Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 20.0 avahantryai prayacchann āha triṣphalīkartavai triṣphalīkṛtān me prabrūtād iti //
BaudhŚS, 1, 7, 11.0 haviḥpeṣyai prayacchann āha asaṃvapantī piṃṣāṇūni kurutād iti //
BaudhŚS, 1, 13, 10.0 taṃ yajamānāya vā brahmaṇe vā prayacchati //
BaudhŚS, 4, 2, 42.0 parikarmiṇe pañcagṛhītam ājyaṃ prayacchati //
BaudhŚS, 4, 6, 24.0 prayacchati śāsam //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 7.0 tristanavrataṃ prayacchati //
BaudhŚS, 16, 8, 9.0 manasā nirṇijya pātraṃ prayacchati //
BaudhŚS, 18, 9, 3.1 tejo 'sīti brāhmaṇāya prayacchati //
BaudhŚS, 18, 9, 4.1 tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
BaudhŚS, 18, 9, 11.1 tat te prayacchāmīti rājanyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 18.1 tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 24.1 āyur asīti śūdrāya prayacchati //
BaudhŚS, 18, 9, 25.1 tat te prayacchāmīti śūdraḥ pratigṛhṇāti //
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //