Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, Property

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt // (1.1) Par.?
āryastryabhigamane liṅgoddhāraḥ svaharaṇaṃ ca // (2.1) Par.?
goptā ced vadho 'dhikaḥ // (3.1) Par.?
atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ // (4.1) Par.?
āsanaśayanavākpathiṣu samaprepsur daṇḍyaḥ // (5.1) Par.?
śataṃ kṣatriyo brāhmaṇākrośe // (6.1) Par.?
daṇḍapāruṣye dviguṇam // (7.1) Par.?
adhyardhaṃ vaiśyaḥ // (8.1) Par.?
brāhmaṇas tu kṣatriye pañcāśat // (9.1) Par.?
tadardhaṃ vaiśye // (10.1) Par.?
na śūdre kiṃcit // (11.1) Par.?
brāhmaṇarājanyavat kṣatriyavaiśyau // (12.1) Par.?
aṣṭāpādyaṃ steyakilbiṣaṃ śūdrasya // (13.1) Par.?
dviguṇottarāṇītareṣāṃ prativarṇam // (14.1) Par.?
viduṣo 'tikrame daṇḍabhūyastvam // (15.1) Par.?
phalaharitadhānyaśākādāne pañcakṛṣṇalam alpam // (16.1) Par.?
paśupīḍite svāmidoṣaḥ // (17.1) Par.?
pālasaṃyukte tu tasmin // (18.1) Par.?
pathi kṣetre 'nāvṛte pālakṣetrikayoḥ // (19.1) Par.?
pañca māṣā gavi // (20.1) Par.?
ṣaḍ uṣṭrakhare // (21.1) Par.?
aśvamahiṣyor daśa // (22.1) Par.?
ajāviṣu dvau dvau // (23.1) Par.?
sarvavināśe śadaḥ // (24.1) Par.?
śiṣṭākaraṇe pratiṣiddhasevāyāṃ ca nityaṃ cailapiṇḍād ūrdhvaṃ svaharaṇam // (25.1) Par.?
go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām // (26.1) Par.?
kusīdavṛddhir dharmyā viṃśatiḥ pañcamāṣikī māsam // (27.1) Par.?
nātisāṃvatsarīm eke // (28.1) Par.?
cirasthāne dvaiguṇyaṃ prayogasya // (29.1) Par.?
bhuktādhir na vardhate // (30.1) Par.?
ditsato 'varuddhasya ca // (31.1) Par.?
cakrakālavṛddhiḥ // (32.1) Par.?
kāritākāyikāśikhādhibhogāś ca // (33.1) Par.?
kusīdaṃ paśūpajalomakṣetraśadavāhyeṣu nātipañcaguṇam // (34.1) Par.?
ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhau bhoktuḥ // (35.1) Par.?
na śrotriyapravrajitarājapurṣaiḥ // (36.1) Par.?
paśubhūmistrīṇām anatibhogaḥ // (37.1) Par.?
rikthabhāja ṛṇaṃ pratikuryuḥ // (38.1) Par.?
prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ // (39.1) Par.?
nidhyanvādhiyācitāvakrītādhayo naṣṭāḥ sarvānaninditān puruṣāparādhena // (40.1) Par.?
stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ // (41.1) Par.?
pūto vadhamokṣābhyām // (42.1) Par.?
aghnann enasvī rājā // (43.1) Par.?
na śārīro brāhmaṇadaṇḍaḥ // (44.1) Par.?
apravṛttau prāyaścittī saḥ // (45.1) Par.?
corasamaḥ sacivo matipūrve // (46.1) Par.?
pratigrahītāpyadharmasaṃyukte // (47.1) Par.?
puruṣaśaktyaparādhānubandhavijñānād daṇḍaniyogaḥ // (48.1) Par.?
anujñānaṃ vā vedavitsamavāyavacanād vedavitsamavāyavacanāt // (49.1) Par.?
Duration=0.068104028701782 secs.