Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vidureṇaivam uktastu dhṛtarāṣṭro janādhipaḥ / (1.2) Par.?
prītimān abhavad rājā rājño jiṣṇośca karmaṇā // (1.3) Par.?
tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān / (2.1) Par.?
putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ // (2.2) Par.?
kārayitvānnapānāni yānānyācchādanāni ca / (3.1) Par.?
suvarṇamaṇiratnāni dāsīdāsaparicchadān // (3.2) Par.?
kambalājinaratnāni grāmān kṣetrān ajāvikam / (4.1) Par.?
alaṃkārān gajān aśvān kanyāścaiva varastriyaḥ / (4.2) Par.?
ādiśyādiśya viprebhyo dadau sa nṛpasattamaḥ // (4.3) Par.?
droṇaṃ saṃkīrtya bhīṣmaṃ ca somadattaṃ ca bāhlikam / (5.1) Par.?
duryodhanaṃ ca rājānaṃ putrāṃścaiva pṛthak pṛthak / (5.2) Par.?
jayadrathapurogāṃśca suhṛdaścaiva sarvaśaḥ // (5.3) Par.?
sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ / (6.1) Par.?
anekadhanaratnaugho yudhiṣṭhiramate tadā // (6.2) Par.?
aniśaṃ yatra puruṣā gaṇakā lekhakāstathā / (7.1) Par.?
yudhiṣṭhirasya vacanāt tad āpṛcchanti taṃ nṛpam // (7.2) Par.?
ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti / (8.1) Par.?
tad upasthitam evātra vacanānte pradṛśyate // (8.2) Par.?
śate deye daśaśataṃ sahasre cāyutaṃ tathā / (9.1) Par.?
dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ // (9.2) Par.?
evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ / (10.1) Par.?
tarpayāmāsa viprāṃstān varṣan bhūmim ivāmbudaḥ // (10.2) Par.?
tato 'nantaram evātra sarvavarṇānmahīpatiḥ / (11.1) Par.?
annapānarasaughena plāvayāmāsa pārthivaḥ // (11.2) Par.?
savastraphenaratnaugho mṛdaṅganinadasvanaḥ / (12.1) Par.?
gavāśvamakarāvarto nārīratnamahākaraḥ // (12.2) Par.?
grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ / (13.1) Par.?
jagat saṃplāvayāmāsa dhṛtarāṣṭradayāmbudhiḥ // (13.2) Par.?
evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā / (14.1) Par.?
gāndhāryāśca mahārāja pradadāvaurdhvadehikam // (14.2) Par.?
pariśrānto yadāsīt sa dadad dānānyanekaśaḥ / (15.1) Par.?
tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ // (15.2) Par.?
evaṃ sa rājā kauravyaścakre dānamahotsavam / (16.1) Par.?
naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam // (16.2) Par.?
daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ / (17.1) Par.?
babhūva putrapautrāṇām anṛṇo bharatarṣabha // (17.2) Par.?
Duration=0.057656049728394 secs.