Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 71.1 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ /
MBh, 1, 35, 2.1 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata /
MBh, 1, 38, 30.2 mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ /
MBh, 1, 44, 21.2 gṛhe pannagarājasya prayatnāt paryarakṣyata //
MBh, 1, 45, 7.1 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata /
MBh, 1, 66, 11.2 paryarakṣanta tāṃ tatra śakuntā menakātmajām //
MBh, 1, 66, 14.1 nirjane ca vane yasmācchakuntaiḥ parirakṣitā /
MBh, 1, 69, 29.6 āhitaṃ hyātmanātmānaṃ parirakṣa imaṃ sutam /
MBh, 1, 102, 11.5 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite //
MBh, 1, 146, 28.2 anujānīhi mām ārya sutau me parirakṣa ca /
MBh, 1, 147, 15.2 ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja //
MBh, 1, 159, 19.1 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum /
MBh, 1, 171, 3.2 nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum //
MBh, 1, 199, 17.2 yo naḥ svān iva dāyādān dharmeṇa parirakṣati //
MBh, 1, 206, 31.1 dīnān anāthān kaunteya parirakṣasi nityaśaḥ /
MBh, 1, 215, 6.1 idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati /
MBh, 1, 215, 7.2 sagaṇastatkṛte dāvaṃ parirakṣati vajrabhṛt //
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 10.2 tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ //
MBh, 2, 5, 45.2 yuddhe vā vijitaṃ pārtha putravat parirakṣasi //
MBh, 2, 5, 52.2 tāṃśca vikramase jetuṃ jitvā ca parirakṣasi //
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 3, 13, 60.2 yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api //
MBh, 3, 16, 12.2 pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ //
MBh, 3, 101, 2.2 tvatprasādān nirudvignās tvayaiva parirakṣitāḥ //
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 101, 8.2 jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam //
MBh, 3, 105, 9.3 tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ //
MBh, 3, 139, 15.3 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam //
MBh, 3, 149, 21.2 ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ //
MBh, 3, 160, 11.2 āvasanvaruṇo rājā bhūtāni parirakṣati //
MBh, 3, 206, 28.1 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu /
MBh, 3, 215, 22.2 pariṣvajya mahāsenaṃ putravat paryarakṣata //
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 219, 21.2 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi /
MBh, 3, 223, 8.1 tvatsaṃnidhau yat kathayet patis te yadyapy aguhyaṃ parirakṣitavyam /
MBh, 3, 252, 9.2 tathaiva māṃ taiḥ parirakṣyamāṇām ādāsyase karkaṭakīva garbham //
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 3, 268, 1.3 senāṃ niveśya kākutstho vidhivat paryarakṣata //
MBh, 3, 272, 20.2 rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata //
MBh, 4, 61, 24.2 nivartanāyaiva mano nidadhyur duryodhanaṃ te parirakṣamāṇāḥ //
MBh, 5, 80, 13.2 moktavyasteṣu daṇḍaḥ syājjīvitaṃ parirakṣatā //
MBh, 5, 167, 14.2 pratyayaṃ parirakṣantau mahat karma kariṣyataḥ //
MBh, 6, 14, 11.1 parirakṣya sa senāṃ te daśarātram anīkahā /
MBh, 6, 58, 54.2 paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ //
MBh, 6, 60, 60.1 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum /
MBh, 6, 86, 9.1 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ /
MBh, 6, 86, 86.1 na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati /
MBh, 6, 88, 18.2 tatra gacchata bhadraṃ vo rājānaṃ parirakṣata //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 6, 101, 6.2 samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu //
MBh, 6, 103, 36.1 parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ /
MBh, 6, 108, 37.2 parirakṣanti rājānaṃ yamau ca manujeśvaram //
MBh, 7, 73, 49.2 nakulaḥ sahadevaśca paryarakṣanta sātyakim //
MBh, 7, 102, 49.1 so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram /
MBh, 7, 110, 23.2 jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum //
MBh, 7, 120, 49.2 saindhavaṃ paryarakṣanta śāsanāt tanayasya te //
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 131, 18.2 somadattaṃ maheṣvāsaṃ samantāt paryarakṣata //
MBh, 7, 134, 71.2 ācāryaḥ pāṇḍuputrān vai putravat parirakṣati /
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 8, 32, 81.2 rādheyāt parirakṣanto rājānaṃ paryavārayan //
MBh, 8, 32, 82.2 yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ //
MBh, 8, 35, 5.1 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata /
MBh, 8, 40, 37.2 bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha //
MBh, 8, 49, 109.1 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā /
MBh, 9, 7, 9.3 anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiśca naḥ //
MBh, 9, 17, 24.1 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa /
MBh, 10, 4, 30.1 vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān /
MBh, 11, 22, 7.1 putraśokābhitaptena pratijñāṃ parirakṣatā /
MBh, 12, 27, 12.3 yena saṃvardhitā bālā yena sma parirakṣitāḥ //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 75, 13.2 pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati //
MBh, 12, 78, 14.1 brāhmaṇān parirakṣanti saṃgrāmeṣvapalāyinaḥ /
MBh, 12, 79, 26.2 brāhmaṇān parirakṣanto dharmam ātmānam eva ca //
MBh, 12, 83, 50.1 uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā /
MBh, 12, 92, 32.1 yadā śāraṇikān rājā putravat parirakṣati /
MBh, 12, 103, 41.2 sarvataḥ parirakṣecca yo mahīṃ bhoktum icchati //
MBh, 12, 111, 7.2 viṣayān parirakṣanto durgāṇyatitaranti te //
MBh, 12, 112, 78.2 na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā //
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 138, 63.2 amātyān parirakṣeta bhedasaṃghātayor api //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 160, 84.2 teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā //
MBh, 12, 174, 11.1 svakarmaphalavikṣiptaṃ vidhānaparirakṣitam /
MBh, 13, 105, 44.1 ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva /
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /