Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / (1.1) Par.?
khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // (1.2) Par.?
piṣṭigolam
divyauṣadhadravair mardyaṃ taptakhalve dinatrayam / (2.1) Par.?
śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // (2.2) Par.?
svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / (3.1) Par.?
yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā // (3.2) Par.?
pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / (4.1) Par.?
mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // (4.2) Par.?
divyauṣadhīdravaireva yāmātsvinnātape khare / (5.1) Par.?
mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam // (5.2) Par.?
gandhataile dinaṃ pacyāttato vastrātsamuddharet / (6.1) Par.?
piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // (6.2) Par.?
piṣṭigola
pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet / (7.1) Par.?
nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet // (7.2) Par.?
vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā / (8.1) Par.?
mardyaṃ yāmatrayaṃ khalve chāyāśuṣkaṃ tu golakam // (8.2) Par.?
kṛtvātha bandhayedvastre gandhataile dinaṃ pacet / (9.1) Par.?
vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet // (9.2) Par.?
piṣṭigola:: nigaḍa
athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ / (10.1) Par.?
gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // (10.2) Par.?
snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / (11.1) Par.?
piṣṭigola:: nigaḍa
pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // (11.2) Par.?
unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ / (12.1) Par.?
piṣṭigola:: nigaḍa
abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / (12.2) Par.?
snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // (12.3) Par.?
piṣṭigola:: nigaḍa
vākucībrahmadhattūrabījāni cāmlavetasam // (13) Par.?
kākaviṭkadalīkandatālagandhamanaḥśilā / (14.1) Par.?
gugguluṃ pañcaloṇāni gojihvā kokilākṣakam // (14.2) Par.?
tiktakośātakī nīlī viṣamuṣṭīndravāruṇī / (15.1) Par.?
jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // (15.2) Par.?
snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / (16.1) Par.?
vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ / (16.2) Par.?
mercury:: khoṭa
eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // (16.3) Par.?
mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // (17) Par.?
liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / (18.1) Par.?
ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ // (18.2) Par.?
mūṣālepaḥ prakartavyaḥ chāyāśuṣkaṃ tu kārayet / (19.1) Par.?
karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // (19.2) Par.?
mṛdunā svedayetpaścātsamuddhṛtyātha lepayet / (20.1) Par.?
samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // (20.2) Par.?
ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / (21.1) Par.?
chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // (21.2) Par.?
sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / (22.1) Par.?
tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // (22.2) Par.?
ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / (23.1) Par.?
pūrvavatkramayogena khoṭo bhavati tadrasaḥ // (23.2) Par.?
mercury:: khoṭa
bhāgadvayaṃ suvarṇasya tribhāgaṃ pāradasya ca / (24.1) Par.?
pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // (24.2) Par.?
ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / (25.1) Par.?
viḍavaṭī
tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / (25.2) Par.?
mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam // (25.3) Par.?
bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / (26.1) Par.?
eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe // (26.2) Par.?
ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / (27.1) Par.?
evaṃ daśaguṇaṃ hema jārayettatkrameṇa tu // (27.2) Par.?
prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / (28.1) Par.?
mercury:: rañjana, => śatavedhin
mākṣikaṃ daradaṃ gandhaṃ rājāvartaṃ pravālakam / (28.2) Par.?
śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet // (28.3) Par.?
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / (29.1) Par.?
bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // (29.2) Par.?
jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / (30.1) Par.?
vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam // (30.2) Par.?
tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / (31.1) Par.?
rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ // (31.2) Par.?
tāre tāmre bhujaṅge vā candrārke vātha yojayet / (32.1) Par.?
jāyate kanakaṃ divyaṃ jāmbūnadasamaprabham // (32.2) Par.?
drutasūta
piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / (33.1) Par.?
dinatrayaṃ khare gharme śuktau vā nālikeraje // (33.2) Par.?
mīnākṣī kadalīkandaṃ śvetā raktā punarnavā / (34.1) Par.?
śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // (34.2) Par.?
pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / (35.1) Par.?
pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // (35.2) Par.?
mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / (36.1) Par.?
bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // (36.2) Par.?
drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / (37.1) Par.?
pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // (37.2) Par.?
nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / (38.1) Par.?
evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // (38.2) Par.?
āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet / (39.1) Par.?
drutasūta
ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam // (39.2) Par.?
trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam / (40.1) Par.?
amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // (40.2) Par.?
tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / (41.1) Par.?
mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam // (41.2) Par.?
eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / (42.1) Par.?
drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet // (42.2) Par.?
candrārka => gold (with drutasūta)
drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / (43.1) Par.?
bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam // (43.2) Par.?
marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim / (44.1) Par.?
dattvātha mardayedyāmaṃ sarvamunmattavāriṇā // (44.2) Par.?
ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / (45.1) Par.?
pūrvāṃśaṃ drutasūtaṃ tu taṃ dattvā mardayetpunaḥ // (45.2) Par.?
dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / (46.1) Par.?
ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ // (46.2) Par.?
bhūdhare pācayedyantre bhasmībhavati tadrasaḥ / (47.1) Par.?
tenaiva śatabhāgena kṣaudreṇa saha peṣayet // (47.2) Par.?
candrārkajātapatrāṇi andhamūṣāgataṃ dhamet / (48.1) Par.?
svarṇaṃ bhavati rūpāḍhyaṃ jāmbūnadasamaprabham // (48.2) Par.?
lead => gold
tadbhasma gandhakaṃ tulyamandhamūṣāgataṃ dhamet / (49.1) Par.?
vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam // (49.2) Par.?
candrārka => gold
rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam / (50.1) Par.?
trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam // (50.2) Par.?
mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet / (51.1) Par.?
tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // (51.2) Par.?
ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / (52.1) Par.?
mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // (52.2) Par.?
candrārkaśatabhāgena madhunāktena tena vai / (53.1) Par.?
liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // (53.2) Par.?
copper => gold
rasakābhrakayoḥ sattvaṃ drutasūtaṃ ca ṭaṅkaṇam / (54.1) Par.?
sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam // (54.2) Par.?
chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / (55.1) Par.?
tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // (55.2) Par.?
svarṇena ca samāvartya samena jārayettataḥ / (56.1) Par.?
pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // (56.2) Par.?
dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam / (57.1) Par.?
tataḥ śuddhasuvarṇena sārayetsāraṇātrayam // (57.2) Par.?
vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / (58.1) Par.?
silver => gold
bhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet // (58.2) Par.?
tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak / (59.1) Par.?
tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // (59.2) Par.?
tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet / (60.1) Par.?
dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ // (60.2) Par.?
yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet / (61.1) Par.?
etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam // (61.2) Par.?
ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / (62.1) Par.?
āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // (62.2) Par.?
anena madhuyuktena tārapatrāṇi lepayet / (63.1) Par.?
ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // (63.2) Par.?
jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam / (64.1) Par.?
mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet // (64.2) Par.?
mṛta lead, silver => gold
drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā / (65.1) Par.?
ekadvitricatuḥpañcapalāni kramato bhavet // (65.2) Par.?
gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / (66.1) Par.?
śuddhāni nāgapatrāṇi samamānena lepayet // (66.2) Par.?
ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / (67.1) Par.?
samena pūrvakalkena ruddhvā tadvatpuṭe pacet // (67.2) Par.?
evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam / (68.1) Par.?
anena śatabhāgena tāravedhāttu kāñcanam // (68.2) Par.?
silver (+ mṛtanāga and gold) => gold
tena vā mṛtanāgena hyamlapiṣṭena lepayet / (69.1) Par.?
samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // (69.2) Par.?
nāgaṃ punaḥ punardeyamevaṃ deyaṃ puṭatrayam / (70.1) Par.?
anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet // (70.2) Par.?
sahasrāṃśena tatsiddhaṃ divyaṃ bhavati kāṃcanam // (71) Par.?
mercury:: khoṭabandha
dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape / (72.1) Par.?
bhāvayet khoṭayet paścāt karṣaike drutasūtake // (72.2) Par.?
māṣamātraṃ kṣipedetattaptakhalve vimardayet / (73.1) Par.?
gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / (73.2) Par.?
vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / (73.3) Par.?
ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // (73.4) Par.?
copper => gold
asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam / (74.1) Par.?
śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet // (74.2) Par.?
tridinaṃ mātuluṅgāmlair etatkalkena lepayet / (75.1) Par.?
karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // (75.2) Par.?
liptvā tat pātanāyantre pācayeddivasatrayam / (76.1) Par.?
piṣṭvā dināvadhi // (76.2) Par.?
anena tārapatrāṇi karṣamekaṃ pralepayet / (77.1) Par.?
pūrvavat pātanāyantre pācayeddivasatrayam // (77.2) Par.?
anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet / (78.1) Par.?
jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // (78.2) Par.?
mercury:: māraṇa:: white colour
kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam / (79.1) Par.?
mardayettaptakhalve va taṃ [... au5 Zeichenjh] // (79.2) Par.?
karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / (80.1) Par.?
samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // (80.2) Par.?
tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ / (81.1) Par.?
candrārka => gold
ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // (81.2) Par.?
amlavetasametaistu tadrasaṃ mardayeddinam / (82.1) Par.?
golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // (82.2) Par.?
kaṅguṇītailamadhye tu baddho bhavati tadrasaḥ / (83.1) Par.?
tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham // (83.2) Par.?
tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / (84.1) Par.?
amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // (84.2) Par.?
gaṃdhakasya trayo bhāgā gaṃdhatulyaṃ suvarcalam / (85.1) Par.?
kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet // (85.2) Par.?
anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet / (86.1) Par.?
yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ // (86.2) Par.?
pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu / (87.1) Par.?
ityevaṃ hāṭakaṃ yāvajjāritaṃ triguṇaṃ bhavet // (87.2) Par.?
svarṇena ca samāvartya sāraṇātrayasāritam / (88.1) Par.?
candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet // (88.2) Par.?
copper => gold
piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / (89.1) Par.?
kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // (89.2) Par.?
ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam / (90.1) Par.?
dattvā viḍavaṭīṃ caiva sārayetsāraṇātrayam // (90.2) Par.?
śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam / (91.1) Par.?
mercury:: bandha:: khoṭa
suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam / (91.2) Par.?
kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham // (91.3) Par.?
tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / (92.1) Par.?
dattvātha mardayedamlairyāvadbhavati golakam // (92.2) Par.?
golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / (93.1) Par.?
mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ // (93.2) Par.?
ruddhvātha bhūdhare pacyāddinānte tu samuddharet / (94.1) Par.?
tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // (94.2) Par.?
pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / (95.1) Par.?
drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // (95.2) Par.?
tadbhasma gaṃdhatulyaṃ ca hyaṃdhamūṣāgataṃ dhamet / (96.1) Par.?
jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // (96.2) Par.?
tārāriṣṭa, candrārka, mākṣika => gold
kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / (97.1) Par.?
tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // (97.2) Par.?
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / (98.1) Par.?
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // (98.2) Par.?
punarmardyaṃ punaḥ pācyam evaṃ vārāṃścaturdaśa / (99.1) Par.?
anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // (99.2) Par.?
rañjayecchatavārāṇi bhavetkuṃkumasannibham / (100.1) Par.?
suvarṇena samāvartya sārayetsāraṇātrayam // (100.2) Par.?
sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet / (101.1) Par.?
candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // (101.2) Par.?
lead, silber => gold
tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / (102.1) Par.?
tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // (102.2) Par.?
mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / (103.1) Par.?
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // (103.2) Par.?
taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ / (104.1) Par.?
pakvabījaṃ bhavettattu drutasūte samaṃ dinam // (104.2) Par.?
mardayedamlayogena tasya bhāgacatuṣṭayam / (105.1) Par.?
evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // (105.2) Par.?
mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / (106.1) Par.?
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // (106.2) Par.?
ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam / (107.1) Par.?
tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // (107.2) Par.?
punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam / (108.1) Par.?
puṭaṃ deyaṃ prayatnena jāyate sindūraprabham // (108.2) Par.?
sahasrāṃśena nāgasya drutasya rajatasya ca / (109.1) Par.?
deyo vedho bhavetsvarṇaṃ divyābharaṇamuttamam // (109.2) Par.?
silver => gold
gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / (110.1) Par.?
śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // (110.2) Par.?
drutapāradamadhye tu kiṃcitkarpūrasaṃyutam / (111.1) Par.?
gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // (111.2) Par.?
karpūraṃ gaṃdhakaṃ caiva kiṃcitkiṃcitpunaḥ punaḥ / (112.1) Par.?
trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // (112.2) Par.?
kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam / (113.1) Par.?
stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet // (113.2) Par.?
bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / (114.1) Par.?
śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // (114.2) Par.?
jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ / (115.1) Par.?
tulyāṃśe saṃpuṭe hemni liptvā mūṣāndhitaṃ dhamet // (115.2) Par.?
anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet / (116.1) Par.?
tattāraṃ jāyate divyaṃ jāmbūnadasamaprabham // (116.2) Par.?
candrārka => gold
athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam / (117.1) Par.?
tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam // (117.2) Par.?
mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ / (118.1) Par.?
andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // (118.2) Par.?
samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam / (119.1) Par.?
dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā // (119.2) Par.?
tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu / (120.1) Par.?
aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // (120.2) Par.?
pannagasya samaṃ svarṇaṃ trayāṇāṃ triguṇaṃ kṣipet / (121.1) Par.?
drutaṃ ca tatsarvamamlavargeṇa mardayet // (121.2) Par.?
dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / (122.1) Par.?
jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt // (122.2) Par.?
sārayecca tridhā hema candrārkaṃ vedhayettataḥ / (123.1) Par.?
sahasrāṃśena tenaiva divyaṃ bhavati kāñcanam // (123.2) Par.?
sitasvarṇa => gold
hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / (124.1) Par.?
tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // (124.2) Par.?
mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / (125.1) Par.?
punarmardyaṃ punaḥ pācyamevaṃ vārāṃścaturdaśa // (125.2) Par.?
anena śatamāṃśena sitahema ca vedhayet / (126.1) Par.?
jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // (126.2) Par.?
baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ / (127.1) Par.?
vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // (127.2) Par.?
Duration=3.2646589279175 secs.