Occurrences

Mahābhārata
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 109, 28.2 priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ /
MBh, 1, 110, 2.3 prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ //
MBh, 1, 119, 33.1 śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ /
MBh, 1, 122, 31.17 nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ /
MBh, 3, 2, 8.2 ta ime śokajair duḥkhair bhrātaro me vimohitāḥ //
MBh, 3, 40, 49.2 tejasā vyākramad roṣāccetas tasya vimohayan //
MBh, 3, 143, 11.2 iti te menire sarve pavanena vimohitāḥ //
MBh, 5, 9, 51.2 sametya śakreṇa ca te tvaṣṭustejovimohitāḥ /
MBh, 5, 147, 8.1 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ /
MBh, 6, BhaGī 3, 40.2 etairvimohayatyeṣa jñānamāvṛtya dehinam //
MBh, 6, BhaGī 16, 15.2 yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ //
MBh, 6, 73, 56.2 bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā //
MBh, 6, 86, 58.2 vimohayitvā māyābhistasya gātrāṇi sāyakaiḥ /
MBh, 6, 86, 69.2 vimohitam irāvantam asinā rākṣaso 'vadhīt //
MBh, 6, 90, 44.2 ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ /
MBh, 7, 18, 12.1 ātmanaḥ pratirūpaistair nānārūpair vimohitāḥ /
MBh, 7, 81, 42.2 droṇo vyamohayacchatrūn sarvasainyāni cābhibho //
MBh, 7, 101, 45.2 śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat //
MBh, 7, 110, 15.2 ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ //
MBh, 8, 20, 27.2 vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha //
MBh, 12, 202, 24.2 petur gatāsavaścaiva viṣṇutejovimohitāḥ //
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 254, 21.2 tena vaidyastapasvī vā balavān vā vimohyate //
MBh, 12, 336, 81.2 yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ //
Saundarānanda
SaundĀ, 5, 14.2 vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya //
Agnipurāṇa
AgniPur, 3, 13.1 tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ /
Bodhicaryāvatāra
BoCA, 4, 27.1 atra me cetanā nāsti mantrairiva vimohitaḥ /
BoCA, 8, 75.1 yadarthamiva vikrīta ātmā kāmavimohitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 20, 343.1 iti dāruṇayā patyur iyaṃ vācā vimohitā /
Kūrmapurāṇa
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 29, 37.2 aprabuddhā na paśyanti mama māyāvimohitāḥ //
KūPur, 2, 31, 17.2 śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ //
KūPur, 2, 37, 24.2 ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ //
KūPur, 2, 40, 8.2 na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ //
Liṅgapurāṇa
LiPur, 1, 96, 74.1 uḍḍīyoḍḍīya bhagavān pakṣāghātavimohitam /
LiPur, 2, 5, 123.1 vimohyāvāṃ svayaṃ buddhyā pratārya surasattama /
Matsyapurāṇa
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
ViPur, 5, 31, 5.2 vimohayasi māmīśa martyo 'hamiti kiṃ vadan /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 1, 17, 18.2 puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ //
BhāgPur, 2, 5, 13.2 vimohitā vikatthante mamāham iti durdhiyaḥ //
BhāgPur, 2, 9, 22.1 pratyādiṣṭaṃ mayā tatra tvayi karmavimohite /
BhāgPur, 3, 3, 25.2 yayuḥ prabhāsaṃ saṃhṛṣṭā rathair devavimohitāḥ //
BhāgPur, 3, 30, 5.2 nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ //
BhāgPur, 4, 21, 30.1 dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān /
BhāgPur, 11, 4, 22.2 vādair vimohayati yajñakṛto 'tadarhān śūdrān kalau kṣitibhujo nyahaniṣyad ante //
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 61.2 vimohitau dīnadhiyau śiśūn pupuṣatuḥ prajāḥ //
BhāgPur, 11, 8, 19.1 jihvayātipramāthinyā jano rasavimohitaḥ /
BhāgPur, 11, 13, 11.2 duḥkhodarkāṇi sampaśyan rajovegavimohitaḥ //
Bhāratamañjarī
BhāMañj, 5, 74.1 sa śacīṃ prārthayāmāsa navaiśvaryavimohitaḥ /
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 6, 55.2 karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan //
BhāMañj, 6, 104.1 devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ /
BhāMañj, 6, 381.1 māyāvimohitasyātha khaḍgenārādirāvataḥ /
BhāMañj, 11, 40.1 anekaraṇasaṃmardaśrāntairnidrāvimohitaiḥ /
BhāMañj, 13, 1008.1 sa bodhito vasiṣṭhena garvajvaravimohitam /
BhāMañj, 14, 96.2 na jagrāha kṛtāntena daivena ca vimohitaḥ //
Kathāsaritsāgara
KSS, 1, 4, 58.1 celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
KSS, 1, 5, 2.2 akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet //
KSS, 4, 2, 198.1 tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
KSS, 5, 2, 274.2 rakṣobhūtastvayā tāvad dṛṣṭo māyāvimohitaḥ //
Skandapurāṇa
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 4.3 mūkasya mugdhasya vimohitasya dīpaḥ padārthāniva jīvanāḍī /
Caurapañcaśikā
CauP, 1, 35.1 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
Janmamaraṇavicāra
JanMVic, 1, 133.2 tad eva rūpam abhyeti sukhaduḥkhavimohitam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 3.1 rugṇasya mugdhasya vimohitasya dīpaḥ padārthāniva jīvanāḍī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 72.2 tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 13.1 vivarṇā niṣprabhā jātā nāradena vimohitāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 45.1 athānye dānavāstatra dahyante 'gnivimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 2.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 6.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 4.3 śete sa bhogiśayane yoganidrāvimohitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 12.2 yājayed dṛṣṭipathagaṃ sarvam eva vimohayet //