Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Nibandhasaṃgraha
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 27.1 yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam /
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
Chāndogyopaniṣad
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 4, 1, 5.1 tad u ha jānaśrutiḥ pautrāyaṇa upaśuśrāva /
Gautamadharmasūtra
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 14.0 yatra grāmyasya paśor nopaśṛṇavas tad gaccha //
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 11.4 tat parṇa upāśṛṇot /
TB, 1, 2, 1, 6.5 upāśṛṇoḥ suśravā vai śruto 'si /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 94.1 yāś cedam upaśṛṇvanti yāś ca dūraṃ parāgatāḥ /
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 17.4 svayaṃprastutam anupagītaṃ yathā nānya upaśṛṇuyāt /
ŚBM, 4, 6, 9, 17.7 atirecayed yad anya upaśṛṇuyāt /
Ṛgveda
ṚV, 7, 23, 1.2 ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi //
ṚV, 10, 97, 21.1 yāś cedam upaśṛṇvanti yāś ca dūram parāgatāḥ /
Mahābhārata
MBh, 1, 13, 8.1 tasmād aham upaśrutya pravakṣyāmi yathātatham /
MBh, 1, 71, 55.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā lokāścopaśṛṇvantu sarve /
MBh, 2, 30, 40.2 upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā //
MBh, 3, 60, 25.2 ākrandatīm upaśrutya javenābhisasāra ha //
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 4, 24, 21.1 priyam etad upaśrutya śatrūṇāṃ tu parābhavam /
MBh, 5, 174, 16.1 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ /
MBh, 8, 63, 48.1 tad upaśrutya maghavā praṇipatya pitāmaham /
MBh, 12, 56, 58.1 helamānā naravyāghra svasthāstasyopaśṛṇvate /
MBh, 12, 137, 3.2 aviśvāsakathām etām upaśrutya pitāmaha //
MBh, 13, 5, 19.1 tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam /
MBh, 13, 84, 19.1 etad vākyam upaśrutya tato devā mahātmanaḥ /
MBh, 14, 70, 9.1 tad upaśrutya te karma vāsudevasya dhīmataḥ /
MBh, 14, 76, 2.1 te 'vatīrṇam upaśrutya viṣayaṃ śvetavāhanam /
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
MBh, 15, 22, 21.2 tava prajñām upaśrutya vāsudevānnararṣabhāt //
Rāmāyaṇa
Rām, Ay, 3, 3.2 vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām //
Rām, Ay, 17, 19.2 uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe //
Rām, Ār, 11, 9.1 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam /
Rām, Ār, 43, 28.1 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
Rām, Ār, 67, 18.2 idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ //
Rām, Su, 63, 20.2 bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ //
Rām, Yu, 22, 35.2 sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt //
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Yu, 102, 16.1 tām āgatām upaśrutya rakṣogṛhaciroṣitām /
Rām, Yu, 103, 25.1 tataḥ priyārhaśravaṇā tad apriyaṃ priyād upaśrutya cirasya maithilī /
Rām, Yu, 109, 15.2 rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām //
Rām, Yu, 110, 3.1 tam abravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ /
Rām, Utt, 6, 52.2 devadūtād upaśrutya dadhre yuddhe tato manaḥ //
Rām, Utt, 72, 1.1 sa muhūrtād upaśrutya devarṣir amitaprabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
Divyāvadāna
Divyāv, 18, 245.1 tathāvidhamupaśrutya atīva saṃvignaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Harivaṃśa
HV, 2, 36.1 tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ /
Kirātārjunīya
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kāmasūtra
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
Kūrmapurāṇa
KūPur, 1, 25, 26.1 tasyopaśrutya vacanaṃ suparṇaḥ patatāṃ varaḥ /
Liṅgapurāṇa
LiPur, 1, 83, 3.1 tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham /
LiPur, 1, 99, 5.2 tasmādahamupaśrutya pravadāmi suvistaram //
LiPur, 2, 9, 8.2 tasmād aham upaśrutya yuṣmākaṃ pravadāmi vai //
Matsyapurāṇa
MPur, 25, 63.2 santo viprāḥ śuśruvāṃso gurūṇāṃ devā daityāścopaśṛṇvantu sarve //
Suśrutasaṃhitā
Su, Cik., 15, 5.2 nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Viṣṇupurāṇa
ViPur, 5, 1, 68.1 kaṃso 'pi tadupaśrutya nāradātkupitastataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 3.1 tam upaśrutya ninadaṃ jagadbhayabhayāvaham /
BhāgPur, 1, 12, 28.2 prapatsyata upaśrutya muktasaṅgaḥ padaṃ hareḥ //
BhāgPur, 1, 16, 15.1 tatra tatropaśṛṇvānaḥ svapūrveṣāṃ mahātmanām /
BhāgPur, 2, 9, 6.1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ /
BhāgPur, 2, 9, 21.2 yadupaśrutya rahasi cakartha paramaṃ tapaḥ //
BhāgPur, 3, 19, 34.2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ //
BhāgPur, 4, 3, 5.1 tad upaśrutya nabhasi khecarāṇāṃ prajalpatām /
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
BhāgPur, 4, 20, 26.1 yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt /
BhāgPur, 10, 5, 20.1 vasudeva upaśrutya bhrātaraṃ nandamāgatam /
Bhāratamañjarī
BhāMañj, 1, 566.2 matirvivekanirmāṇe śrutopaśrutayoriva //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 upaśrutaśāntiḥ ete malāyatanadoṣān asya upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ //
Kokilasaṃdeśa
KokSam, 1, 53.2 gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān //