Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Tantrasāra
Gokarṇapurāṇasāraḥ

Gopathabrāhmaṇa
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 4, 28.0 sa jāyamāna etaṃ yoniṃ niravartayat //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
Carakasaṃhitā
Ca, Śār., 8, 11.2 tatastasyā āśāsānāyā ṛtvik prajāpatim abhinirdiśya yonau tasyāḥ kāmaparipūraṇārthaṃ kāmyāmiṣṭiṃ nirvartayed viṣṇuryoniṃ kalpayatu ityanayarcā /
Mahābhārata
MBh, 5, 77, 2.2 ṛte varṣaṃ na kaunteya jātu nirvartayet phalam //
MBh, 12, 72, 5.1 dharmakāryāṇi nirvartya maṅgalāni prayujya ca /
MBh, 12, 260, 28.2 saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta //
MBh, 12, 293, 13.2 ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā //
MBh, 12, 293, 14.2 rūpaṃ nirvartayatyetad evaṃ sarvāsu yoniṣu //
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 14, 45, 25.1 sarvam etad yathāśakti vipro nirvartayañ śuciḥ /
MBh, 15, 20, 15.2 tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ //
Manusmṛti
ManuS, 1, 31.2 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat //
ManuS, 3, 122.1 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
Rāmāyaṇa
Rām, Bā, 40, 21.2 yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi //
Rām, Bā, 40, 24.2 yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi //
Rām, Bā, 67, 12.1 prītiṃ ca mama rājendra nirvartayitum arhasi /
Rām, Bā, 68, 12.1 śvaḥ prabhāte narendrendra nirvartayitum arhasi /
Rām, Ay, 41, 25.1 muhūrtaṃ tvaritaṃ gatvā nirvartaya rathaṃ punaḥ /
Rām, Ki, 29, 22.2 nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ //
Rām, Su, 1, 14.2 rītīr nirvartayāmāsa kāñcanāñjanarājatīḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 1.4 śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ //
AHS, Nidānasthāna, 2, 5.2 kurvanto gātram atyuṣṇaṃ jvaraṃ nirvartayanti te //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 239.1 sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī /
BKŚS, 15, 148.1 evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm /
BKŚS, 21, 131.2 acirān nityakāmyāni karmāṇi niravartayat //
BKŚS, 23, 94.1 tato nirvartitasnānadevatānalatarpaṇaḥ /
Harivaṃśa
HV, 8, 33.2 rūpaṃ nirvartayāmy adya tava kāntam ariṃdama //
HV, 11, 24.2 kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā //
Kāmasūtra
KāSū, 3, 2, 17.5 svaṃ ca hastam ā nābhideśāt prasārya nirvartayet /
KāSū, 5, 4, 17.6 svayaṃ cāsyāṃ nakhadaśanapadāni nirvartayet /
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 6, 2, 5.2 vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti /
KāSū, 6, 6, 22.2 sā teṣām itastataḥ saṃsṛjyamānā pratyekaṃ saṃgharṣād arthaṃ nirvartayet /
Kūrmapurāṇa
KūPur, 2, 33, 74.1 anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
KūPur, 2, 36, 42.1 tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
Matsyapurāṇa
MPur, 16, 34.1 yajñopavītī nirvartya tataḥ paryukṣaṇādikam /
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
Nāṭyaśāstra
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Suśrutasaṃhitā
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Utt., 3, 29.2 nirvartayanti pakṣmāṇi tair ghuṣṭaṃ cākṣi dūyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
YSBhā zu YS, 2, 47.1, 3.1 anante vā samāpannaṃ cittam āsanaṃ nirvartayatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
Bhāratamañjarī
BhāMañj, 13, 1514.2 bhaktyā nirvartitasnāno bheje siṃhāsanaṃ muniḥ //
Garuḍapurāṇa
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
Kathāsaritsāgara
KSS, 2, 6, 32.1 nirvartitavivāhau tāvādau lokasya cakṣuṣi /
KSS, 3, 6, 98.2 abhiṣekotsavaṃ samyak senānye niravartayat //
KSS, 3, 6, 220.2 utthāya dinakartavyaṃ vatseśo niravartayat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 3.0 iti prāguktenātmanā apratihatasāmarthyena karaṇena sthityādikāryajātaṃ sarvakālaṃ sarvaṃ nirvartayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 125.0 kiṃtu tatsadṛśaḥ samūhaviśeṣo nirvartyate //
Tantrasāra
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 71.2 pūjāṃ nirvartayāmāsa saptakoṭīśvarasya ca //