Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 5, 1.11 agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān /
MS, 1, 1, 6, 2.1 agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān /
MS, 1, 2, 15, 1.10 amuṣmai tvā juṣṭam /
MS, 1, 2, 16, 4.1 ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //
MS, 1, 2, 17, 1.2 amuṣmai tvā juṣṭam /
MS, 1, 3, 26, 7.1 unnambhaya pṛthivīṃ bhinddhy ado divyaṃ nabhaḥ /
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 4, 2, 23.0 idam aham amuṣya prāṇaṃ niveṣṭayāmi //
MS, 1, 4, 2, 33.0 asā anu mā tanvachinno divyas tantuḥ //
MS, 1, 4, 7, 23.0 idam aham amuṣya prāṇaṃ niveṣṭayāmi //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 7, 3.0 asau vā ādityaḥ sāyam āsuvati //
MS, 1, 5, 9, 18.0 asā ādityo 'haḥ //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau vā ādityo dūḍabho rathaḥ //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 46.0 etāvad vā amuṣyā iha yajñiyaṃ yad ūṣā //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 50.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 6, 8.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 8, 41.0 tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 31.0 yad amum ādhāyemam ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 32.0 yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 7, 5, 22.0 ādityā vā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 23.0 paśavo 'sminn ṛtavo 'muṣmin //
MS, 1, 7, 5, 24.0 tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 1, 13.0 iti tad vā adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 1, 14.0 amuṃ vā etad asmin juhvato manyante //
MS, 1, 8, 2, 60.0 amuṣya vā etad ādityasya reto hūyate //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 1, 8, 9, 3.0 tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 10, 5, 40.0 athādo 'ntato mithunād viṣūcīḥ prajāyante //
MS, 1, 10, 8, 33.0 tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayati //
MS, 1, 10, 8, 44.0 yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 16, 28.0 eṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ //
MS, 1, 10, 17, 35.0 svadhā vā etā amuṣmiṃl loke //
MS, 1, 10, 17, 58.0 antarhitā vā amuṣmād ādityāt pitaraḥ //
MS, 1, 10, 17, 64.0 amuṣmin vai pūrvasminn itarā devatā ijyante //
MS, 1, 10, 18, 52.0 nāmuṣyāṃ nidadhāti //
MS, 1, 10, 18, 53.0 yad amuṣyāṃ nidadhyān mṛtyunaināḥ pariveśayet //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 11, 7, 25.0 iha vā asā āditya āsīt //
MS, 1, 11, 7, 26.0 tam ito 'dhy amuṃ lokam aharan //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 8, 13.0 sahaivānnādyenāmuṃ lokam eti //
MS, 1, 11, 8, 22.0 eti vā eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 9, 2.0 yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante //
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 40.0 bṛhat tv evāmuṃ lokam āptum arhati //
MS, 2, 1, 2, 29.0 yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati //
MS, 2, 1, 2, 59.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 60.0 amunā vā enam etan nigṛhītaṃ varuṇo gṛhṇāti //
MS, 2, 1, 2, 69.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 70.0 amum enam anvārambhayati //
MS, 2, 1, 2, 71.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 1, 8, 4.0 dhūmo vā asyāmūṃ gacchati nārciḥ //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 2, 1, 1.0 ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayateti //
MS, 2, 2, 1, 9.0 idam aham ādityān badhnāmy āmuṣyāvagama iti //
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
MS, 2, 2, 1, 50.0 tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 2, 3.0 iha vā asā āditya āsīt //
MS, 2, 2, 2, 5.0 upariṣṭād vā asā āditya imāḥ prajā adhiṣadyātti //
MS, 2, 2, 2, 6.0 iyaṃ vai rajatāsau hariṇī //
MS, 2, 2, 2, 10.0 etair vā asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 5, 12.0 idam ahaṃ māṃ cāmuṃ ca vyūhāmīti //
MS, 2, 2, 5, 17.0 idam ahaṃ māṃ cāmuṃ ca samūhāmīti //
MS, 2, 2, 6, 5.2 amī ye vivratāḥ stha tān vaḥ saṃnamayāmasi //
MS, 2, 2, 7, 32.0 so 'mum āpyāyamānam anvāpyāyata //
MS, 2, 2, 7, 37.0 amum evāpyāyamānam anvāpyāyate //
MS, 2, 2, 13, 32.0 yat prājāpatyo 'muṃ tena lokam //
MS, 2, 3, 1, 57.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 59.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 61.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 63.0 tayemam amuṃ muñcatam aṃhasaḥ //
MS, 2, 3, 1, 65.0 tayemam amum amauktam aṃhasaḥ //
MS, 2, 3, 3, 23.0 asā āditya ekaviṃśaḥ //
MS, 2, 3, 3, 24.0 prajāpatir asā ādityaḥ //
MS, 2, 3, 4, 2.1 tenāsmā amuṣmā āyur dehi //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 6.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 8.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 3, 6, 39.0 evam iva hy asā ādityaḥ //
MS, 2, 3, 9, 6.0 atha yainam asā aślīlaṃ vāg abhivadati //
MS, 2, 4, 5, 18.0 yathā vā iyam evam asau //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 39.0 imāś caivāmūś ca samasrāṭ //
MS, 2, 4, 8, 40.0 ābhir amūr acchaiti //
MS, 2, 5, 4, 17.0 yaddhyasau varṣati tad asyāṃ pratitiṣṭhati //
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 7, 85.0 'sau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 9, 29.0 arāḍo 'smākaṃ tūparo 'mīṣām iti //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 5, 10, 1.0 asau vā ādityas tejobhir vyārdhyata //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 13.0 amuṣyainam ādityasya mātrāṃ gamayati //
MS, 2, 5, 11, 15.0 asau vā ādityo brahmavarcasasya pradātā //
MS, 2, 5, 11, 24.0 yad ādityo 'mum evāsmā unnayati //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 58.0 yamo 'muṣya lokasyādhipatyam ānaśe //
MS, 2, 5, 11, 60.0 sa enam amuṣya lokasyādhipatyaṃ gamayati //
MS, 2, 6, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //
MS, 2, 6, 1, 13.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 7, 6.0 rāṣṭram amuṣmai datta //
MS, 2, 6, 7, 24.0 rāṣṭram amuṣmai datta //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 12, 6.13 asā amuṣya putro 'muṣyāsau putraḥ /
MS, 2, 6, 12, 6.13 asā amuṣya putro 'muṣyāsau putraḥ /
MS, 2, 6, 12, 6.13 asā amuṣya putro 'muṣyāsau putraḥ /
MS, 2, 6, 12, 6.13 asā amuṣya putro 'muṣyāsau putraḥ /
MS, 2, 7, 15, 6.1 ye amī rocane divo ye vā sūryasya raśmiṣu /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 9, 2, 5.4 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
MS, 2, 9, 2, 5.7 asau yo 'vasarpati nīlagrīvo vilohitaḥ /
MS, 2, 13, 1, 7.1 yad adaḥ saṃprayatīr ahā anadatā hate /
MS, 3, 6, 9, 1.0 dīkṣito 'yam asā āmuṣyāyaṇaḥ iti //
MS, 3, 11, 8, 2.15 āhutayas te kāmānt samardhayantv asau /
MS, 3, 16, 3, 22.1 āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
MS, 4, 4, 3, 30.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśīti //
MS, 4, 4, 3, 30.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśīti //