Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 4, 4, 16.1 yasmād arvāk saṃvatsaro 'hobhiḥ parivartate /
Gopathabrāhmaṇa
GB, 1, 5, 5, 58.2 śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api /
Jaiminīyabrāhmaṇa
JB, 1, 108, 4.0 tasya rathacakraṃ patitvā kṛṣṇāḍikāṃ kośāntena paryavartata //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 348, 7.0 ahorātre vai parivartamāne saṃvatsaram āpnutaḥ //
Ṛgveda
ṚV, 1, 164, 13.1 pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā /
Avadānaśataka
AvŚat, 1, 4.3 bhagavān bhikṣusahasraparivṛtto dakṣiṇāgiriṣu janapade cārikāṃ caritvā pūrṇasya brāhmaṇamahāśālasya yajñavāṭasamīpe sthitvā cintām āpede yannvahaṃ pūrṇabrāhmaṇam ṛddhiprātihāryeṇāvarjayeyam iti /
Buddhacarita
BCar, 8, 67.2 na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ //
BCar, 9, 19.2 lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ //
BCar, 12, 38.2 ahamityevamāgamya saṃsāre parivartate //
Carakasaṃhitā
Ca, Śār., 1, 68.2 rajastamobhyām āviṣṭaścakravat parivartate //
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Indr., 12, 49.1 śīlaṃ vyāvartate 'tyarthaṃ bhaktiśca parivartate /
Lalitavistara
LalVis, 6, 62.5 kālena ṛtavo nakṣatrāṇi ca parivartante sma /
LalVis, 11, 20.6 sarvavṛkṣāṇāṃ ca tasmin samaye chāyā parivṛttābhūt /
Mahābhārata
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 29, 4.1 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ /
MBh, 1, 42, 4.2 mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate /
MBh, 1, 77, 18.3 brāhmaṇasya tu tad vākyaṃ hṛdi me parivartate /
MBh, 1, 114, 21.2 sūryeṇa saha dharmātmā paryavartata bhārata //
MBh, 1, 115, 7.2 mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate /
MBh, 1, 146, 22.2 na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum /
MBh, 1, 203, 24.1 pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham /
MBh, 1, 207, 23.5 āmantrya nṛpatiṃ taṃ tu jagāma parivartitum //
MBh, 1, 212, 1.74 manoratho mahān eṣa hṛdi naḥ parivartate /
MBh, 3, 2, 68.1 brahmādiṣu tṛṇānteṣu bhūteṣu parivartate /
MBh, 3, 31, 32.2 anyathā parivartante vegā iva nabhasvataḥ //
MBh, 3, 112, 11.1 taccāpi hatvā parivartate 'sau vāterito vṛkṣa ivāvaghūrṇaḥ /
MBh, 3, 112, 17.2 icchāmi tasyāntikam āśu gantuṃ taṃ ceha nityaṃ parivartamānam //
MBh, 3, 150, 25.1 parivṛtte 'hani tataḥ prakīrṇahariṇe vane /
MBh, 3, 160, 29.2 mārgam etad asaṃbādham ādityaḥ parivartate //
MBh, 3, 160, 35.2 prakarṣan sarvabhūtāni savitā parivartate //
MBh, 3, 170, 30.2 yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata //
MBh, 3, 176, 45.1 hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate /
MBh, 3, 186, 23.2 viśvaṃ hi brahmabhavane sarvaśaḥ parivartate /
MBh, 3, 203, 18.2 vahan mūtraṃ purīṣaṃ cāpyapānaḥ parivartate //
MBh, 3, 225, 16.1 sa cāpi bhūmau parivartamāno vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ /
MBh, 3, 230, 23.2 paryavartata gandharvair daśabhir daśabhiḥ saha //
MBh, 3, 234, 5.2 na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum //
MBh, 3, 247, 22.2 na kalpaparivarteṣu parivartanti te tathā //
MBh, 4, 57, 16.2 arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata //
MBh, 4, 61, 3.1 taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ /
MBh, 5, 75, 7.2 anyathā parivartante vegā iva nabhasvataḥ //
MBh, 5, 87, 2.2 paryavartanta te sarve vṛkasthalanivāsinaḥ //
MBh, 5, 109, 13.2 jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ //
MBh, 5, 156, 6.2 duryodhanaṃ samāsādya punaḥ sā parivartate //
MBh, 5, 158, 16.2 yugaṃ vā parivarteta yadyevaṃ syād yathāttha mām //
MBh, 6, 53, 4.1 dravadbhir atha bhagnaiśca parivartadbhir eva ca /
MBh, 6, 59, 27.1 anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam /
MBh, 6, 60, 57.2 bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate //
MBh, 6, 82, 51.2 paryavartanta sahitā niśākāle paraṃtapāḥ //
MBh, 6, 89, 17.3 parivṛttaṃ mahārāja parityajya ghaṭotkacam //
MBh, 6, 115, 10.3 kuravaḥ paryavartanta pāṇḍavāśca viśāṃ pate //
MBh, 7, 25, 34.2 kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata //
MBh, 7, 28, 13.1 parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ /
MBh, 7, 40, 12.2 madhye bhāratasainyānām ārjuniḥ paryavartata //
MBh, 7, 57, 13.1 duḥkhopāyasya me vīra vikāṅkṣā parivartate /
MBh, 7, 66, 31.2 parivṛttaśca bībhatsur agacchad visṛjañ śarān //
MBh, 7, 74, 1.2 parivartamāne tvāditye tatra sūryasya raśmibhiḥ /
MBh, 7, 77, 15.1 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate /
MBh, 7, 99, 12.1 tataste paryavartanta sarve droṇarathaṃ prati /
MBh, 7, 104, 8.2 ke śūrāḥ paryavartanta tanmamācakṣva saṃjaya //
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 120, 42.2 abhītāḥ paryavartanta vyāditāsyam ivāntakam //
MBh, 7, 151, 20.2 rarāja saṃkhye parivartamāno vidyunmālī megha ivāntarikṣe //
MBh, 7, 161, 5.2 droṇakarṇau maheṣvāsau savyataḥ paryavartata //
MBh, 7, 166, 57.1 tacchrutvā droṇaputrasya paryavartata vāhinī /
MBh, 8, 5, 58.2 ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya //
MBh, 8, 47, 5.2 vāmena vā yadi vā dakṣiṇena sa droṇaputraḥ samare paryavartat //
MBh, 8, 58, 18.2 kuravaḥ paryavartanta nirdagdhāḥ savyasācinā //
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 9, 4, 50.1 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ /
MBh, 9, 21, 16.2 apaśyamānā rājānaṃ paryavartanta daṃśitāḥ //
MBh, 9, 56, 33.2 parivṛtte 'hani krūraṃ vṛtravāsavayor iva //
MBh, 10, 17, 25.2 oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ //
MBh, 11, 7, 14.2 sa tu saṃsāracakre 'smiṃścakravat parivartate //
MBh, 12, 19, 19.2 karmahetupuraskāraṃ bhūteṣu parivartate //
MBh, 12, 26, 21.2 jīveṣu parivartante duḥkhāni ca sukhāni ca //
MBh, 12, 28, 34.1 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate /
MBh, 12, 29, 4.2 paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ //
MBh, 12, 77, 14.1 sa cenno parivarteta kṛtavṛttiḥ paraṃtapa /
MBh, 12, 159, 43.2 tāvatīḥ sa samā rājannarake parivartate //
MBh, 12, 168, 38.2 jīveṣu parivartante duḥkhāni ca sukhāni ca //
MBh, 12, 178, 6.2 vahanmūtraṃ purīṣaṃ cāpyapānaḥ parivartate //
MBh, 12, 179, 15.1 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate /
MBh, 12, 185, 21.2 ihaiva parivartante na te yāntyuttarāṃ diśam //
MBh, 12, 187, 46.2 evam eva kṛtaprajño bhūteṣu parivartate //
MBh, 12, 203, 11.2 trailokyaṃ sarvabhūteṣu cakravat parivartate //
MBh, 12, 205, 17.2 cakravat parivartante hyajñānājjantavo bhṛśam //
MBh, 12, 210, 32.2 tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate //
MBh, 12, 212, 47.1 yathorṇanābhiḥ parivartamānas tantukṣaye tiṣṭhati pātyamānaḥ /
MBh, 12, 224, 28.2 sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate //
MBh, 12, 270, 10.2 vivarṇo varṇam āśritya deheṣu parivartate //
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 271, 62.1 arvāk sthitastu yaḥ sthāyī kalpānte parivartate /
MBh, 12, 283, 26.2 atha jātisahasrāṇi bahūni parivartate //
MBh, 12, 292, 38.1 mamatvenāvṛto nityaṃ tatraiva parivartate /
MBh, 12, 293, 8.2 mamāyam iti manvānastatraiva parivartate //
MBh, 12, 299, 13.2 ihaiva parivartante tiryagyonipraveśinaḥ //
MBh, 12, 351, 6.4 sūryeṇa sahito brahman pṛthivīṃ parivartate //
MBh, 13, 29, 6.2 sa tasyām eva suciraṃ mataṅga parivartate //
MBh, 13, 29, 7.2 śūdrayonāvapi tato bahuśaḥ parivartate //
MBh, 13, 29, 8.2 vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 9.2 rājanyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 10.2 brahmabandhuściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 11.2 kāṇḍapṛṣṭhaściraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 12.2 tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 29, 13.2 śrotriyatve ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 42, 17.2 cakravat parivartantaṃ gṛhītvā pāṇinā karam //
MBh, 13, 43, 4.3 cakravat parivarteta tat te jānāti duṣkṛtam //
MBh, 13, 117, 27.2 jantavaḥ parivartante maraṇād udvijanti ca //
MBh, 13, 153, 26.2 parivṛtto hi bhagavān sahasrāṃśur divākaraḥ //
MBh, 14, 5, 25.1 hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī /
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 49, 29.2 mamatvenābhibhūtaḥ sa tatraiva parivartate //
Manusmṛti
ManuS, 4, 165.2 śataṃ varṣāṇi tāmisre narake parivartate //
Rāmāyaṇa
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Bā, 76, 16.1 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate /
Rām, Ār, 52, 9.1 sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 52, 2.3 sa tu kālo vyatikrānto bile ca parivartatām //
Rām, Su, 7, 31.1 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam /
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 50, 11.2 īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt //
Rām, Yu, 73, 16.1 dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam /
Rām, Yu, 84, 31.1 sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam /
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Yu, 98, 9.1 uddhṛtya ca bhujau kācid bhūmau sma parivartate /
Rām, Yu, 99, 23.2 strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate //
Rām, Yu, 101, 11.1 tad āśvasihi viśvastā svagṛhe parivartase /
Saundarānanda
SaundĀ, 9, 28.1 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
Agnipurāṇa
AgniPur, 12, 17.2 parivṛttaś ca śakaṭaḥ pādakṣepāt stanārthinā //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
Daśakumāracarita
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
Divyāvadāna
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 14, 3.1 adrākṣīcchakro devānāmindrastaṃ devaputramatyarthaṃ pṛthivyāmāvartantaṃ parivartantam //
Harivaṃśa
HV, 19, 32.2 yogadharmo hṛdi sadā parivarteta bhārata //
Kumārasaṃbhava
KumSaṃ, 1, 16.1 saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ /
Kūrmapurāṇa
KūPur, 2, 27, 27.1 bhūmau vā parivarteta tiṣṭhed vā prapadairdinam /
Liṅgapurāṇa
LiPur, 1, 40, 74.1 ahorātrāttadā tāsāṃ yugaṃ tu parivartate /
LiPur, 1, 40, 89.1 krameṇa parivṛttā tu manorantaram ucyate /
LiPur, 1, 40, 93.2 tathā tu saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
LiPur, 1, 52, 6.1 parivartatyaharaho yathā somastathaiva sā /
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 61, 56.1 bhānorgativiśeṣeṇa cakravatparivartate /
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 88, 69.1 kulālacakravadbhrāntastatraiva parivartate /
LiPur, 1, 88, 70.1 vijñeyastāmaso nāma tatraiva parivartate /
Matsyapurāṇa
MPur, 125, 32.2 tatastvṛtuvaśātkāle parivartandivākaraḥ //
MPur, 142, 35.2 krameṇa parivṛttā sā manorantaramucyate //
MPur, 144, 2.2 parivṛtte yuge tasmiṃstataḥ sā vai praṇaśyati //
MPur, 144, 103.1 krameṇa parivṛttāstā manorantaramucyate /
MPur, 144, 107.2 kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
MPur, 154, 183.2 sa janmamṛtyuduḥkhārto hyavaśaḥ parivartate //
MPur, 154, 411.1 kāryametacca devānāṃ suciraṃ parivartate /
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /
MPur, 176, 4.2 parivartasyahorātraṃ kālaṃ jagati yojayan //
Nāṭyaśāstra
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 133.1 parivṛttatrikaṃ caiva parivṛttaṃ taducyate /
NāṭŚ, 4, 145.1 parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
Suśrutasaṃhitā
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Śār., 8, 20.3 matsyavat parivartante tasmād yatnena tāḍayet //
Viṣṇupurāṇa
ViPur, 1, 2, 27.2 kālasvarūpaṃ tad viṣṇor maitreya parivartate //
ViPur, 1, 7, 43.2 vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā //
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 26.2 kim adya sarvadharmajña parivṛttam ahas tava //
ViPur, 2, 8, 40.2 dhruvastathā hi maitreya tatraiva parivartate //
ViPur, 2, 11, 21.2 parivartatyahorātrakāraṇaṃ savitā dvija //
ViPur, 3, 7, 6.2 jantavaḥ parivartante śāstrāṇāmeṣa nirṇayaḥ //
ViPur, 5, 6, 5.2 śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam //
ViPur, 6, 3, 26.2 jvālāmālāmahāvartas tatraiva parivartate //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 35.1 evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
BhāgPur, 3, 4, 20.2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā //
Bhāratamañjarī
BhāMañj, 6, 114.1 brahmādibhirbhūtasargaścakravatparivartate /
BhāMañj, 7, 334.1 parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān /
BhāMañj, 13, 504.2 pratiśrutam asamprāpya hṛdayātparivartate //
BhāMañj, 13, 1775.1 kāle diṣṭyā bhavānprāptaḥ parivṛtte divākaraḥ /
BhāMañj, 14, 58.2 cakravatparivartante sukhaduḥkhakṣayodayāḥ //
Garuḍapurāṇa
GarPur, 1, 113, 62.2 sukhaṃ duḥkhaṃ manuṣyāṇāṃ cakravatparivartate //
GarPur, 1, 144, 3.1 śakaṭaḥ parivṛtto 'tha bhagnau ca yamalārjunau /
Hitopadeśa
Hitop, 1, 166.4 cakravat parivartante duḥkhāni ca sukhāni ca //
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 49.4 sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ /
Hitop, 3, 149.1 viṣṇuśarmovāca sa tāvat sattvakrītān akṣayalokān vidyādharīparivṛtto 'nubhavatu mahāsattvaḥ /
Rasaratnasamuccaya
RRS, 12, 33.2 sūtena hiṅgulabhuvā sikatākhyayantre golaṃ vidhāya parivṛttakapālamadhye //
Tantrāloka
TĀ, 8, 319.2 parivartate sthitiḥ kila devo 'nantastu sarvathā madhye //
Ānandakanda
ĀK, 1, 20, 74.2 aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ //
Āryāsaptaśatī
Āsapt, 2, 355.1 parivṛttanābhi luptatrivali śyāmastanāgram alasākṣi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 15.0 cakravat parivartata iti punaḥ punar layasargābhyāṃ yujyate //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 84.2 śataśṛṅgagirer mūrdhni hrādinī paryavartata //
Haribhaktivilāsa
HBhVil, 1, 135.2 aṣṭākṣarasvarūpeṇa mukheṣu parivartate //
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
Janmamaraṇavicāra
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 50.1 saṃsāre parivartante ye pṛthagbhājino narāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 8.1 nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 155, 74.1 tadeva nīraṃ pāpānāṃ śoṇitaṃ parivartate /
SkPur (Rkh), Revākhaṇḍa, 190, 10.1 nārīṇāṃ tu sadā kāmo hyadhikaḥ parivartate /