Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Mahābhārata
MBh, 12, 69, 45.1 tṛṇacchannāni veśmāni paṅkenāpi pralepayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 19.2 piṣṭair dhūmauṣadhair evaṃ pañcakṛtvaḥ pralepayet //
AHS, Śār., 2, 24.2 tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet //
AHS, Cikitsitasthāna, 1, 133.1 śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet /
AHS, Cikitsitasthāna, 8, 48.2 tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet //
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Kalpasiddhisthāna, 1, 3.1 pramṛjya kuśamuttolyāṃ kṣiptvā baddhvā pralepayet /
AHS, Utt., 2, 77.2 vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ /
AHS, Utt., 9, 11.2 abhyajya navanītena śvetalodhraṃ pralepayet //
AHS, Utt., 22, 66.1 upanāhyo vraṇe rūḍhe pralepyaśca punaḥ punaḥ /
AHS, Utt., 24, 28.1 indralupte yathāsannaṃ sirāṃ viddhvā pralepayet /
AHS, Utt., 25, 33.2 yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet //
AHS, Utt., 32, 1.4 svedayitvā yavaprakhyāṃ vilayāya pralepayet //
AHS, Utt., 36, 69.1 uddhṛtya pracchitaṃ sarpirdhānyamṛdbhyāṃ pralepayet /
AHS, Utt., 38, 17.2 dagdhaṃ visrāvayed daṃśaṃ pracchitaṃ ca pralepayet //
Suśrutasaṃhitā
Su, Sū., 12, 24.1 grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet /
Su, Sū., 12, 26.1 tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet /
Su, Cik., 1, 96.2 kāsīsaṃ madhukaṃ caiva kṣaudrayuktaṃ pralepayet //
Su, Cik., 8, 21.2 athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet //
Su, Cik., 19, 12.2 vṛddhiṃ kaphātmikāmuṣṇair mūtrapiṣṭaiḥ pralepayet //
Su, Cik., 19, 34.1 surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet /
Su, Cik., 19, 38.2 tadāpohya tilaiḥ sarpiḥkṣaudrayuktaiḥ pralepayet //
Su, Cik., 20, 6.1 manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet /
Su, Cik., 20, 14.2 ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet //
Su, Cik., 20, 29.1 yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet /
Su, Cik., 20, 51.2 śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet //
Su, Ka., 5, 16.1 samantādagadair daṃśaṃ pracchayitvā pralepayet /
Su, Ka., 7, 33.1 dagdhvā visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet /
Su, Utt., 18, 104.1 ājena payasā piṣṭvā tāmrapātraṃ pralepayet /
Su, Utt., 39, 288.2 utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet //
Rasamañjarī
RMañj, 2, 24.1 mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /
RMañj, 7, 16.2 etaiḥ pralepayenmūṣāṃ guṭikāṃ tatra nikṣipet //
RMañj, 9, 4.1 madhunā padmabījāni piṣṭvā nābhiṃ pralepayet /
RMañj, 9, 5.2 tena pralepayet pādau śukrastambhaḥ prajāyate /
Rasaprakāśasudhākara
RPSudh, 2, 46.2 gojihvikārasenaiva saptavāraṃ pralepayet //
RPSudh, 10, 17.1 viḍena racitā yā tu viḍenaiva pralepitā /
RPSudh, 11, 28.1 tatsuvarṇasya patrāṇi kāryāṇyevaṃ pralepayet /
Rasaratnasamuccaya
RRS, 5, 34.1 lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
Rasaratnākara
RRĀ, R.kh., 3, 12.1 piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /
RRĀ, R.kh., 3, 24.2 peṣayedravidugdhena tena mūṣāṃ pralepayet //
RRĀ, R.kh., 5, 7.2 gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet //
RRĀ, R.kh., 8, 61.1 tena gandhena sūtena tāmrapatraṃ pralepayet /
RRĀ, R.kh., 9, 34.1 lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /
RRĀ, R.kh., 10, 18.2 pralepayetkāṃsyapātre piṣṭvā caṇakalepane //
RRĀ, R.kh., 10, 19.1 tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet /
RRĀ, Ras.kh., 3, 3.1 piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi /
RRĀ, Ras.kh., 3, 21.1 strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet /
RRĀ, Ras.kh., 3, 32.2 vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet //
RRĀ, Ras.kh., 3, 84.2 strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet //
RRĀ, Ras.kh., 5, 39.2 māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet //
RRĀ, Ras.kh., 5, 48.1 bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet /
RRĀ, Ras.kh., 6, 81.1 ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet /
RRĀ, Ras.kh., 7, 21.1 nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet /
RRĀ, Ras.kh., 7, 63.1 tena pralepayelliṅgaṃ vardhate māsamātrataḥ /
RRĀ, V.kh., 4, 24.2 dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //
RRĀ, V.kh., 4, 86.1 tenaiva madhunoktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 4, 151.1 tenaiva madhunāktena tārāriṣṭaṃ pralepayet /
RRĀ, V.kh., 6, 32.2 tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //
RRĀ, V.kh., 6, 81.1 anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /
RRĀ, V.kh., 6, 96.1 taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet /
RRĀ, V.kh., 7, 77.1 anena tārapatrāṇi karṣamekaṃ pralepayet /
RRĀ, V.kh., 7, 113.2 stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //
RRĀ, V.kh., 8, 35.2 uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //
RRĀ, V.kh., 9, 70.1 bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /
RRĀ, V.kh., 9, 74.2 vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //
RRĀ, V.kh., 9, 94.1 bhāgatrayaṃ hemapatram anenaiva pralepayet /
RRĀ, V.kh., 15, 53.2 tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //
RRĀ, V.kh., 16, 101.2 peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //
RRĀ, V.kh., 18, 11.2 strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //
RRĀ, V.kh., 18, 124.1 dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
RRĀ, V.kh., 19, 43.2 vastramṛttikayā samyak kācakūpīṃ pralepayet //
RRĀ, V.kh., 20, 15.2 ekavīrākandakalkairvajramūṣāṃ pralepayet /
RRĀ, V.kh., 20, 17.1 kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /
RRĀ, V.kh., 20, 28.1 pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /
RRĀ, V.kh., 20, 78.2 kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //
RRĀ, V.kh., 20, 82.2 piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /
RRĀ, V.kh., 20, 90.1 saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /
Rasendracintāmaṇi
RCint, 3, 103.1 paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
RCint, 6, 52.1 bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /
Rasendrasārasaṃgraha
RSS, 1, 69.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pralepayet //
RSS, 1, 282.1 bhujaṅgamam agastyaṃ ca piṣṭvā patraṃ pralepayet /
Rasādhyāya
RAdhy, 1, 184.2 piṣyo jambīranīreṇa hemapattraṃ pralepayet /
RAdhy, 1, 317.2 śrīkhaṇḍaṃ gharṣayet teṣāṃ sasardhena pralepayet //
Rasārṇava
RArṇ, 11, 61.1 kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /
RArṇ, 14, 106.2 bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //
RArṇ, 15, 67.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
RArṇ, 17, 27.1 pītagandhakapālāśaniryāsena pralepitam /
RArṇ, 17, 137.2 gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //
Ānandakanda
ĀK, 1, 4, 21.1 samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet /
ĀK, 1, 4, 189.2 sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet //
ĀK, 1, 4, 192.2 nārīstanyena tenaiva mūṣāmantaḥ pralepayet //
ĀK, 1, 4, 214.2 piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet //
ĀK, 1, 4, 221.1 amlavetasakaṃ tulyaṃ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 15, 477.1 rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
ĀK, 1, 21, 9.1 sudhāpralepitaṃ kuryādbhittiṃ ślakṣṇataraṃ sthalam /
ĀK, 1, 23, 196.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 23, 201.1 ekavīrākandakalkairvajramūṣāṃ pralepayet /
ĀK, 1, 23, 203.1 kṣīrakandasya kalkena vajramūṣāṃ pralepayet /
ĀK, 1, 23, 204.1 arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet /
ĀK, 1, 24, 59.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 4, 30.2 tāmrapādena sūtena sārdraṃ patraṃ pralepayet //
ĀK, 2, 8, 68.1 samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet /
Śyainikaśāstra
Śyainikaśāstra, 5, 71.1 dinatrayaṃ tadunmucya punarevaṃ pralepayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 191.2 sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.2 tāmrapādena sūtena sārdhaṃ patraṃ pralepayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 21.0 paścāt te sphoṭā vakṣyamāṇapralepāt āmūlaṃ yathā syāt tathā pralepitāḥ kāryāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.1 tena sakalasphoṭāḥ saghanaṃ pralepitāḥ kāryā iti bhāvaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 22.2 kecit piṣṭvā mūlāt pralepayet ityasya sthāne tulyaṃ piṣṭvā pralepayet iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
Bhāvaprakāśa
BhPr, 7, 3, 193.2 tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //
Dhanurveda
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
Rasakāmadhenu
RKDh, 1, 1, 140.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
Rasataraṅgiṇī
RTar, 4, 9.1 nalikāṃ vṛttikāchidre nyasya sandhiṃ pralepayet /
Rasārṇavakalpa
RAK, 1, 368.1 kācaṭaṅkanacūrṇena kṛtvāpāmārgakadalīrasena pralepayet /
Uḍḍāmareśvaratantra
UḍḍT, 11, 1.4 kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet /
Yogaratnākara
YRā, Dh., 24.1 kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet /