Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, odanasava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitat sauvarṇaṃ pātraṃ yācati // (1.1) Par.?
tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti // (2.1) Par.?
tejo 'sīti brāhmaṇāya prayacchati // (3.1) Par.?
tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti // (4.1) Par.?
atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me / (5.1) Par.?
tejasvān viśvataḥ pratyaṅ tejasā saṃ pipṛgdhi meti // (5.2) Par.?
trir ācamya praśaṃsati // (6.1) Par.?
tasmā etac caiva pātraṃ dadāti śatamānaṃ ca hiraṇyam // (7.1) Par.?
athaitad rājataṃ pātraṃ yācati // (8.1) Par.?
tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti // (9.1) Par.?
ojo 'sīti rājanyāya prayacchati // (10.1) Par.?
tat te prayacchāmīti rājanyaḥ pratigṛhṇāti // (11.1) Par.?
atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me / (12.1) Par.?
ojasvān viśvataḥ pratyaṅ ojasā saṃ pipṛgdhi meti // (12.2) Par.?
trir ācamya praśaṃsati // (13.1) Par.?
tasmā etac caiva pātraṃ dadāti tisṛdhanvaṃ ca // (14.1) Par.?
athaitat kāṃsyaṃ pātraṃ yācati // (15.1) Par.?
tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti // (16.1) Par.?
payo 'sīti vaiśyāya prayacchati // (17.1) Par.?
tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti // (18.1) Par.?
atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me / (19.1) Par.?
payasvān viśvataḥ pratyaṅ payasā saṃ pipṛgdhi meti // (19.2) Par.?
trir ācamya praśaṃsati // (20.1) Par.?
tasmā etac caiva pātraṃ dadāty aṣṭrāṃ ca // (21.1) Par.?
athaitan mṛnmayaṃ pātraṃ yācati // (22.1) Par.?
tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti // (23.1) Par.?
āyur asīti śūdrāya prayacchati // (24.1) Par.?
tat te prayacchāmīti śūdraḥ pratigṛhṇāti // (25.1) Par.?
atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me / (26.1) Par.?
āyuṣmān viśvataḥ pratyaṅ āyuṣā saṃ pipṛgdhi meti // (26.2) Par.?
trir ācamya praśaṃsati // (27.1) Par.?
tasmā etac caiva pātraṃ dadāti māṣaiś ca pūrṇaṃ kamaṇḍalum // (28.1) Par.?
athaitam odanam abhyutsṛpya prāśnāti // (29.1) Par.?
tasya yan na sahate tad apsu praveśayati // (30.1) Par.?
atha hiraṇyād ghṛtaṃ niṣpibati // (31.1) Par.?
niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan / (32.1) Par.?
mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti // (32.2) Par.?
athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti // (33.1) Par.?
athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti // (34.1) Par.?
athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ / (35.1) Par.?
tāsāṃ tvā sarvāsāṃ rucā abhiṣiñcāmi varcaseti // (35.2) Par.?
athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ / (36.1) Par.?
agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti // (36.2) Par.?
Duration=0.094903945922852 secs.