 338, 8.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 1, 9.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 2, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 6, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 6, 8.1 kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam /
MBh, 13, 9, 6.1 api codāharantīmaṃ dharmaśāstravido janāḥ /
MBh, 13, 9, 7.1 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 12, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 19, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 27, 19.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 32, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 34, 19.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 36, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 38, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 52, 7.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 61, 48.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 63, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 67, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 70, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 71, 5.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 81, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 82, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 84, 79.1 tataḥprabhṛti cāpyetajjātarūpam udāhṛtam /
MBh, 13, 84, 80.2 agnīṣomātmakaṃ caiva jātarūpam udāhṛtam //
MBh, 13, 85, 38.1 aṣṭau cāṅgirasaḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 85, 40.1 brāhmaṇasya kaveḥ putrā vāruṇāste 'pyudāhṛtāḥ /
MBh, 13, 91, 15.2 pradadau śrīmate piṇḍaṃ nāmagotram udāharan //
MBh, 13, 94, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 96, 1.2 atraivodāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 101, 10.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 102, 3.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 104, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 105, 3.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 106, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 107, 96.1 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam /
MBh, 13, 113, 7.1 sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam /
MBh, 13, 121, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 125, 4.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 13, 130, 19.2 vistareṇārthasampanno yathāsthūlam udāhṛtaḥ //
MBh, 13, 134, 6.2 strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ //
MBh, 13, 137, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 6, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 20, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 21, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 22, 13.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 23, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 24, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 25, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 26, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 28, 6.1 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 29, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 30, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 32, 1.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 35, 2.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 14, 95, 4.2 atrāpyudāharantīmam itihāsaṃ purātanam /
MBh, 15, 32, 16.1 etā yathāmukhyam udāhṛtā vo brāhmaṇyabhāvād ṛjubuddhisattvāḥ /