Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 45.1 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam /
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 9, 8.1 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ /
Rām, Bā, 9, 12.2 ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ //
Rām, Bā, 14, 11.1 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt /
Rām, Bā, 23, 11.1 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ /
Rām, Bā, 23, 29.2 yakṣiṇyā ghorayā rāma utsāditam asahyayā //
Rām, Bā, 26, 12.2 kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam //
Rām, Bā, 26, 18.2 ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam //
Rām, Bā, 30, 8.2 aprameyabalaṃ ghoraṃ makhe paramabhāsvaram //
Rām, Bā, 40, 24.1 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ /
Rām, Bā, 41, 13.1 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ /
Rām, Bā, 44, 26.2 tasmin ghore mahāyuddhe daiteyādityayor bhṛśam //
Rām, Bā, 47, 30.1 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ /
Rām, Bā, 53, 20.2 bhūya evāsṛjad ghorāñ śakān yavanamiśritān //
Rām, Bā, 55, 4.2 tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam //
Rām, Bā, 55, 11.2 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam //
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 57, 8.1 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam /
Rām, Bā, 57, 13.2 idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam //
Rām, Bā, 62, 15.1 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ /
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Bā, 63, 3.1 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 3.2 krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ /
Rām, Bā, 73, 9.1 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ /
Rām, Bā, 73, 10.2 asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ /
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Bā, 74, 3.1 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ /
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 66, 14.1 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam /
Rām, Ay, 68, 5.1 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā /
Rām, Ay, 87, 14.1 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam /
Rām, Ay, 93, 20.1 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ /
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Ār, 2, 4.1 vanamadhye tu kākutsthas tasmin ghoramṛgāyute /
Rām, Ār, 2, 5.2 bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam //
Rām, Ār, 3, 18.1 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum /
Rām, Ār, 5, 15.2 hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane //
Rām, Ār, 5, 17.2 kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ //
Rām, Ār, 6, 4.1 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam /
Rām, Ār, 17, 22.2 yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam //
Rām, Ār, 17, 23.1 sā virūpā mahāghorā rākṣasī śoṇitokṣitā /
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Rām, Ār, 18, 18.2 praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha //
Rām, Ār, 19, 1.1 tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā /
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 20, 7.2 nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam //
Rām, Ār, 21, 9.1 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām /
Rām, Ār, 21, 18.1 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
Rām, Ār, 21, 19.1 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam /
Rām, Ār, 21, 21.1 śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ /
Rām, Ār, 21, 22.1 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa /
Rām, Ār, 22, 1.1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam /
Rām, Ār, 22, 6.2 aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ //
Rām, Ār, 22, 8.1 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
Rām, Ār, 22, 9.2 kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ //
Rām, Ār, 22, 10.1 nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
Rām, Ār, 22, 15.1 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ /
Rām, Ār, 22, 19.1 mahotpātān imān sarvān utthitān ghoradarśanān /
Rām, Ār, 23, 2.1 tān utpātān mahāghorān utthitān romaharṣaṇān /
Rām, Ār, 23, 19.1 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam /
Rām, Ār, 24, 10.1 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ /
Rām, Ār, 24, 12.1 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe /
Rām, Ār, 24, 28.2 rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām //
Rām, Ār, 25, 21.1 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam /
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Rām, Ār, 28, 10.1 pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām /
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Rām, Ār, 36, 4.2 mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara //
Rām, Ār, 36, 19.2 kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi //
Rām, Ār, 37, 4.2 atyantaghoro vyacaraṃ tāpasāṃs tān pradharṣayan //
Rām, Ār, 37, 12.1 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ /
Rām, Ār, 39, 16.1 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā /
Rām, Ār, 42, 17.1 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam /
Rām, Ār, 43, 11.1 dānaveṣu ca ghoreṣu na sa vidyeta śobhane /
Rām, Ār, 43, 31.1 nimittāni hi ghorāṇi yāni prādurbhavanti me /
Rām, Ār, 44, 23.2 rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām //
Rām, Ār, 44, 29.1 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām /
Rām, Ār, 44, 30.2 ekā carasi kalyāṇi ghorān rākṣasasevitān //
Rām, Ār, 46, 10.2 sampūrṇā rākṣasair ghorair yathendrasyāmarāvatī //
Rām, Ār, 47, 27.2 jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi //
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Ār, 49, 8.2 mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā //
Rām, Ār, 49, 9.2 bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ //
Rām, Ār, 51, 18.1 nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm /
Rām, Ār, 52, 14.1 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ /
Rām, Ār, 53, 1.1 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān /
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 54, 24.1 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ /
Rām, Ār, 54, 25.1 vacanād eva tās tasya vikṛtā ghoradarśanāḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 54, 28.1 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm /
Rām, Ār, 55, 9.3 nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca //
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Ār, 55, 12.1 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ /
Rām, Ār, 56, 16.2 taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ //
Rām, Ār, 60, 27.2 babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha //
Rām, Ār, 60, 33.2 kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Ār, 60, 34.2 sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ //
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ār, 61, 13.2 guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha //
Rām, Ār, 63, 6.1 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ /
Rām, Ār, 63, 9.1 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ār, 65, 3.2 āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam //
Rām, Ār, 65, 17.2 ekenorasi ghoreṇa nayanenāśudarśinā //
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 65, 19.1 ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
Rām, Ār, 65, 25.1 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau /
Rām, Ār, 67, 4.1 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
Rām, Ki, 3, 15.2 jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ //
Rām, Ki, 4, 4.1 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam /
Rām, Ki, 5, 8.2 bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 12, 2.1 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ /
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Ki, 12, 17.2 gagane grahayor ghoraṃ budhāṅgārakayor iva //
Rām, Ki, 13, 10.2 ghorān ekacarān vanyān dviradān kūlaghātinaḥ //
Rām, Ki, 14, 3.1 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat /
Rām, Ki, 16, 23.2 pravṛddhau ghoravapuṣau candrasūryāv ivāmbare //
Rām, Ki, 18, 31.1 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam /
Rām, Ki, 29, 42.1 ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge /
Rām, Ki, 30, 24.1 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ /
Rām, Ki, 32, 1.2 praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt //
Rām, Ki, 36, 14.2 ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ //
Rām, Ki, 37, 28.2 kāntāravanadurgāṇām abhijñā ghoradarśanāḥ //
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Ki, 39, 3.2 āgatā vānarā ghorā daityadānavasaṃnibhāḥ //
Rām, Ki, 39, 25.1 ghorā lohamukhāś caiva javanāś caikapādakāḥ /
Rām, Ki, 39, 27.1 antarjalacarā ghorā naravyāghrā iti śrutāḥ /
Rām, Ki, 40, 36.3 rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ //
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Ki, 40, 40.2 rohitā nāma gandharvā ghorā rakṣanti tad vanam //
Rām, Ki, 41, 17.2 vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām //
Rām, Ki, 44, 6.1 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ /
Rām, Ki, 47, 16.1 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam /
Rām, Ki, 47, 21.2 anyadevāparaṃ ghoraṃ viviśur girigahvaram //
Rām, Ki, 52, 3.1 sā tvam asmād bilād ghorād uttārayitum arhasi //
Rām, Ki, 52, 14.1 tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam /
Rām, Ki, 52, 14.2 apāram abhigarjantaṃ ghorair ūrmibhir ākulam //
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 66, 17.1 carantaṃ ghoram ākāśam utpatiṣyantam eva ca /
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 1, 132.1 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam /
Rām, Su, 1, 150.2 dīrghajihvaṃ surasayā sughoraṃ narakopamam //
Rām, Su, 2, 20.1 sampūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva /
Rām, Su, 2, 21.2 rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api //
Rām, Su, 2, 24.2 rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ //
Rām, Su, 11, 37.1 ghoram ārodanaṃ manye gate mayi bhaviṣyati /
Rām, Su, 15, 4.2 sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 20, 30.2 saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ //
Rām, Su, 22, 25.2 rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili //
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 25, 30.2 rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam //
Rām, Su, 28, 22.2 nānāpraharaṇo ghoraḥ sameyād antakopamaḥ //
Rām, Su, 37, 50.1 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā /
Rām, Su, 38, 9.2 rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham //
Rām, Su, 38, 11.1 ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Su, 45, 21.2 samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ //
Rām, Su, 55, 27.1 rakṣyamāṇā sughorābhī rākṣasībhir aninditā /
Rām, Su, 56, 8.1 gacchataśca hi me ghoraṃ vighnarūpam ivābhavat /
Rām, Su, 56, 102.2 parigheṇātighoreṇa sūdayāmi sahānugam //
Rām, Su, 64, 12.2 bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām //
Rām, Yu, 2, 19.1 laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ /
Rām, Yu, 4, 78.1 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye /
Rām, Yu, 4, 82.2 surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā //
Rām, Yu, 5, 20.1 kadā śokam imaṃ ghoraṃ maithilīviprayogajam /
Rām, Yu, 6, 1.1 laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhayāvaham /
Rām, Yu, 8, 9.2 pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam //
Rām, Yu, 9, 11.1 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim /
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 10, 5.2 pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ //
Rām, Yu, 10, 7.2 ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ //
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 14, 15.1 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat /
Rām, Yu, 14, 17.2 saṃbabhūva mahāghoraḥ samārutaravastadā //
Rām, Yu, 16, 21.1 ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa /
Rām, Yu, 17, 17.1 ete duṣprasahā ghorāścaṇḍāścaṇḍaparākramāḥ /
Rām, Yu, 17, 23.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 17, 32.2 ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām //
Rām, Yu, 17, 40.1 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 18, 2.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 18, 30.1 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ /
Rām, Yu, 22, 11.2 upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ //
Rām, Yu, 22, 15.2 śṛṇu bhartṛvadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā //
Rām, Yu, 25, 9.2 rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ //
Rām, Yu, 26, 21.1 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃstathā /
Rām, Yu, 26, 22.1 kharābhistanitā ghorā meghāḥ pratibhayaṃkaraḥ /
Rām, Yu, 31, 7.2 dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ //
Rām, Yu, 31, 73.2 jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ //
Rām, Yu, 32, 27.1 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata /
Rām, Yu, 32, 28.2 nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān //
Rām, Yu, 33, 12.2 rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau //
Rām, Yu, 33, 13.1 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ /
Rām, Yu, 33, 27.2 kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ //
Rām, Yu, 33, 40.1 gadāprahāraṃ taṃ ghoram acintya plavagottamaḥ /
Rām, Yu, 33, 44.3 babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam //
Rām, Yu, 34, 2.1 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām /
Rām, Yu, 34, 11.1 vartamāne tathā ghore saṃgrāme lomaharṣaṇe /
Rām, Yu, 34, 15.1 sā babhūva niśā ghorā harirākṣasahāriṇī /
Rām, Yu, 34, 24.2 sā babhūva niśā ghorā bhūyo ghoratarā tadā //
Rām, Yu, 34, 30.1 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ /
Rām, Yu, 35, 14.2 bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe //
Rām, Yu, 36, 19.1 śarabandhena ghoreṇa mayā baddhau camūmukhe /
Rām, Yu, 39, 1.1 ghoreṇa śarabandhena baddhau daśarathātmajau /
Rām, Yu, 39, 26.2 yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam //
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Rām, Yu, 41, 9.1 tau ca muktau sughoreṇa śarabandhena rāghavau /
Rām, Yu, 41, 15.1 ghorair dattavarair baddhau śarair āśīviṣopamaiḥ /
Rām, Yu, 41, 23.1 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ /
Rām, Yu, 41, 25.2 niryayū rākṣasā ghorā nardanto jaladā yathā //
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 41, 34.2 prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat //
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 42, 3.1 rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ /
Rām, Yu, 42, 4.2 vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ //
Rām, Yu, 42, 5.2 ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ //
Rām, Yu, 42, 9.1 tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām /
Rām, Yu, 43, 4.2 rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ //
Rām, Yu, 45, 29.1 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ /
Rām, Yu, 45, 30.1 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau /
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 46, 20.2 cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām //
Rām, Yu, 46, 23.2 babhūva nicitā ghorā patitair iva parvataiḥ //
Rām, Yu, 46, 36.2 pragṛhya musalaṃ ghoraṃ syandanād avapupluve //
Rām, Yu, 46, 45.2 bibheda bahudhā ghorā prahastasya śirastadā //
Rām, Yu, 47, 21.2 āyāti rakṣobalaketubhūtaḥ so 'sau nikumbho 'dbhutaghorakarmā //
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 48, 6.1 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam /
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 53, 28.2 anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 53, 39.2 nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam //
Rām, Yu, 53, 40.2 babhūvur ghorarūpāṇi nimittāni samantataḥ //
Rām, Yu, 53, 42.1 ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ /
Rām, Yu, 53, 49.1 te tasya ghoraṃ ninadaṃ niśamya yathā ninādaṃ divi vāridasya /
Rām, Yu, 54, 26.1 kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā /
Rām, Yu, 55, 50.1 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram /
Rām, Yu, 55, 51.2 rarāja merupratimānarūpo merur yathātyucchritaghoraśṛṅgaḥ //
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 57, 44.1 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ /
Rām, Yu, 58, 16.2 āvidhya parighaṃ ghoram ājaghāna tadāṅgadam //
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 58, 33.1 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā /
Rām, Yu, 59, 85.1 tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam /
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 62, 41.1 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam /
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Yu, 62, 47.2 pravīrān abhito jaghnur ghorarūpā niśācarāḥ //
Rām, Yu, 63, 1.1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye /
Rām, Yu, 63, 33.2 ācitāste drumā rejur yathā ghorāḥ śataghnayaḥ //
Rām, Yu, 69, 14.1 vānaraistair mahāvīryair ghorarūpā niśācarāḥ /
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 73, 22.1 ghoraiḥ paraśubhiścaiva bhiṇḍipālaiśca rākṣasāḥ /
Rām, Yu, 73, 28.1 tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ /
Rām, Yu, 73, 33.2 jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi //
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 76, 16.1 mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ /
Rām, Yu, 76, 23.2 ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau //
Rām, Yu, 76, 24.2 sughorayor niṣṭanator gagane meghayor iva //
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Yu, 76, 29.1 cakratustumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ /
Rām, Yu, 78, 10.2 ghorair vivyadhatur bāṇaiḥ kṛtabhāvāvubhau jaye //
Rām, Yu, 79, 4.3 ācacakṣe tadā vīro ghoram indrajito vadham //
Rām, Yu, 80, 4.2 ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat //
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 81, 13.2 nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ //
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 81, 17.1 kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ /
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 82, 30.2 jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca //
Rām, Yu, 82, 37.2 ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ //
Rām, Yu, 83, 7.1 te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ /
Rām, Yu, 83, 29.2 nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ //
Rām, Yu, 83, 32.2 dvijāśca nedur ghorāśca saṃcacāla ca medinī //
Rām, Yu, 83, 37.1 etān acintayan ghorān utpātān samupasthitān /
Rām, Yu, 84, 16.1 sugrīve sa śarān ghorān visasarja camūmukhe /
Rām, Yu, 85, 9.1 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām /
Rām, Yu, 85, 17.2 āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam //
Rām, Yu, 86, 12.2 jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 87, 46.1 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ /
Rām, Yu, 88, 2.2 utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame //
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 47.1 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam /
Rām, Yu, 90, 1.2 rāvaṇāya śarān ghorān visasarja camūmukhe //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Yu, 90, 19.2 astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham //
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //
Rām, Yu, 94, 23.2 durviṣahyasvanā ghorā vinā jaladharasvanam //
Rām, Yu, 94, 25.1 kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati /
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 98, 3.2 praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim //
Rām, Yu, 98, 20.2 na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat //
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Rām, Yu, 100, 2.1 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam /
Rām, Yu, 101, 24.2 ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ //
Rām, Yu, 101, 26.2 ghorair jānuprahāraiśca daśanānāṃ ca pātanaiḥ //
Rām, Yu, 106, 7.2 rakṣitā rākṣasīsaṃghair vikṛtair ghoradarśanaiḥ //
Rām, Yu, 107, 25.2 sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho //
Rām, Yu, 114, 18.1 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ /
Rām, Utt, 5, 6.2 trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ //
Rām, Utt, 5, 9.1 pragṛhya niyamān ghorān rākṣasā nṛpasattama /
Rām, Utt, 5, 9.2 viceruste tapo ghoraṃ sarvabhūtabhayāvaham //
Rām, Utt, 6, 23.2 bādhante 'smān samudyuktā ghorarūpāḥ pade pade //
Rām, Utt, 7, 17.1 sūryād iva karā ghorā ūrmayaḥ sāgarād iva /
Rām, Utt, 14, 9.1 ye tu te rākṣasendrasya sacivā ghoravikramāḥ /
Rām, Utt, 21, 22.2 jaghnuste rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 23, 40.2 nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ //
Rām, Utt, 24, 34.1 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ /
Rām, Utt, 25, 1.1 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat /
Rām, Utt, 27, 21.2 ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham //
Rām, Utt, 27, 22.1 etasminn antare śūrā rākṣasā ghoradarśanāḥ /
Rām, Utt, 27, 29.2 nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ //
Rām, Utt, 27, 30.1 surāstu rākṣasān ghorānmahāvīryān svatejasā /
Rām, Utt, 28, 31.2 śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge //
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 32, 42.1 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ /
Rām, Utt, 32, 53.1 vajraprahārān acalā yathā ghorān viṣehire /
Rām, Utt, 34, 22.2 mumokṣayiṣavo ghorā ravamāṇā hyabhidravan //
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 49, 1.2 saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ //
Rām, Utt, 57, 12.1 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ /
Rām, Utt, 57, 15.2 saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt //
Rām, Utt, 59, 14.1 tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam /
Rām, Utt, 61, 3.1 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam /
Rām, Utt, 61, 17.2 jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa //
Rām, Utt, 64, 8.1 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam /
Rām, Utt, 70, 2.1 bhagavaṃstad vanaṃ ghoraṃ tapastapyati yatra saḥ /
Rām, Utt, 70, 16.1 sa paśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava /
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Rām, Utt, 72, 4.2 vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva //
Rām, Utt, 72, 6.1 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam /
Rām, Utt, 73, 11.1 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi /
Rām, Utt, 76, 14.1 kālāgnineva ghoreṇa dīpteneva mahārciṣā /
Rām, Utt, 91, 8.1 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ /
Rām, Utt, 95, 8.1 tacchrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ /
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Rām, Utt, 98, 7.1 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam /