Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 42.2 rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ /
MBh, 1, 63, 21.1 tatra vidrutasaṃghāni hatayūthapatīni ca /
MBh, 1, 128, 4.114 tatastu sarve pāñcālā vidravanti diśo daśa /
MBh, 1, 167, 9.2 śatadhā vidrutā yasmācchatadrur iti viśrutā //
MBh, 1, 202, 16.2 niyamāṃstadā parityajya vyadravanta dvijātayaḥ //
MBh, 1, 204, 20.1 tatastā vidrutā nāryaḥ sa ca daityagaṇastadā /
MBh, 2, 13, 28.2 svarāṣṭraṃ samparityajya vidrutāḥ sarvatodiśam /
MBh, 3, 72, 11.3 sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ //
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 53.2 samudyatagiriṃ rājan vyadravanta divaukasaḥ //
MBh, 3, 221, 56.2 vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ //
MBh, 3, 221, 64.2 taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe //
MBh, 3, 255, 25.2 tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ //
MBh, 3, 255, 35.1 tatas tad vidrutaṃ sainyam apayāte jayadrathe /
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 3, 283, 4.2 nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam //
MBh, 4, 5, 20.1 niśamya yasya visphāraṃ vyadravanta raṇe pare /
MBh, 5, 56, 28.1 vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ /
MBh, 6, 45, 52.1 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ /
MBh, 6, 50, 81.2 punarāvartamāneṣu vidravatsu ca saṃghaśaḥ //
MBh, 6, 51, 35.1 teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ /
MBh, 6, 54, 21.2 vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ //
MBh, 6, 54, 22.1 tato rathasahasreṣu vidravatsu tatastataḥ /
MBh, 6, 84, 12.2 vidrutāśve rathe tasmin dravamāṇe samantataḥ /
MBh, 6, 90, 43.1 tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati /
MBh, 6, 90, 46.2 sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ //
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 102, 74.1 hatavidrutasainyāstu nirutsāhā vicetasaḥ /
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 112, 93.2 śarāturāstathaivānye dantino vidrutā diśaḥ //
MBh, 6, 112, 116.2 vidravadbhiśca bahudhā balai rājñāṃ samantataḥ //
MBh, 7, 17, 23.2 vyadravanta bhayād bhītā yena dauryodhanaṃ balam //
MBh, 7, 25, 19.1 teṣvanīkeṣu sarveṣu vidravatsu samantataḥ /
MBh, 7, 25, 55.2 babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ //
MBh, 7, 29, 36.2 svān eva bahavo jaghnur vidravantastatastataḥ //
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 66, 17.1 vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ /
MBh, 7, 67, 4.1 vidrutāni ca sainyāni śarārtāni samantataḥ /
MBh, 7, 67, 71.1 tataḥ sarvāṇi sainyāni vyadravanta sutasya te /
MBh, 7, 89, 32.1 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye /
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 95, 19.2 dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge /
MBh, 7, 96, 42.2 rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan //
MBh, 7, 96, 43.1 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ /
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
MBh, 7, 98, 21.1 tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata /
MBh, 7, 101, 66.1 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ /
MBh, 7, 101, 67.1 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim /
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 135, 19.2 parityajya raṇe drauṇiṃ vyadravanta diśo daśa //
MBh, 7, 136, 18.2 tamasā saṃvṛte loke vyadravat sarvatomukhī //
MBh, 7, 138, 5.1 te sarvato vidravanto yodhā vitrastacetasaḥ /
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 142, 33.1 tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau /
MBh, 7, 147, 1.2 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ /
MBh, 7, 148, 20.1 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam /
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 156, 32.2 vidravanti ca sainyāni tvadīyāni diśo daśa //
MBh, 7, 165, 76.1 varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm /
MBh, 7, 167, 9.2 prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ /
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 8, 5, 89.2 vidrutān rathino dṛṣṭvā manye śocati putrakaḥ //
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 33, 3.2 te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ //
MBh, 8, 33, 70.1 vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ /
MBh, 8, 37, 26.2 te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa //
MBh, 8, 43, 27.2 ārtanādān vikurvāṇā vidravanti diśo daśa //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 56, 50.2 nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān //
MBh, 8, 69, 1.2 tathā nipātite karṇe tava sainye ca vidrute /
MBh, 9, 3, 2.2 vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt //
MBh, 9, 8, 4.2 vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ //
MBh, 9, 10, 2.2 vidruteṣu mahārāja hayeṣu bahudhā tadā //
MBh, 9, 15, 43.2 vyadravanta diśo rājan hāhākārastadābhavat //
MBh, 9, 26, 9.2 yāvanna vidravantyete tāvajjahi suyodhanam //
MBh, 9, 28, 77.2 vidrutāni ca sarvāṇi śibirāṇi samantataḥ //
MBh, 9, 29, 3.3 vidrute śibire śūnye bhṛśodvignāstrayo rathāḥ //
MBh, 9, 29, 4.2 vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ /
MBh, 9, 39, 22.1 tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ /
MBh, 9, 62, 4.1 vidrute śibire śūnye prāpte yaśasi cottame /
MBh, 9, 63, 40.2 pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa //
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 163, 5.2 ekākī vyadravat tatra vane kiṃpuruṣo yathā //
MBh, 13, 145, 12.2 vidrute sahasā yajñe kupite ca maheśvare //
MBh, 13, 145, 14.2 vyadravan girayaścāpi dyauḥ paphāla ca sarvaśaḥ //
MBh, 14, 73, 31.2 diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ //
MBh, 14, 76, 29.1 tasya śabdena vitresur bhayārtāśca vidudruvuḥ /
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /