Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dāna, giving, rebirth, transmigration, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha / (1.2) Par.?
na prayacchanti mohāt te ke bhavanti mahāmate // (1.3) Par.?
etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara / (2.1) Par.?
pratiśrutya durātmāno na prayacchanti ye narāḥ // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu / (3.2) Par.?
āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam // (3.3) Par.?
yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati / (4.1) Par.?
etasminn antare yad yat sukṛtaṃ tasya bhārata / (4.2) Par.?
yacca tasya hutaṃ kiṃcit sarvaṃ tasyopahanyate // (4.3) Par.?
atraitad vacanaṃ prāhur dharmaśāstravido janāḥ / (5.1) Par.?
niśamya bharataśreṣṭha buddhyā paramayuktayā // (5.2) Par.?
api codāharantīmaṃ dharmaśāstravido janāḥ / (6.1) Par.?
aśvānāṃ śyāmakarṇānāṃ sahasreṇa sa mucyate // (6.2) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (7.1) Par.?
sṛgālasya ca saṃvādaṃ vānarasya ca bhārata // (7.2) Par.?
tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa / (8.1) Par.?
anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā // (8.2) Par.?
tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt / (9.1) Par.?
śmaśānamadhye samprekṣya pūrvajātim anusmaran // (9.2) Par.?
kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam / (10.1) Par.?
yastvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān // (10.2) Par.?
evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā / (11.1) Par.?
brāhmaṇasya pratiśrutya na mayā tad upākṛtam // (11.2) Par.?
tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama / (12.1) Par.?
tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ // (12.2) Par.?
ityetad bruvato rājan brāhmaṇasya mayā śrutam / (13.1) Par.?
kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm // (13.2) Par.?
śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate / (14.1) Par.?
kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava // (14.2) Par.?
evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai / (15.1) Par.?
pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ // (15.2) Par.?
brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate / (16.1) Par.?
susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ // (16.2) Par.?
yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā / (17.1) Par.?
pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā // (17.2) Par.?
sa eva hi yadā tuṣṭo vacasā pratinandati / (18.1) Par.?
bhavatyagadasaṃkāśo viṣaye tasya bhārata // (18.2) Par.?
putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā / (19.1) Par.?
puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati // (19.2) Par.?
etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate / (20.1) Par.?
sahasrakiraṇasyeva savitur dharaṇītale // (20.2) Par.?
tasmād dātavyam eveha pratiśrutya yudhiṣṭhira / (21.1) Par.?
yadīcchecchobhanāṃ jātiṃ prāptuṃ bharatasattama // (21.2) Par.?
brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ / (22.1) Par.?
śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā // (22.2) Par.?
ito dattena jīvanti devatāḥ pitarastathā / (23.1) Par.?
tasmād dānāni deyāni brāhmaṇebhyo vijānatā // (23.2) Par.?
mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate / (24.1) Par.?
velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ // (24.2) Par.?
Duration=0.13154697418213 secs.