Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 58.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 13.0 avidahanta śrapayateti vācaṃ visṛjate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 8.1 avidahantaḥ śrapayateti vācaṃ visṛjate //
Gopathabrāhmaṇa
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 21, 40.0 sā pṛthivīṃ vyadahat //
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān /
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
Kauśikasūtra
KauśS, 4, 2, 27.0 trividagdhaṃ kāṇḍamaṇim //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 11, 4, 10.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 21.0 tasmād ato hastasyāgnir natamāṃ vidahati //
MS, 1, 8, 2, 52.0 tad enaṃ vyadahat //
MS, 1, 8, 2, 53.0 tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 20.9 sugārhapatyo vidahann arātīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
Ṛgveda
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
Buddhacarita
BCar, 1, 73.1 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
BCar, 11, 40.1 yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet /
Carakasaṃhitā
Ca, Sū., 14, 17.1 vidagdhabhraṣṭabradhnānāṃ viṣamadyavikāriṇām /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 17, 95.1 duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate /
Ca, Sū., 18, 11.1 yaḥ pipāsājvarārtasya dūyate 'tha vidahyate /
Ca, Sū., 18, 34.2 jihvāmūle 'vatiṣṭhante vidahantaḥ samucchritāḥ //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 77.2 vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 5, 37.1 chinnamūlā vidahyante na gulmā yānti ca kṣayam /
Ca, Cik., 5, 39.2 yadi gulmo vidahyeta śastraṃ tatra bhiṣagjitam //
Ca, Cik., 5, 41.2 vidahyamānaṃ jānīyādgulmaṃ tamupanāhayet //
Mahābhārata
MBh, 1, 105, 13.2 pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ //
MBh, 5, 103, 28.2 baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ //
MBh, 6, 15, 28.1 vidahyamānaṃ kopena tejasā ca paraṃtapam /
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 51, 32.2 vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām //
MBh, 12, 2, 7.2 prajānām anurāgaṃ ca cintayāno vyadahyata //
MBh, 12, 306, 8.1 tato vidahyamāno 'haṃ praviṣṭo 'mbhastadānagha /
MBh, 12, 306, 9.1 tato vidahyamānaṃ mām uvāca bhagavān raviḥ /
Saundarānanda
SaundĀ, 15, 48.2 kudeśa iti vijñeyo yatra kleśairvidahyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 26.2 pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat //
AHS, Sū., 28, 45.2 śalye māṃsāvagāḍhe cet sa deśo na vidahyate //
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate /
AHS, Nidānasthāna, 5, 20.1 vidahyamānaḥ svasthāne rasas tāṃs tān upadravān /
AHS, Nidānasthāna, 11, 16.2 āmapakvavidagdhatvaṃ teṣāṃ śophavad ādiśet //
AHS, Nidānasthāna, 16, 43.1 vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ /
AHS, Cikitsitasthāna, 7, 5.1 madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ /
AHS, Cikitsitasthāna, 7, 48.2 tasya madyavidagdhasya vātapittādhikasya ca //
AHS, Cikitsitasthāna, 9, 2.2 doṣāḥ saṃnicitā ye ca vidagdhāhāramūrchitāḥ //
AHS, Cikitsitasthāna, 14, 71.2 chinnamūlā vidahyante na gulmā yānti ca kṣayam //
AHS, Kalpasiddhisthāna, 5, 24.2 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ //
AHS, Utt., 12, 16.1 bhavet pittavidagdhākhyā pītā pītābhadarśanā /
AHS, Utt., 13, 95.2 vidagdhāhāravamanāt kṣuttṛṣṇādividhāraṇāt //
AHS, Utt., 17, 12.2 kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi //
AHS, Utt., 25, 34.2 avidagdhastathā śāntiṃ vidagdhaḥ pākam aśnute //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 16.1 mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam /
Kāvyālaṃkāra
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 12, 18.2 tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate //
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 21, 15.2 madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ //
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Sū., 46, 498.1 vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate /
Su, Sū., 46, 499.1 āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /
Su, Sū., 46, 502.1 mādhuryam annaṃ gatamāmasaṃjñaṃ vidagdhasaṃjñaṃ gatamamlabhāvam /
Su, Sū., 46, 505.1 tatrāme laṅghanaṃ kāryaṃ vidagdhe vamanaṃ hitam /
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Sū., 46, 511.1 vidahyate yasya tu bhuktamātre dahyate hṛtkoṣṭhagalaṃ ca yasya /
Su, Sū., 46, 527.1 avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ /
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Cik., 1, 23.2 śophayor upanāhaṃ tu kuryādāmavidagdhayoḥ //
Su, Cik., 1, 24.1 avidagdhaḥ śamaṃ yāti vidagdhaḥ pākameti ca /
Su, Cik., 1, 69.2 śamayed avidagdhaṃ ca vidagdham api pācayet //
Su, Cik., 19, 8.2 vidagdhāṃ pācayitvā vā sevanīṃ parivarjayet //
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 22, 40.1 calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca /
Su, Cik., 24, 45.1 vidagdhamavidagdhaṃ vā nirdoṣaṃ paripacyate /
Su, Cik., 31, 52.1 uro vidahate vāyuḥ koṣṭhādupari dhāvati /
Su, Cik., 37, 54.2 jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ //
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 1, 34.2 dṛṣṭiḥ śleṣmavidagdhā ca pothakyo lagaṇaśca yaḥ //
Su, Utt., 3, 19.1 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 36.1 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ /
Su, Utt., 7, 37.2 tathā naraḥ śleṣmavidagdhadṛṣṭistānyeva śuklāni hi manyate tu //
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 11, 11.1 nīlān yavān gavyapayo 'nupītān śalākinaḥ śuṣkatanūn vidahya /
Su, Utt., 17, 4.1 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca /
Su, Utt., 17, 4.1 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca /
Su, Utt., 22, 7.2 doṣair vidagdhair galatālumūle saṃvāsito yasya samīraṇastu //
Su, Utt., 22, 10.1 doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu /
Su, Utt., 22, 13.2 prabhraśyate nāsikayaiva yaśca sāndro vidagdho lavaṇaḥ kaphastu //
Su, Utt., 42, 68.1 tṛṣṇā dāho bhramo 'nnasya vidagdhaparivṛddhitā /
Su, Utt., 45, 4.2 vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam //
Su, Utt., 45, 4.2 vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam //
Su, Utt., 45, 6.1 vidagdhayor dvayoścāpi dvidhābhāgaṃ pravartate /
Su, Utt., 55, 14.2 chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam //
Su, Utt., 56, 3.1 ajīrṇamāmaṃ viṣṭabdhaṃ vidagdhaṃ ca yadīritam /
Su, Utt., 63, 4.1 avidagdhā vidagdhāśca bhidyante te triṣaṣṭidhā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 13.1 ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ /
Bhāratamañjarī
BhāMañj, 1, 565.2 prauḍhiṃ vidagdhamanasāṃ kaḥ paricchettumarhati //
Garuḍapurāṇa
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
Āryāsaptaśatī
Āsapt, 2, 613.1 sucirāyāte gṛhiṇī niśi bhuktā dinamukhe vidagdheyam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Śār., 1, 112.2, 7.0 prajīrṇaṃ vidagdham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 19.0 tatra āmaṃ vidagdhaṃ viṣṭabdhaṃ ceti //
Rasārṇavakalpa
RAK, 1, 334.2 lavaṇāmlaṃ ca śākaṃ ca vidagdhānnaṃ ca varjayet //
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //