Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jatrūrdhvakaphavātotthavikārāṇām ajanmane / (1.1) Par.?
ucchedāya ca jātānāṃ pibed dhūmaṃ sadātmavān // (1.2) Par.?
snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe / (2.1) Par.?
yojyo na raktapittārtiviriktodaramehiṣu // (2.2) Par.?
timirordhvānilādhmānarohiṇīdattavastiṣu / (3.1) Par.?
matsyamadyadadhikṣīrakṣaudrasnehaviṣāśiṣu // (3.2) Par.?
śirasyabhihate pāṇḍuroge jāgarite niśi / (4.1) Par.?
raktapittāndhyabādhiryatṛṇmūrchāmadamohakṛt // (4.2) Par.?
dhūmo 'kāle 'tipīto vā tatra śīto vidhir hitaḥ / (5.1) Par.?
kṣutajṛmbhitaviṇmūtrastrīsevāśastrakarmaṇām // (5.2) Par.?
hāsasya dantakāṣṭhasya dhūmam ante piben mṛdum / (6.1) Par.?
kāleṣveṣu niśāhāranāvanānte ca madhyamam // (6.2) Par.?
nidrānasyāñjanasnānaccharditānte virecanam / (7.1) Par.?
vastinetrasamadravyaṃ trikośaṃ kārayed ṛju // (7.2) Par.?
mūlāgre 'ṅguṣṭhakolāsthipraveśaṃ dhūmanetrakam / (8.1) Par.?
tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca // (8.2) Par.?
aṅgulānāṃ kramāt pātuḥ pramāṇenāṣṭakāni tat / (9.1) Par.?
ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam // (9.2) Par.?
pidhāya chidram ekaikaṃ dhūmaṃ nāsikayā pibet / (10.1) Par.?
prāk piben nāsayotkliṣṭe doṣe ghrāṇaśirogate // (10.2) Par.?
utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭhage / (11.1) Par.?
mukhenaivodvamed dhūmaṃ nāsayā dṛgvighātakṛt // (11.2) Par.?
ākṣepamokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ / (12.1) Par.?
ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param // (12.2) Par.?
triścatur vā mṛdau tatra dravyāṇyaguru guggulu / (13.1) Par.?
mustasthauṇeyaśaileyanaladośīravālakam // (13.2) Par.?
varāṅgakauntīmadhukabilvamajjailavālukam / (14.1) Par.?
śrīveṣṭakaṃ sarjaraso dhyāmakaṃ madanaṃ plavam // (14.2) Par.?
śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ / (15.1) Par.?
snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam // (15.2) Par.?
śamane śallakī lākṣā pṛthvīkā kamalotpalam / (16.1) Par.?
nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā // (16.2) Par.?
yaṣṭīmadhu suvarṇatvak padmakaṃ raktayaṣṭikā / (17.1) Par.?
gandhāś cākuṣṭhatagarās tīkṣṇe jyotiṣmatī niśā // (17.2) Par.?
daśamūlamanohvālaṃ lākṣā śvetā phalatrayam / (18.1) Par.?
gandhadravyāṇi tīkṣṇāni gaṇo mūrdhavirecanaḥ // (18.2) Par.?
jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām / (19.1) Par.?
piṣṭair dhūmauṣadhair evaṃ pañcakṛtvaḥ pralepayet // (19.2) Par.?
vartir aṅguṣṭhakasthūlā yavamadhyā yathā bhavet / (20.1) Par.?
chāyāśuṣkāṃ vigarbhāṃ tāṃ snehābhyaktāṃ yathāyatham // (20.2) Par.?
dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet / (21.1) Par.?
śarāvasampuṭacchidre nāḍīṃ nyasya daśāṅgulām // (21.2) Par.?
kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ / (22.1) Par.?
karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti // (22.2) Par.?
Duration=0.069492101669312 secs.