UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12683
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān // (1)
Par.?
ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ // (2)
Par.?
rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ // (3)
Par.?
upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ // (4)
Par.?
amutrabhūyād ity āmayāvinaḥ kuryāt // (5)
Par.?
bṛhaspate savitar bodhayainam ity anāmayāvinaḥ // (6)
Par.?
ud vayaṃ tamasas parīti jyotiṣmatyā paridadhāti // (7)
Par.?
hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati // (8)
Par.?
ūrdhvā asya samidho bhavantīti prayājānām āpriyo bhavanti // (9) Par.?
āgneyīs triṣṭubha āgneyānāṃ yājyānuvākyāḥ // (10)
Par.?
yaḥ prāṇato ya ātmadā iti prājāpatyasya // (11)
Par.?
api vā saṃjñaptānāṃ śirāṃsi pracchidya mṛdā pralipya nidadhāti // (12)
Par.?
Duration=0.064808130264282 secs.